Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vaiśākhē māsi kr̥ṣṇāyāṁ daśamyāṁ mandavāsarē |
pūrvābhādrā prabhūtāya maṅgalaṁ śrīhanūmatē || 1 ||
karuṇārasapūrṇāya phalāpūpapriyāya ca |
māṇikyahārakaṇṭhāya maṅgalaṁ śrīhanūmatē || 2 ||
suvarcalākalatrāya caturbhujadharāya ca |
uṣṭrārūḍhāya vīrāya maṅgalaṁ śrīhanūmatē || 3 ||
divyamaṅgaladēhāya pītāmbaradharāya ca |
taptakāñcanavarṇāya maṅgalaṁ śrīhanūmatē || 4 ||
bhaktarakṣaṇaśīlāya jānakīśōkahāriṇē |
sr̥ṣṭikāraṇabhūtāya maṅgalaṁ śrīhanūmatē || 5 ||
rambhāvanavihārāya gandhamādanavāsinē |
sarvalōkaikanāthāya maṅgalaṁ śrīhanūmatē || 6 ||
pañcānanāya bhīmāya kālanēmiharāya ca |
kauṇḍinyagōtrajātāya maṅgalaṁ śrīhanūmatē || 7 ||
kēsarīputra divyāya sītānvēṣaparāya ca |
vānarāṇāṁ variṣṭhāya maṅgalaṁ śrīhanūmatē || 8 ||
iti śrī hanumān maṅgalāṣṭakam |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.