Go Suktam – gō sūktam


(ṛ|6|28|1)

ā gāvo̍ agmannu̱ta bha̱drama̍kra̱ntsīda̍ntu go̱ṣṭhe ra̱ṇaya̍ntva̱sme |
pra̱jāva̍tīḥ puru̱rūpā̍ i̱ha syu̱rindrā̍ya pū̱rvīru̱ṣaso̱ duhā̍nāḥ || 1

indro̱ yajva̍ne pṛṇa̱te ca̍ śikṣa̱tyupedda̍dāti̱ na svaṃ mu̍ṣāyati |
bhūyo̍bhūyo ra̱yimida̍sya va̱rdhaya̱nnabhi̍nne khi̱lye ni da̍dhāti deva̱yum || 2

na tā na̍śanti̱ na da̍bhāti̱ taska̍ro̱ nāsā̍māmi̱tro vyathi̱rā da̍dharṣati |
de̱vāṃśca̱ yābhi̱ryaja̍te̱ dadā̍ti ca̱ jyogittābhi̍: sacate̱ gopa̍tiḥ sa̱ha || 3

na tā arvā̍ re̱ṇuka̍kāṭo aśnute̱ na sa̍ṃskṛta̱tramupa̍ yanti̱ tā a̱bhi |
u̱ru̱gā̱yamabha̍ya̱ṃ tasya̱ tā anu̱ gāvo̱ marta̍sya̱ vi ca̍ranti̱ yajva̍naḥ || 4

gāvo̱ bhago̱ gāva̱ indro̍ ma acchā̱n gāva̱: soma̍sya pratha̱masya̍ bha̱kṣaḥ |
i̱mā yā gāva̱: sa ja̍nāsa̱ indra̍ i̱cchāmīddhṛ̱dā mana̍sā ci̱dindra̍m || 5

yū̱yaṃ gā̍vo medayathā kṛ̱śaṃ ci̍daśrī̱raṃ ci̍tkṛṇuthā su̱pratī̍kam |
bha̱draṃ gṛ̱haṃ kṛ̍ṇutha bhadravāco bṛ̱hadvo̱ vaya̍ ucyate sa̱bhāsu̍ || 6

pra̱jāva̍tīḥ sū̱yava̍saṃ ri̱śantī̍: śu̱ddhā a̱paḥ su̍prapā̱ṇe piba̍ntīḥ |
mā va̍: ste̱na ī̍śata̱ māghaśa̍ṃsa̱: pari̍ vo he̱ti ru̱drasya̍ vṛjyāḥ || 7

upe̱damu̍pa̱parca̍namā̱su goṣūpa̍ pṛcyatām |
upa̍ ṛṣa̱bhasya̱ reta̱syupe̍ndra̱ tava̍ vī̱rye̍ || 8

oṃ śānti̱: śānti̱: śānti̍: ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed