Sri Anjaneya Mangala ashtakam – śrī āñjanēya maṅgalāṣṭakam


gaurīśivavāyuvarāya añjanikēsarisutāya ca |
agnipañcakajātāya āñjanēyāya maṅgalam || 1 ||

vaiśākhēmāsi kr̥ṣṇāyāṁ daśamyāṁ mandavāsarē |
pūrvābhādraprabhūtāya āñjanēyāya maṅgalam || 2 ||

pañcānanāya bhīmāya kālanēmiharāya ca |
kauṇḍinyagōtrajātāya āñjanēyāya maṅgalam || 3 ||

suvarcalākalatrāya caturbhujadharāya ca |
uṣṭrārūḍhāya vīrāya āñjanēyāya maṅgalam || 4 ||

divyamaṅgaladēhāya pītāmbaradharāya ca |
taptakāñcanavarṇāya āñjanēyāya maṅgalam || 5 ||

karuṇārasapūrṇāya phalāpūpapriyāya ca |
māṇikyahārakaṇṭhāya āñjanēyāya maṅgalam || 6 ||

bhaktarakṣaṇaśīlāya jānakīśōkahāriṇē |
sr̥ṣṭikāraṇabhūtāya āñjanēyāya maṅgalam || 7 ||

rambhāvanavihārāya gandhamādanavāsinē |
sarvalōkaikanāthāya āñjanēyāya maṅgalam || 8 ||


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed