Sri Hanuman Mala Mantram – śrī hanumanmālā mantram


ōṁ hrauṁ kṣrauṁ glauṁ huṁ hsauṁ ōṁ namō bhagavatē pañcavaktra hanūmatē prakaṭa parākramākrānta sakaladiṅmaṇḍalāya, nijakīrti sphūrtidhāvalya vitānāyamāna jagattritayāya, atulabalaiśvarya rudrāvatārāya, mairāvaṇa madavāraṇa garva nirvāpaṇōtkaṇṭha kaṇṭhīravāya, brahmāstragarva sarvaṅkaṣāya, vajraśarīrāya, laṅkālaṅkārahāriṇē, tr̥ṇīkr̥tārṇavalaṅghanāya, akṣaśikṣaṇa vicakṣaṇāya, daśagrīva garvaparvatōtpāṭanāya, lakṣmaṇa prāṇadāyinē, sītāmanōllāsakarāya, rāmamānasa cakōrāmr̥takarāya, maṇikuṇḍalamaṇḍita gaṇḍasthalāya, mandahāsōjjvalanmukhāravindāya, mauñjī kaupīna virājatkaṭitaṭāya, kanakayajñōpavītāya, durvāra vārakīlita lambaśikhāya, taṭitkōṭi samujjvala pītāmbarālaṅkr̥tāya, tapta jāmbūnadaprabhābhāsura ramya divyamaṅgala vigrahāya, maṇimayagraivēyāṅgada hārakiṅkiṇī kirīṭōdāramūrtayē, raktapaṅkēruhākṣāya, tripañcanayana sphuratpañcavaktra khaṭvāṅga triśūla khaḍgōgra pāśāṅkuśa kṣmādhara bhūruha kaumōdakī kapāla halabhr̥ddaśabhujāṭōpapratāpa bhūṣaṇāya, vānara nr̥siṁha tār̆kṣya varāha hayagrīvānana dharāya, niraṅkuśa vāgvaibhavapradāya, tattvajñānadāyinē, sarvōtkr̥ṣṭa phalapradāya, sukumāra brahmacāriṇē, bharata prāṇasaṁrakṣaṇāya, gaṁbhīraśabdaśālinē, sarvapāpavināśāya, rāma sugrīva sandhāna cāturya prabhāvāya, sugrīvāhlādakāriṇē, vāli vināśakāraṇāya, rudratējasvinē vāyunandanāya, añjanāgarbharatnākarāmr̥takarāya, nirantara rāmacandrapādāravinda makaranda matta madhurakarāyamāṇa mānasāya, nijavāla valayīkr̥ta kapisainya prākārāya, sakala jaganmōdakōtkr̥ṣṭakārya nirvāhakāya, kēsarīnandanāya, kapikuñjarāya, bhaviṣyadbrahmaṇē, ōṁ namō bhagavatē pañcavaktra hanūmatē tējōrāśē ēhyēhi dēvabhayaṁ asurabhayaṁ gandharvabhayaṁ yakṣabhayaṁ brahmarākṣasabhayaṁ bhūtabhayaṁ prētabhayaṁ piśācabhayaṁ vidrāvaya vidrāvaya, rājabhayaṁ cōrabhayaṁ śatrubhayaṁ sarpabhayaṁ vr̥ścikabhayaṁ mr̥gabhayaṁ pakṣibhayaṁ krimibhayaṁ kīṭakabhayaṁ khādaya khādaya, ōṁ namō bhagavatē pañcavaktra hanūmatē jagadāścaryakara śauryaśālinē ēhyēhi śravaṇajabhūtānāṁ dr̥ṣṭijabhūtānāṁ śākinī ḍhākinī kāminī mōhinīnāṁ bhētāla brahmarākṣasa sakala kūśmāṇḍānāṁ viṣayaduṣṭānāṁ viṣamaviśēṣajānāṁ bhayaṁ hara hara matha matha bhēdaya bhēdaya chēdaya chēdaya māraya māraya śōṣaya śōṣaya prahāraya prahāraya, ṭhaṭhaṭhaṭha khakhakhakha khēkhē ōṁ namō bhagavatē pañcavaktra hanūmatē śr̥ṅkhalābandha vimōcanāya umāmahēśvara tējō mahimāvatāra sarvaviṣabhēdana sarvabhayōtpāṭana sarvajvaracchēdana sarvabhayabhañjana, ōṁ namō bhagavatē pañcavaktra hanūmatē kabalīkr̥tārkamaṇḍala bhūtamaṇḍala prētamaṇḍala piśācamaṇḍalānnirghāṭaya nirghāṭāya bhūtajvara prētajvara piśācajvara māhēśvarajvara bhētālajvara brahmarākṣasajvara aikāhikajvara dvyāhikajvara tryāhikajvara cāturthikajvara pāñcarātrikajvara viṣamajvara dōṣajvara brahmarākṣasajvara bhētālapāśa mahānāgakulaviṣaṁ nirviṣaṁ kuru kuru jhaṭa jhaṭa daha daha, ōṁ namō bhagavatē pañcavaktra hanūmatē kālarudra raudrāvatāra sarvagrahānuccāṭayōccāṭaya āha āha ēhi ēhi daśadiśō bandha bandha sarvatō rakṣa rakṣa sarvaśatrūn kampaya kampaya māraya māraya dāhaya dāhaya kabalaya kabalaya sarvajanānāvēśaya āvēśaya mōhaya mōhaya ākarṣaya ākarṣaya, ōṁ namō bhagavatē pañcavaktra hanūmatē jagadgītakīrtayē pratyarthidarpa dalanāya paramantradarpa dalanāya paramantraprāṇanāśāya ātmamantra parirakṣaṇāya parabalaṁ khādaya khādaya kṣōbhaya kṣōbhaya hāraya hāraya tvadbhakta manōrathāni pūraya pūraya sakalasañjīvinīnāyaka varaṁ mē dāpaya dāpaya, ōṁ namō bhagavatē pañcavaktra hanūmatē ōṁ hrauṁ kṣrauṁ glauṁ huṁ hsauṁ śrīṁ bhrīṁ ghrīṁ ōṁ nrūṁ klīṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ huṁ phaṭ khē khē huṁ phaṭ svāhā |

iti śrī pañcamukha hanumanmālā mantram |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Hanuman Mala Mantram – śrī hanumanmālā mantram

Leave a Reply

error: Not allowed