Sri Hanuman Mangala Ashtakam – śrī hanumān maṅgalāṣṭakam


vaiśākhē māsi kr̥ṣṇāyāṁ daśamyāṁ mandavāsarē |
pūrvābhādrā prabhūtāya maṅgalaṁ śrīhanūmatē || 1 ||

karuṇārasapūrṇāya phalāpūpapriyāya ca |
māṇikyahārakaṇṭhāya maṅgalaṁ śrīhanūmatē || 2 ||

suvarcalākalatrāya caturbhujadharāya ca |
uṣṭrārūḍhāya vīrāya maṅgalaṁ śrīhanūmatē || 3 ||

divyamaṅgaladēhāya pītāmbaradharāya ca |
taptakāñcanavarṇāya maṅgalaṁ śrīhanūmatē || 4 ||

bhaktarakṣaṇaśīlāya jānakīśōkahāriṇē |
sr̥ṣṭikāraṇabhūtāya maṅgalaṁ śrīhanūmatē || 5 ||

rambhāvanavihārāya gandhamādanavāsinē |
sarvalōkaikanāthāya maṅgalaṁ śrīhanūmatē || 6 ||

pañcānanāya bhīmāya kālanēmiharāya ca |
kauṇḍinyagōtrajātāya maṅgalaṁ śrīhanūmatē || 7 ||

kēsarīputra divyāya sītānvēṣaparāya ca |
vānarāṇāṁ variṣṭhāya maṅgalaṁ śrīhanūmatē || 8 ||

iti śrī hanumān maṅgalāṣṭakam |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed