Sri Panchamukha Hanuman Kavacham – śrī pañcamukha hanumatkavacam


asya śrī pañcamukhahanumanmantrasya brahmā r̥ṣiḥ gāyatrīchandaḥ pañcamukhavirāṭ hanumān dēvatā hrīṁ bījaṁ śrīṁ śaktiḥ krauṁ kīlakaṁ krūṁ kavacaṁ kraiṁ astrāya phaṭ iti digbandhaḥ |

śrī garuḍa uvāca |
atha dhyānam pravakṣyāmi śr̥ṇu sarvāṅgasundari |
yatkr̥taṁ dēvadēvēna dhyānam hanumataḥ priyam || 1 ||

pañcavaktraṁ mahābhīmaṁ tripañcanayanairyutam |
bāhubhirdaśabhiryuktaṁ sarvakāmārthasiddhidam || 2 ||

pūrvaṁ tu vānaraṁ vaktraṁ kōṭisūryasamaprabham |
daṁṣṭrākarālavadanaṁ bhr̥kuṭīkuṭilēkṣaṇam || 3 ||

asyaiva dakṣiṇaṁ vaktraṁ nārasiṁhaṁ mahādbhutam |
atyugratējōvapuṣaṁ bhīṣaṇaṁ bhayanāśanam || 4 ||

paścimaṁ gāruḍaṁ vaktraṁ vakratuṇḍaṁ mahābalam |
sarvanāgapraśamanaṁ viṣabhūtādikr̥ntanam || 5 ||

uttaraṁ saukaraṁ vaktraṁ kr̥ṣṇaṁ dīptaṁ nabhōpamam |
pātālasiṁhavētālajvararōgādikr̥ntanam || 6 ||

ūrdhvaṁ hayānanaṁ ghōraṁ dānavāntakaraṁ param |
yēna vaktrēṇa viprēndra tārakākhyaṁ mahāsuram || 7 ||

jaghāna śaraṇaṁ tatsyātsarvaśatruharaṁ param |
dhyātvā pañcamukhaṁ rudraṁ hanūmantaṁ dayānidhim || 8 ||

khaḍgaṁ triśūlaṁ khaṭvāṅgaṁ pāśamaṅkuśaparvatam |
muṣṭiṁ kaumōdakīṁ vr̥kṣaṁ dhārayantaṁ kamaṇḍalum || 9 ||

bhindipālaṁ jñānamudrāṁ daśabhirmunipuṅgavam |
ētānyāyudhajālāni dhārayantaṁ bhajāmyaham || 10 ||

prētāsanōpaviṣṭaṁ taṁ sarvābharaṇabhūṣitam |
divyamālyāmbaradharaṁ divyagandhānulēpanam |
sarvāścaryamayaṁ dēvaṁ hanumadviśvatōmukham || 11 ||

pañcāsyamacyutamanēkavicitravarṇa-
-vaktraṁ śaśāṅkaśikharaṁ kapirājavaryam |
pītāmbarādimukuṭairupaśōbhitāṅgaṁ
piṅgākṣamādyamaniśaṁ manasā smarāmi || 12 ||

markaṭēśaṁ mahōtsāhaṁ sarvaśatruharaṁ param |
śatruṁ saṁhara māṁ rakṣa śrīmannāpadamuddhara || 13 ||

harimarkaṭa markaṭa mantramidaṁ
parilikhyati likhyati vāmatalē |
yadi naśyati naśyati śatrukulaṁ
yadi muñcati muñcati vāmalatā || 14 ||

ōṁ harimarkaṭāya svāhā |

ōṁ namō bhagavatē pañcavadanāya pūrvakapimukhāya sakalaśatrusaṁhārakāya svāhā |
ōṁ namō bhagavatē pañcavadanāya dakṣiṇamukhāya karālavadanāya narasiṁhāya sakalabhūtapramathanāya svāhā |
ōṁ namō bhagavatē pañcavadanāya paścimamukhāya garuḍānanāya sakalaviṣaharāya svāhā |
ōṁ namō bhagavatē pañcavadanāya uttaramukhāya ādivarāhāya sakalasampatkarāya svāhā |
ōṁ namō bhagavatē pañcavadanāya ūrdhvamukhāya hayagrīvāya sakalajanavaśaṅkarāya svāhā |

ōṁ asya śrī pañcamukhahanumanmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ pañcamukhavīrahanumān dēvatā hanumān iti bījaṁ vāyuputra iti śaktiḥ añjanīsuta iti kīlakam śrīrāmadūtahanumatprasādasiddhyarthē japē viniyōgaḥ |
iti r̥ṣyādikaṁ vinyasēt |

atha karanyāsaḥ |
ōṁ añjanīsutāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ rudramūrtayē tarjanībhyāṁ namaḥ |
ōṁ vāyuputrāya madhyamābhyāṁ namaḥ |
ōṁ agnigarbhāya anāmikābhyāṁ namaḥ |
ōṁ rāmadūtāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ pañcamukhahanumatē karatalakarapr̥ṣṭhābhyāṁ namaḥ |
atha aṅganyāsaḥ |
ōṁ añjanīsutāya hr̥dayāya namaḥ |
ōṁ rudramūrtayē śirasē svāhā |
ōṁ vāyuputrāya śikhāyai vaṣaṭ |
ōṁ agnigarbhāya kavacāya hum |
ōṁ rāmadūtāya nētratrayāya vauṣaṭ |
ōṁ pañcamukhahanumatē astrāya phaṭ |
pañcamukhahanumatē svāhā iti digbandhaḥ |

