Sri Lakshmi Nrusimha Karavalamba Stotram – śrī lakṣmīnr̥siṁha karāvalamba stōtram


śrīmatpayōnidhinikētanacakrapāṇē
bhōgīndrabhōgamaṇirājitapuṇyamūrtē |
yōgīśa śāśvata śaraṇya bhavābdhipōta
lakṣmīnr̥siṁha mama dēhi karāvalambam || 1 ||

brahmēndrarudramarudarkakirīṭakōṭi-
-saṅghaṭ-ṭitāṅghrikamalāmalakāntikānta |
lakṣmīlasatkucasarōruharājahaṁsa
lakṣmīnr̥siṁha mama dēhi karāvalambam || 2 ||

saṁsāradāvadahanākarabhīkarōru-
-jvālāvalībhiratidagdhatanūruhasya |
tvatpādapadmasarasīruhamāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 3 ||

saṁsārajālapatitasya jagannivāsa
sarvēndriyārthabaḍiśāgrajhaṣōpamasya |
prōtkampitapracuratālukamastakasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 4 ||

saṁsārakūpamatighōramagādhamūlaṁ
samprāpya duḥkhaśatasarpasamākulasya |
dīnasya dēva kr̥payā padamāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 5 ||

saṁsārabhīkarakarīndrakarābhighāta-
-niṣpīḍyamānavapuṣaḥ sakalārtināśa |
prāṇaprayāṇabhavabhītisamākulasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 6 ||

saṁsārasarpaviṣadagdhamahōgratīvra-
-daṁṣṭrāgrakōṭiparidaṣṭavinaṣṭamūrtēḥ |
nāgārivāhana sudhābdhinivāsa śaurē
lakṣmīnr̥siṁha mama dēhi karāvalambam || 7 ||

saṁsāravr̥kṣamaghabījamanantakarma-
-śākhāyutaṁ karaṇapatramanaṅgapuṣpam |
āruhya duḥkhaphalitaṁ patatō dayālō [cakitaṁ]
lakṣmīnr̥siṁha mama dēhi karāvalambam || 8 ||

saṁsārasāgaraviśālakarālakāla-
-nakragrahagrasitanigrahavigrahasya |
vyagrasya rāganicayōrminipīḍitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 9 ||

saṁsārasāgaranimajjanamuhyamānaṁ
dīnaṁ vilōkaya vibhō karuṇānidhē mām |
prahlādakhēdaparihāraparāvatāra
lakṣmīnr̥siṁha mama dēhi karāvalambam || 10 ||

saṁsāraghōragahanē caratō murārē
mārōgrabhīkaramr̥gapracurārditasya |
ārtasya matsaranidāghasuduḥkhitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 11 ||

baddhvā galē yamabhaṭā bahutarjayantaḥ
karṣanti yatra bhavapāśaśatairyutaṁ mām |
ēkākinaṁ paravaśaṁ cakitaṁ dayālō
lakṣmīnr̥siṁha mama dēhi karāvalambam || 12 ||

lakṣmīpatē kamalanābha surēśa viṣṇō
yajñēśa yajña madhusūdana viśvarūpa |
brahmaṇya kēśava janārdana vāsudēva
lakṣmīnr̥siṁha mama dēhi karāvalambam || 13 ||

ēkēna cakramaparēṇa karēṇa śaṅkha-
-manyēna sindhutanayāmavalambya tiṣṭhan |
vāmētarēṇa varadābhayapadmacihnaṁ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 14 ||

andhasya mē hr̥tavivēkamahādhanasya
cōrairmahābalibhirindriyanāmadhēyaiḥ |
mōhāndhakārakuharē vinipātitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 15 ||

prahlādanāradaparāśarapuṇḍarīka-
-vyāsādibhāgavatapuṅgavahr̥nnivāsa |
bhaktānuraktaparipālanapārijāta
lakṣmīnr̥siṁha mama dēhi karāvalambam || 16 ||

lakṣmīnr̥siṁhacaraṇābjamadhuvratēna
stōtraṁ kr̥taṁ śubhakaraṁ bhuvi śaṅkarēṇa |
yē tatpaṭhanti manujā haribhaktiyuktā-
-stē yānti tatpadasarōjamakhaṇḍarūpam || 17 ||

iti śrīmatparamahaṁsaparivrājakācārya śrīmacchaṅkarācārya viracitaṁ śrīlakṣmīnr̥siṁha karāvalamba stōtram |

— adhikaślōkāḥ —
saṁsārayōga sakalēpsitanityakarma
samprāpyaduḥkha sakalēndriyamr̥tyunāśa |
saṅkalpa sindhutanayākuca kuṅkumāṅka
lakṣmīnr̥siṁha mama dēhi karāvalambam || 18 ||

ādyantaśūnyamajamavyayamapramēyaṁ
ādityarudranigamādinutaprabhāvam |
ambhōdhijāsya madhulōlupa mattabhr̥ṅga
lakṣmīnr̥siṁha mama dēhi karāvalambam || 19 ||

vārāha rāma narasiṁha ramādikāntā
krīḍāvilōla vidhiśūli surapravandya |
haṁsātmakaṁ paramahaṁsa vihāralīlaṁ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 20 ||

mātā nr̥siṁhaśca pitā nr̥siṁhaḥ
bhrātā nr̥siṁhaśca sakhā nr̥siṁhaḥ |
vidyā nr̥siṁhō draviṇaṁ nr̥siṁhaḥ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 21 ||

prahlāda mānasa sarōja vihārabhr̥ṅga
gaṅgātaraṅga dhavalāṅga ramāsthitāṅka |
śr̥ṅgāra sundara kirīṭa lasadvarāṅga
lakṣmīnr̥siṁha mama dēhi karāvalambam || 22 ||

śrīśaṅkarārya racitaṁ satataṁ manuṣyaḥ
stōtraṁ paṭhēdihatu satvaguṇaprasannam |
sadyōvimukta kaluṣō munivarya gaṇyō
lakṣmī padamupaiti sanirmalātmā || 23 ||

yanmāyayōrjitaḥ vapuḥ pracura pravāha
magnārtha matranivahōru karāvalambam |
lakṣmīnr̥siṁha caraṇābja madhuvratēna
stōtraṁ kr̥taṁ śubhakaraṁ bhuvi śaṅkarēṇa || 24 ||

śrīmannr̥siṁha vibhavē garuḍadhvajāya
tāpatrayōpaśamanāya bhavauṣadhāya |
tr̥ṣṇādi vr̥ścika jalāgni bhujaṅga rōga
klēśāpahāya harayē guravē namastē || 25 ||

iti śrīlakṣmīnr̥siṁha karāvalamba stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed