Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gaurīśivavāyuvarāya añjanikēsarisutāya ca |
agnipañcakajātāya āñjanēyāya maṅgalam || 1 ||
vaiśākhēmāsi kr̥ṣṇāyāṁ daśamyāṁ mandavāsarē |
pūrvābhādraprabhūtāya āñjanēyāya maṅgalam || 2 ||
pañcānanāya bhīmāya kālanēmiharāya ca |
kauṇḍinyagōtrajātāya āñjanēyāya maṅgalam || 3 ||
suvarcalākalatrāya caturbhujadharāya ca |
uṣṭrārūḍhāya vīrāya āñjanēyāya maṅgalam || 4 ||
divyamaṅgaladēhāya pītāmbaradharāya ca |
taptakāñcanavarṇāya āñjanēyāya maṅgalam || 5 ||
karuṇārasapūrṇāya phalāpūpapriyāya ca |
māṇikyahārakaṇṭhāya āñjanēyāya maṅgalam || 6 ||
bhaktarakṣaṇaśīlāya jānakīśōkahāriṇē |
sr̥ṣṭikāraṇabhūtāya āñjanēyāya maṅgalam || 7 ||
rambhāvanavihārāya gandhamādanavāsinē |
sarvalōkaikanāthāya āñjanēyāya maṅgalam || 8 ||
See more śrī hanumān stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.