Sri Nrusimha Saraswati Ashtakam – śrī nr̥siṁhasarasvatī aṣṭakam


indukōṭitēja karuṇasindhu bhaktavatsalaṁ
nandanātrisūnu dattamindirākṣa śrīgurum |
gandhamālya akṣatādi br̥ndadēvavanditaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 1 ||

mōhapāśa andhakāra chāya dūra bhāskaraṁ
āyatākṣa pāhi śriyāvallabhēśa nāyakam |
sēvyabhaktabr̥ndavarada bhūyō bhūyō namāmyahaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 2 ||

cittajādivargaṣaṭkamattavāraṇāṅkuśaṁ
tattvasāraśōbhitātma datta śriyāvallabham |
uttamāvatāra bhūtakartr̥ bhaktavatsalaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 3 ||

vyōma vāyu tēja āpa bhūmi kartr̥mīśvaraṁ
kāmakrōdhamōharahita sōmasūryalōcanam |
kāmitārthadātr̥ bhaktakāmadhēnu śrīguruṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 4 ||

puṇḍarīka āyatākṣa kuṇḍalēndutējasaṁ
caṇḍaduritakhaṇḍanārtha daṇḍadhāri śrīgurum |
maṇḍalīkamauli mārtāṇḍa bhāsitānanaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 5 ||

vēdaśāstrastutyapāda ādimūrti śrīguruṁ
nādabindukalātīta kalpapādasēvyayam |
sēvyabhaktabr̥ndavarada bhūyō bhūyō namāmyahaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 6 ||

aṣṭayōgatattvaniṣṭha tuṣṭajñānavāridhiṁ
kr̥ṣṇavēṇitīravāsa pañcanadīsaṅgamam |
kaṣṭadainyadūri bhaktatuṣṭakāmyadāyakaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 7 ||

nārasiṁhasarasvatī nāma aṣṭamauktikaṁ
hāra kr̥tya śāradēna gaṅgādhara ātmajam |
dhāraṇīka dēvadīkṣa gurumūrti tōṣitaṁ
paramātmānanda śriyā putrapautradāyakam || 8 ||
[pāṭhabhēdaḥ – prārthayāmi dattadēva sadguruṁ sadāvibhum]

nārasiṁhasarasvatīya aṣṭakaṁ ca yaḥ paṭhēt
ghōra saṁsāra sindhu tāraṇākhya sādhanam |
sārajñāna dīrgha āyurārōgyādi sampadāṁ
cāruvargakāmyalābha nityamēva yaḥ paṭhēt || 9 || [vāraṁ vāraṁ yajjapēt]

iti śrīgurucaritāmr̥tē śrīnr̥siṁhasarasvatyupākhyānē siddhanāmadhāraka saṁvādē śrīnr̥siṁhasarasvatī aṣṭakam ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed