Sri Bala Tripurasundari Ashtottara Shatanama Stotram – śrī bālātripurasundaryaṣṭōttaraśatanāma stōtram


asya śrī bālātripurasundaryaṣṭōttaraśatanāma stōtramahāmantrasya dakṣiṇāmūrtiḥ r̥ṣiḥ, anuṣṭup chandaḥ, śrībālātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ kīlakaṁ, śrībālātripurasundarī prasādasiddhyarthē nāmapārāyaṇē viniyōgaḥ |

nyāsaḥ – ōṁ aiṁ aṅguṣṭhābhyāṁ namaḥ | klīṁ tarjanībhyāṁ namaḥ | sauḥ madhyamābhyāṁ namaḥ | aiṁ anāmikābhyāṁ namaḥ | klīṁ kaniṣṭhikābhyāṁ namaḥ | sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ | aiṁ hr̥dayāya namaḥ | klīṁ śirasē svāhā | sauḥ śikhāyai vaṣaṭ | aiṁ kavacāya hum | klīṁ nētratrayāya vauṣaṭ | sauḥ astrāya phaṭ | bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |
pāśāṅkuśē pustakākṣasūtrē ca dadhatī karaiḥ |
raktā tryakṣā candraphālā pātu bālā surārcitā ||

lamityādi pañcapūjā |
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpāṇi samarpayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥tōpahāraṁ nivēdayāmi |
saṁ sarvātmikāyai sarvōpacārapūjāḥ samarpayāmi ||

stōtram |
kalyāṇī tripurā bālā māyā tripurasundarī |
sundarī saubhāgyavatī klīṅkārī sarvamaṅgalā || 1 ||

hrīṁ-kārī skandajananī parā pañcadaśākṣarī |
trilōkī mōhanādhīśā sarvēśī sarvarūpiṇī || 2 ||

sarvasaṅkṣōbhiṇī pūrṇā navamudrēśvarī śivā |
anaṅgakusumā khyātā hyanaṅgabhuvanēśvarī || 3 ||

japyā stavyā śrutirnityā nityaklinnā:’mr̥tōdbhavā |
mōhinī paramānandā kāmēśī taruṇī kalā || 4 ||

kalāvatī bhagavatī padmarāgakirīṭinī |
saugandhinī saridvēṇī mantriṇī mantrarūpiṇī || 5 ||

tattvatrayī tattvamayī siddhā tripuravāsinī |
śrīrmatiśca mahādēvī kaulinī paradēvatā || 6 ||

kaivalyarēkhā vaśinī sarvēśī sarvamātr̥kā |
viṣṇuṣvasā dēvamātā sarvasampatpradāyinī || 7 ||

ādhārā hitapatnīkā svādhiṣṭhānasamāśrayā |
ājñāpadmāsanāsīnā viśuddhasthalasaṁsthitā || 8 ||

aṣṭatriṁśatkalāmūrtiḥ suṣumnā cārumadhyamā |
yōgīśvarī munidhyēyā parabrahmasvarūpiṇī || 9 ||

caturbhujā candracūḍā purāṇyāgamarūpiṇī |
ōṅkārādimahāvidyā mahāpraṇavarūpiṇī || 10 ||

bhūtēśvarī bhūtamayī pañcāśadvarṇarūpiṇī |
ṣōḍhānyāsamahābhūṣā kāmākṣī daśamātr̥kā || 11 ||

ādhāraśaktiraruṇā lakṣmīḥ śrīpurabhairavī |
trikōṇamadhyanilayā ṣaṭkōṇapuravāsinī || 12 ||

navakōṇapurāvāsā bindusthalasamanvitā |
aghōrāmantritapadā bhāminī bhavarūpiṇī || 13 ||

ēṣāṁ saṅkarṣiṇī dhātrī cōmā kātyāyanī śivā |
sulabhā durlabhā śāstrī mahāśāstrī śikhaṇḍinī || 14 ||

nāmnāmaṣṭōttaraśataṁ paṭhēnnyāsasamanvitam |
sarvasiddhimavāpnōti sādhakō:’bhīṣṭamāpnuyāt || 15 ||

bhūrbhuvassuvarōmiti digvimōkaḥ |

iti śrīrudrayāmalē umāmahēśvarasaṁvādē śrī bālā aṣṭōttaraśatanāma stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed