Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī hanumat kavacastōtramahāmantrasya vasiṣṭha r̥ṣiḥ anuṣṭup chandaḥ śrī hanumān dēvatā mārutātmaja iti bījaṁ añjanāsūnuriti śaktiḥ vāyuputra iti kīlakaṁ hanumatprasāda siddhyarthē japē viniyōgaḥ ||
ullaṅghya sindhōssalilaṁ salīlaṁ
yaśśōkavahniṁ janakātmajāyāḥ |
ādāya tēnaiva dadāha laṅkāṁ
namāmi taṁ prāñjalirāñjanēyam || 1
manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śirasā namāmi || 2
udyadādityasaṅkāśaṁ udārabhujavikramam |
kandarpakōṭilāvaṇyaṁ sarvavidyāviśāradam || 3
śrīrāmahr̥dayānandaṁ bhaktakalpamahīruham |
abhayaṁ varadaṁ dōrbhyāṁ kalayē mārutātmajam || 4
śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāmanāma varānanē || 5
pādau vāyusutaḥ pātu rāmadūtastadaṅgulīḥ |
gulphau harīśvaraḥ pātu jaṅghē cārṇavalaṅghanaḥ || 6
jānunī mārutiḥ pātu ūrū pātvasurāntakaḥ |
guhyaṁ vajratanuḥ pātu jaghanaṁ tu jagaddhitaḥ || 7
āñjanēyaḥ kaṭiṁ pātu nābhiṁ saumitrijīvanaḥ |
udaraṁ pātu hr̥dgēhī hr̥dayaṁ ca mahābalaḥ || 8
vakṣō vālāyudhaḥ pātu stanau cā:’mitavikramaḥ |
pārśvau jitēndriyaḥ pātu bāhū sugrīvamantrakr̥t || 9
karāvakṣa jayī pātu hanumāṁśca tadaṅgulīḥ |
pr̥ṣṭhaṁ bhaviṣyadrbahmā ca skandhau mati matāṁ varaḥ || 10
kaṇṭhaṁ pātu kapiśrēṣṭhō mukhaṁ rāvaṇadarpahā |
vaktraṁ ca vaktr̥pravaṇō nētrē dēvagaṇastutaḥ || 11
brahmāstrasanmānakarō bhruvau mē pātu sarvadā |
kāmarūpaḥ kapōlē mē phālaṁ vajranakhō:’vatu || 12
śirō mē pātu satataṁ jānakīśōkanāśanaḥ |
śrīrāmabhaktapravaraḥ pātu sarvakalēbaram || 13
māmahni pātu sarvajñaḥ pātu rātrau mahāyaśāḥ |
vivasvadantēvāsī ca sandhyayōḥ pātu sarvadā || 14
brahmādidēvatādattavaraḥ pātu nirantaram |
ya idaṁ kavacaṁ nityaṁ paṭhēcca śr̥ṇuyānnaraḥ || 15
dīrghamāyuravāpnōti balaṁ dr̥ṣṭiṁ ca vindati |
pādākrāntā bhaviṣyanti paṭhatastasya śatravaḥ |
sthirāṁ sukīrtimārōgyaṁ labhatē śāśvataṁ sukham || 16
iti nigaditavākyavr̥tta tubhyaṁ
sakalamapi svayamāñjanēya vr̥ttam |
api nijajanarakṣaṇaikadīkṣō
vaśaga tadīya mahāmanuprabhāvaḥ || 17
iti śrī hanumat kavacam |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.