atha dhyānam |
vandē vānaranārasiṁhakhagarāṭkrōḍāśvavaktrānvitaṁ
divyālaṅkaraṇaṁ tripañcanayanaṁ dēdīpyamānaṁ rucā |
hastābjairasikhēṭapustakasudhākumbhāṅkuśādriṁ halaṁ
khaṭvāṅgaṁ phaṇibhūruhaṁ daśabhujaṁ sarvārivīrāpaham |

atha mantraḥ |
ōṁ śrīrāmadūtāya āñjanēyāya vāyuputrāya mahābalaparākramāya sītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalapracaṇḍāya phālgunasakhāya kōlāhalasakalabrahmāṇḍaviśvarūpāya
saptasamudranirlaṅghanāya piṅgalanayanāya amitavikramāya sūryabimbaphalasēvanāya duṣṭanivāraṇāya dr̥ṣṭinirālaṅkr̥tāya sañjīvinīsañjīvitāṅgada-lakṣmaṇamahākapisainyaprāṇadāya
daśakaṇṭhavidhvaṁsanāya rāmēṣṭāya mahāphālgunasakhāya sītāsahitarāmavarapradāya ṣaṭprayōgāgamapañcamukhavīrahanumanmantrajapē viniyōgaḥ |

ōṁ harimarkaṭamarkaṭāya bambambambambaṁ vauṣaṭ svāhā |
ōṁ harimarkaṭamarkaṭāya phamphamphamphamphaṁ phaṭ svāhā |
ōṁ harimarkaṭamarkaṭāya khēṅkhēṅkhēṅkhēṅkhēṁ māraṇāya svāhā |
ōṁ harimarkaṭamarkaṭāya luṁluṁluṁluṁluṁ ākarṣitasakalasampatkarāya svāhā |
ōṁ harimarkaṭamarkaṭāya dhandhandhandhandhaṁ śatrustambhanāya svāhā |

ōṁ ṭaṇṭaṇṭaṇṭaṇṭaṁ kūrmamūrtayē pañcamukhavīrahanumatē parayantra paratantrōccāṭanāya svāhā |
ōṁ kaṅkhaṅgaṅghaṁṅaṁ cañchañjañjhaṁñaṁ ṭaṇṭhaṇḍaṇḍhaṁṇaṁ tanthandandhaṁnaṁ pamphambambhaṁmaṁ yaṁraṁlaṁvaṁ śaṁṣaṁsaṁhaṁ laṅkṣaṁ svāhā |
iti digbandhaḥ |

ōṁ pūrvakapimukhāya pañcamukhahanumatē ṭaṇṭaṇṭaṇṭaṇṭaṁ sakalaśatrusaṁharaṇāya svāhā |
ōṁ dakṣiṇamukhāya pañcamukhahanumatē karālavadanāya narasiṁhāya ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ sakalabhūtaprētadamanāya svāhā |
ōṁ paścimamukhāya garuḍānanāya pañcamukhahanumatē maṁmaṁmaṁmaṁmaṁ sakalaviṣaharāya svāhā |
ōṁ uttaramukhāya ādivarāhāya laṁlaṁlaṁlaṁlaṁ nr̥siṁhāya nīlakaṇṭhamūrtayē pañcamukhahanumatē svāhā |
ōṁ ūrdhvamukhāya hayagrīvāya ruṁruṁruṁruṁruṁ rudramūrtayē sakalaprayōjananirvāhakāya svāhā |

ōṁ añjanīsutāya vāyuputrāya mahābalāya sītāśōkanivāraṇāya śrīrāmacandrakr̥pāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāya kāmadāya pañcamukhavīrahanumatē svāhā |

bhūtaprētapiśācabrahmarākṣasa śākinīḍākinyantarikṣagraha parayantra paratantrōccaṭanāya svāhā |
sakalaprayōjananirvāhakāya pañcamukhavīrahanumatē śrīrāmacandravaraprasādāya jañjañjañjañjaṁ svāhā |

idaṁ kavacaṁ paṭhitvā tu mahākavacaṁ paṭhēnnaraḥ |
ēkavāraṁ japēt stōtram sarvaśatrunivāraṇam || 15 ||

dvivāraṁ tu paṭhēnnityaṁ putrapautrapravardhanam |
trivāraṁ ca paṭhēnnityaṁ sarvasampatkaraṁ śubham || 16 ||

caturvāraṁ paṭhēnnityaṁ sarvarōganivāraṇam |
pañcavāraṁ paṭhēnnityaṁ sarvalōkavaśaṅkaram || 17 ||

ṣaḍvāraṁ ca paṭhēnnityaṁ sarvadēvavaśaṅkaram |
saptavāraṁ paṭhēnnityaṁ sarvasaubhāgyadāyakam || 18 ||

aṣṭavāraṁ paṭhēnnityamiṣṭakāmārthasiddhidam |
navavāraṁ paṭhēnnityaṁ rājabhōgamavāpnuyāt || 19 ||

daśavāraṁ paṭhēnnityaṁ trailōkyajñānadarśanam |
rudrāvr̥ttiṁ paṭhēnnityaṁ sarvasiddhirbhavēddhr̥vam || 20 ||

nirbalō rōgayuktaśca mahāvyādhyādipīḍitaḥ |
kavacasmaraṇēnaiva mahābalamavāpnuyāt || 21 ||

iti sudarśanasaṁhitāyāṁ śrīrāmacandrasītāprōktaṁ śrī pañcamukhahanumatkavacam |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed