Sri Panchamukha Hanuman Kavacham – śrī pañcamukha hanumatkavacam
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
ōṁ asya śrī pañcamukhahanumanmantrasya brahmā r̥ṣiḥ | gāyatrīchandaḥ | pañcamukhavirāṭ hanumān dēvatā | hrīṁ bījam | śrīṁ śaktiḥ | krauṁ kīlakam | krūṁ kavacam | kraiṁ astrāya phaṭ | iti digbandhaḥ |
śrī garuḍa uvāca |
atha dhyānam pravakṣyāmi śr̥ṇu sarvāṅgasundari |
yatkr̥taṁ dēvadēvēna dhyānam hanumataḥ priyam || 1 ||
pañcavaktraṁ mahābhīmaṁ tripañcanayanairyutam |
bāhubhirdaśabhiryuktaṁ sarvakāmārthasiddhidam || 2 ||
pūrvaṁ tu vānaraṁ vaktraṁ kōṭisūryasamaprabham |
damṣṭrākarālavadanaṁ bhr̥kuṭīkuṭilēkṣaṇam || 3 ||
asyaiva dakṣiṇaṁ vaktraṁ nārasiṁhaṁ mahādbhutam |
atyugratējōvapuṣaṁ bhīṣaṇaṁ bhayanāśanam || 4 ||
paścimaṁ gāruḍaṁ vaktraṁ vakratuṇḍaṁ mahābalam ||
sarvanāgapraśamanaṁ viṣabhūtādikr̥ntanam || 5 ||
uttaraṁ saukaraṁ vaktraṁ kr̥ṣṇaṁ dīptaṁ nabhōpamam |
pātālasiṁhavētālajvararōgādikr̥ntanam || 6 ||
ūrdhvaṁ hayānanaṁ ghōraṁ dānavāntakaraṁ param |
yēna vaktrēṇa viprēndra tārakākhyaṁ mahāsuram || 7 ||
jaghāna śaraṇaṁ tatsyātsarvaśatruharaṁ param |
dhyātvā pañcamukhaṁ rudraṁ hanumantaṁ dayānidhim || 8 ||
khaḍgaṁ triśūlaṁ khaṭvāṅgaṁ pāśamaṅkuśaparvatam |
muṣṭiṁ kaumōdakīṁ vr̥kṣaṁ dhārayantaṁ kamaṇḍalum || 9 ||
bhindipālaṁ jñānamudrāṁ daśabhirmunipuṅgavam |
ētānyāyudhajālāni dhārayantaṁ bhajāmyaham || 10 ||
prētāsanōpaviṣṭaṁ taṁ sarvābharaṇabhūṣitam |
divyamālyāmbaradharaṁ divyagandhānulēpanam || 11 ||
sarvāścaryamayaṁ dēvaṁ hanumadviśvatōmukham |
pañcāsyamacyutamanēkavicitravarṇaṁ
vaktraṁ śaśāṅkaśikharaṁ kapirājavaryam |
pītāmbarādimukuṭairupaśōbhitāṅgaṁ
piṅgākṣamādyamaniśaṁ manasā smarāmi || 12 ||
markaṭēśaṁ mahōtsāhaṁ sarvaśatruharaṁ param |
śatruṁ saṁhara māṁ rakṣa śrīmannāpadamuddhara || 13 ||
ōṁ harimarkaṭa markaṭa mantramidaṁ parilikhyati likhyati vāmatalē |
yadi naśyati naśyati śatrukulaṁ yadi muñcati muñcati vāmalatā || 14 ||
ōṁ harimarkaṭāya svāhā |
ōṁ namō bhagavatē pañcavadanāya pūrvakapimukhāya sakalaśatrusaṁhārakāya svāhā |
ōṁ namō bhagavatē pañcavadanāya dakṣiṇamukhāya karālavadanāya narasiṁhāya sakalabhūtapramathanāya svāhā |
ōṁ namō bhagavatē pañcavadanāya paścimamukhāya garuḍānanāya sakalaviṣaharāya svāhā |
ōṁ namō bhagavatē pañcavadanāya uttaramukhāya ādivarāhāya sakalasampatkarāya svāhā |
ōṁ namō bhagavatē pañcavadanāya ūrdhvamukhāya hayagrīvāya sakalajanavaśaṅkarāya svāhā |
ōṁ asya śrī pañcamukhahanumanmantrasya śrīrāmacandra r̥ṣiḥ | anuṣṭupchandaḥ | pañcamukhavīrahanumān dēvatā | hanumān iti bījam | vāyuputra iti śaktiḥ | añjanīsuta iti kīlakam |
śrīrāmadūtahanumatprasādasiddhyarthē japē viniyōgaḥ |
iti r̥ṣyādikaṁ vinyasēt ||
ōṁ añjanīsutāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ rudramūrtayē tarjanībhyāṁ namaḥ |
ōṁ vāyuputrāya madhyamābhyāṁ namaḥ |
ōṁ agnigarbhāya anāmikābhyāṁ namaḥ |
ōṁ rāmadūtāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ pañcamukhahanumatē karatalakarapr̥ṣṭhābhyāṁ namaḥ |
iti karanyāsaḥ ||
ōṁ añjanīsutāya hr̥dayāya namaḥ |
ōṁ rudramūrtayē śirasē svāhā |
ōṁ vāyuputrāya śikhāyai vaṣaṭ |
ōṁ agnigarbhāya kavacāya hum |
ōṁ rāmadūtāya nētratrayāya vauṣaṭ |
ōṁ pañcamukhahanumatē astrāya phaṭ |
pañcamukhahanumatē svāhā |
iti digbandhaḥ ||
atha dhyānam |
vandē vānaranārasiṁhakhagarāṭkrōḍāśvavaktrānvitaṁ
divyālaṅkaraṇaṁ tripañcanayanaṁ dēdīpyamānaṁ rucā |
hastābjairasikhēṭapustakasudhākumbhāṅkuśādriṁ halaṁ
khaṭvāṅgaṁ phaṇibhūruhaṁ daśabhujaṁ sarvārivīrāpaham |
atha mantraḥ |
ōṁ śrīrāmadūtāya āñjanēyāya vāyuputrāya mahābalaparākramāya sītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalapracaṇḍāya phālgunasakhāya kōlāhalasakalabrahmāṇḍaviśvarūpāya
saptasamudranirlaṅghanāya piṅgalanayanāyāmitavikramāya sūryabimbaphalasēvanāya duṣṭanivāraṇāya dr̥ṣṭinirālaṅkr̥tāya sañjīvinīsañjīvitāṅgadalakṣmaṇamahākapisainyaprāṇadāya
daśakaṇṭhavidhvaṁsanāya rāmēṣṭāya mahāphālgunasakhāya sītāsahitarāmavarapradāya ṣaṭprayōgāgamapañcamukhavīrahanumanmantrajapē viniyōgaḥ |
ōṁ harimarkaṭamarkaṭāya bambambambambaṁ vauṣaṭ svāhā |
ōṁ harimarkaṭamarkaṭāya phamphamphamphamphaṁ phaṭ svāhā |
ōṁ harimarkaṭamarkaṭāya khēṅkhēṅkhēṅkhēṅkhēṁ māraṇāya svāhā |
ōṁ harimarkaṭamarkaṭāya luṁluṁluṁluṁluṁ ākarṣitasakalasampatkarāya svāhā |
ōṁ harimarkaṭamarkaṭāya dhandhandhandhandhaṁ śatrustambhanāya svāhā |
ōṁ ṭaṇṭaṇṭaṇṭaṇṭaṁ kūrmamūrtayē pañcamukhavīrahanumatē parayantraparatantrōccāṭanāya svāhā |
ōṁ kaṅkhaṅgaṅghaṁṅaṁ cañchañjañjhaṁñaṁ ṭaṇṭhaṇḍaṇḍhaṁṇaṁ tanthandandhaṁnaṁ pamphambambhaṁmaṁ yaṁraṁlaṁvaṁ śamṣaṁsaṁhaṁ laṅkṣaṁ svāhā |
iti digbandhaḥ |
ōṁ pūrvakapimukhāya pañcamukhahanumatē ṭaṇṭaṇṭaṇṭaṇṭaṁ sakalaśatrusaṁharaṇāya svāhā |
ōṁ dakṣiṇamukhāya pañcamukhahanumatē karālavadanāya narasiṁhāya ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ sakalabhūtaprētadamanāya svāhā |
ōṁ paścimamukhāya garuḍānanāya pañcamukhahanumatē maṁmaṁmaṁmaṁmaṁ sakalaviṣaharāya svāhā |
ōṁ uttaramukhāya ādivarāhāya laṁlaṁlaṁlaṁlaṁ nr̥siṁhāya nīlakaṇṭhamūrtayē pañcamukhahanumatē svāhā |
ōṁ ūrdhvamukhāya hayagrīvāya ruṁruṁruṁruṁruṁ rudramūrtayē sakalaprayōjananirvāhakāya svāhā |
ōṁ añjanīsutāya vāyuputrāya mahābalāya sītāśōkanivāraṇāya śrīrāmacandrakr̥pāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāya kāmadāya pañcamukhavīrahanumatē svāhā |
bhūtaprētapiśācabrahmarākṣasaśākinīḍākinyantarikṣagraha-parayantraparatantrōccaṭanāya svāhā |
sakalaprayōjananirvāhakāya pañcamukhavīrahanumatē śrīrāmacandravaraprasādāya jañjañjañjañjaṁ svāhā |
idaṁ kavacaṁ paṭhitvā tu mahākavacaṁ paṭhēnnaraḥ |
ēkavāraṁ japēt stōtraṁ sarvaśatrunivāraṇam || 15 ||
dvivāraṁ tu paṭhēnnityaṁ putrapautrapravardhanam |
trivāraṁ ca paṭhēnnityaṁ sarvasampatkaraṁ śubham || 16 ||
caturvāraṁ paṭhēnnityaṁ sarvarōganivāraṇam |
pañcavāraṁ paṭhēnnityaṁ sarvalōkavaśaṅkaram || 17 ||
ṣaḍvāraṁ ca paṭhēnnityaṁ sarvadēvavaśaṅkaram |
saptavāraṁ paṭhēnnityaṁ sarvasaubhāgyadāyakam || 18 ||
aṣṭavāraṁ paṭhēnnityamiṣṭakāmārthasiddhidam |
navavāraṁ paṭhēnnityaṁ rājabhōgamavāpnuyāt || 19 ||
daśavāraṁ paṭhēnnityaṁ trailōkyajñānadarśanam |
rudrāvr̥ttiṁ paṭhēnnityaṁ sarvasiddhirbhavēddhr̥vam || 20 ||
nirbalō rōgayuktaśca mahāvyādhyādipīḍitaḥ |
kavacasmaraṇēnaiva mahābalamavāpnuyāt || 21 ||
iti sudarśanasaṁhitāyāṁ śrīrāmacandrasītāprōktaṁ śrī pañcamukhahanumatkavacaṁ sampūrṇam ||
See more śrī hanumān stōtrāṇi for chanting.