Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गौरीशिववायुवराय अञ्जनिकेसरिसुताय च ।
अग्निपञ्चकजाताय आञ्जनेयाय मङ्गलम् ॥ १ ॥
वैशाखेमासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रप्रभूताय आञ्जनेयाय मङ्गलम् ॥ २ ॥
पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय आञ्जनेयाय मङ्गलम् ॥ ३ ॥
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय आञ्जनेयाय मङ्गलम् ॥ ४ ॥
दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय आञ्जनेयाय मङ्गलम् ॥ ५ ॥
करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकण्ठाय आञ्जनेयाय मङ्गलम् ॥ ६ ॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय आञ्जनेयाय मङ्गलम् ॥ ७ ॥
रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय आञ्जनेयाय मङ्गलम् ॥ ८ ॥
इतर श्री हनुमान् स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.