Sri Hanuman Kavacham 1 – śrī hanumat kavacam 1


asya śrī hanumat kavacastōtramahāmantrasya vasiṣṭha r̥ṣiḥ anuṣṭup chandaḥ śrī hanumān dēvatā mārutātmaja iti bījaṁ añjanāsūnuriti śaktiḥ vāyuputra iti kīlakaṁ hanumatprasāda siddhyarthē japē viniyōgaḥ ||

ullaṅghya sindhōssalilaṁ salīlaṁ
yaśśōkavahniṁ janakātmajāyāḥ |
ādāya tēnaiva dadāha laṅkāṁ
namāmi taṁ prāñjalirāñjanēyam || 1

manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śirasā namāmi || 2

udyadādityasaṅkāśaṁ udārabhujavikramam |
kandarpakōṭilāvaṇyaṁ sarvavidyāviśāradam || 3

śrīrāmahr̥dayānandaṁ bhaktakalpamahīruham |
abhayaṁ varadaṁ dōrbhyāṁ kalayē mārutātmajam || 4

śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāmanāma varānanē || 5

pādau vāyusutaḥ pātu rāmadūtastadaṅgulīḥ |
gulphau harīśvaraḥ pātu jaṅghē cārṇavalaṅghanaḥ || 6

jānunī mārutiḥ pātu ūrū pātvasurāntakaḥ |
guhyaṁ vajratanuḥ pātu jaghanaṁ tu jagaddhitaḥ || 7

āñjanēyaḥ kaṭiṁ pātu nābhiṁ saumitrijīvanaḥ |
udaraṁ pātu hr̥dgēhī hr̥dayaṁ ca mahābalaḥ || 8

vakṣō vālāyudhaḥ pātu stanau cā:’mitavikramaḥ |
pārśvau jitēndriyaḥ pātu bāhū sugrīvamantrakr̥t || 9

karāvakṣa jayī pātu hanumāṁśca tadaṅgulīḥ |
pr̥ṣṭhaṁ bhaviṣyadrbahmā ca skandhau mati matāṁ varaḥ || 10

kaṇṭhaṁ pātu kapiśrēṣṭhō mukhaṁ rāvaṇadarpahā |
vaktraṁ ca vaktr̥pravaṇō nētrē dēvagaṇastutaḥ || 11

brahmāstrasanmānakarō bhruvau mē pātu sarvadā |
kāmarūpaḥ kapōlē mē phālaṁ vajranakhō:’vatu || 12

śirō mē pātu satataṁ jānakīśōkanāśanaḥ |
śrīrāmabhaktapravaraḥ pātu sarvakalēbaram || 13

māmahni pātu sarvajñaḥ pātu rātrau mahāyaśāḥ |
vivasvadantēvāsī ca sandhyayōḥ pātu sarvadā || 14

brahmādidēvatādattavaraḥ pātu nirantaram |
ya idaṁ kavacaṁ nityaṁ paṭhēcca śr̥ṇuyānnaraḥ || 15

dīrghamāyuravāpnōti balaṁ dr̥ṣṭiṁ ca vindati |
pādākrāntā bhaviṣyanti paṭhatastasya śatravaḥ |
sthirāṁ sukīrtimārōgyaṁ labhatē śāśvataṁ sukham || 16

iti nigaditavākyavr̥tta tubhyaṁ
sakalamapi svayamāñjanēya vr̥ttam |
api nijajanarakṣaṇaikadīkṣō
vaśaga tadīya mahāmanuprabhāvaḥ || 17

iti śrī hanumat kavacam |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed