Sri Vishwaksena Ashtottara Shatanamavali – śrī viṣvaksēnāṣṭōttaraśatanāmāvalī


ōṁ śrīmatsūtravatīnāthāya namaḥ |
ōṁ śrīviṣvaksēnāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ śrīvāsudēvasēnānyāya namaḥ |
ōṁ śrīśahastāvalambadāya namaḥ |
ōṁ sarvārambhēṣusampūjyāya namaḥ |
ōṁ gajāsyādiparīvr̥tāya namaḥ |
ōṁ sarvadāsarvakāryēṣu sarvavighnanivartakāya namaḥ |
ōṁ dhīrōdāttāya namaḥ | 9

ōṁ śucayē namaḥ |
ōṁ dakṣāya namaḥ |
ōṁ mādhavājñā pravartakāya namaḥ |
ōṁ harisaṅkalpatō viśvasr̥ṣṭisthitilayādikr̥tē namaḥ |
ōṁ tarjanīmudrayā viśvaniyantrē namaḥ |
ōṁ niyatātmavatē namaḥ |
ōṁ viṣṇupratinidhayē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ viṣṇumārgānugāya namaḥ | 18

ōṁ sudhiyē namaḥ |
ōṁ śaṅkhinē namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ gadinē namaḥ |
ōṁ śārṅgiṇē namaḥ |
ōṁ nānāpraharaṇāyudhāya namaḥ |
ōṁ surasēnānandakāriṇē namaḥ |
ōṁ daityasēnabhayaṅkarāya namaḥ |
ōṁ abhiyātrē namaḥ | 27

ōṁ prahartrē namaḥ |
ōṁ sēnānayaviśāradāya namaḥ |
ōṁ bhūtaprētapiśācādi sarvaśatrunivārakāya namaḥ |
ōṁ śaurivīrakathālāpinē namaḥ |
ōṁ yajñavighnakarāntakāya namaḥ |
ōṁ kaṭākṣamātravijñātaviṣṇucittāya namaḥ |
ōṁ caturgatayē namaḥ |
ōṁ sarvalōkahitakāṅkṣiṇē namaḥ |
ōṁ sarvalōkābhayapradāya namaḥ | 36

ōṁ ājānubāhavē namaḥ |
ōṁ suśirasē namaḥ |
ōṁ sulalāṭāya namaḥ |
ōṁ sunāsikāya namaḥ |
ōṁ pīnavakṣasē namaḥ |
ōṁ viśālākṣāya namaḥ |
ōṁ mēghagambhīranisvanāya namaḥ |
ōṁ siṁhamadhyāya namaḥ |
ōṁ siṁhagatayē namaḥ | 45

ōṁ siṁhākṣāya namaḥ |
ōṁ siṁhavikramāya namaḥ |
ōṁ kirīṭakarṇikāmuktāhāra kēyūrabhūṣitāya namaḥ |
ōṁ aṅgulīmudrikābhrājadaṅgulayē namaḥ |
ōṁ smarasundarāya namaḥ |
ōṁ yajñōpavītinē namaḥ |
ōṁ sarvōttarōttarīyāya namaḥ |
ōṁ suśōbhanāya namaḥ |
ōṁ pītāmbaradharāya namaḥ | 54

ōṁ sragviṇē namaḥ |
ōṁ divyagandhānulēpanāya namaḥ |
ōṁ ramyōrdhvapuṇḍratilakāya namaḥ |
ōṁ dayāñcitadr̥gañcalāya namaḥ |
ōṁ astravidyāsphuranmūrtayē namaḥ |
ōṁ raśanāśōbhimadhyamāya namaḥ |
ōṁ kaṭibandhatsarunyastakhaḍgāya namaḥ |
ōṁ hariniṣēvitāya namaḥ |
ōṁ ratnamañjulamañjīraśiñjānapadapaṅkajāya namaḥ | 63

ōṁ mantragōptrē namaḥ |
ōṁ atigambhīrāya namaḥ |
ōṁ dīrghadarśinē namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvaśaktayē namaḥ |
ōṁ nikhilōpāyakōvidāya namaḥ |
ōṁ atīndrāya namaḥ |
ōṁ apramattāya namaḥ | 72

ōṁ vētradaṇḍadharāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ samayajñāya namaḥ |
ōṁ śubhācārāya namaḥ |
ōṁ sumanasē namaḥ |
ōṁ sumanasaḥ priyāya namaḥ |
ōṁ mandasmitāñcitamukhāya namaḥ |
ōṁ śrībhūnīlāpriyaṅkarāya namaḥ |
ōṁ anantagaruḍādīnāṁ priyakr̥tē namaḥ | 81

ōṁ priyabhūṣaṇāya namaḥ |
ōṁ viṣṇukiṅkaravargasya tattat kāryōpadēśakāya namaḥ |
ōṁ lakṣmīnāthapadāmbhōjaṣaṭpadāya namaḥ |
ōṁ ṣaṭpadapriyāya namaḥ |
ōṁ śrīdēvyanugrahaprāpta dvayamantrāya namaḥ |
ōṁ kr̥tāntavidē namaḥ |
ōṁ viṣṇusēvitadivyasrak ambarādiniṣēvitrē namaḥ |
ōṁ śrīśapriyakarāya namaḥ |
ōṁ śrīśabhuktaśēṣaikabhōjanāya namaḥ | 90

ōṁ saumyamūrtayē namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ karuṇāvaruṇālayāya namaḥ |
ōṁ gurupaṅktipradhānāya namaḥ |
ōṁ śrīśaṭhakōpamunērguravē namaḥ |
ōṁ mantraratnānusandhātrē namaḥ |
ōṁ nyāsamārgapravartakāya namaḥ |
ōṁ vaikuṇṭhasūri pariṣannirvāhakāya namaḥ |
ōṁ udāradhiyē namaḥ | 99

ōṁ prasannajanasaṁsēvyāya namaḥ |
ōṁ prasannamukhapaṅkajāya namaḥ |
ōṁ sādhulōkaparitrātē namaḥ |
ōṁ duṣṭaśikṣaṇatatparāya namaḥ |
ōṁ śrīmannārāyaṇapada śaraṇatvaprabōdhakāya namaḥ |
ōṁ śrīvaibhavakhyāpayitrē namaḥ |
ōṁ svavaśaṁvada mādhavāya namaḥ |
ōṁ viṣṇunā paramaṁ sāmyamāpannāya namaḥ |
ōṁ dēśikōttamāya namaḥ | 108
ōṁ śrīmatē viṣvaksēnāya namaḥ | 109

iti śrī viṣvaksēnāṣṭōttaraśatanāmāvalī |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108

Leave a Reply

error: Not allowed