Sri Anjaneya Dwadasa nama stotram – śrī āñjanēya dvādaśanāma stōtram


hanumānañjanāsūnuḥ vāyuputrō mahābalaḥ |
rāmēṣṭaḥ phalguṇasakhaḥ piṅgākṣō:’mitavikramaḥ || 1 ||

udadhikramaṇaścaiva sītāśōkavināśakaḥ |
lakṣmaṇa prāṇadātāca daśagrīvasya darpahā || 2 ||

dvādaśaitāni nāmāni kapīndrasya mahātmanaḥ |
svāpakālē paṭhēnnityaṁ yātrākālē viśēṣataḥ |
tasyamr̥tyu bhayaṁ nāsti sarvatra vijayī bhavēt || 3 ||


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed