Sri Anjaneya Mangala ashtakam – श्री आञ्जनेय मङ्गलाष्टकम्


गौरीशिववायुवराय अञ्जनिकेसरिसुताय च ।
अग्निपञ्चकजाताय आञ्जनेयाय मङ्गलम् ॥ १ ॥

वैशाखेमासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रप्रभूताय आञ्जनेयाय मङ्गलम् ॥ २ ॥

पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय आञ्जनेयाय मङ्गलम् ॥ ३ ॥

सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय आञ्जनेयाय मङ्गलम् ॥ ४ ॥

दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय आञ्जनेयाय मङ्गलम् ॥ ५ ॥

करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकण्ठाय आञ्जनेयाय मङ्गलम् ॥ ६ ॥

भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय आञ्जनेयाय मङ्गलम् ॥ ७ ॥

रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय आञ्जनेयाय मङ्गलम् ॥ ८ ॥


इतर श्री हनुमान् स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed