Sri Shiva Gadyam (Shivapadana Dandaka Stotram) – śrī śiva gadyam (śrī śivāpadāna daṇḍaka stōtram)


śailādikr̥taniṣēvaṇa kailāsaśikharabhūṣaṇa tatvārthagōcara candrārdhaśēkhara pāśāyudhakulārthyasmitāpāṅga kōpāruṇakaṭākṣa bhasmitānaṅga sasmitāpāṅga ūrīkr̥tavibhūti divyāṅgarāga gaurīparigr̥hītasavyāṅgabhāga aṅgānuṣaṅga pāvitanarāsthidēśa gaṅgātaraṅgabhāsitajaṭāpradēśa vandanābhiratākhaṇḍala syandanāyitabhūmaṇḍala āśritadāsatāpasakadamba cakrīkr̥tārkaśītakarabimba ādr̥tapurāṇavētaṇḍa svīkr̥tasumērukōdaṇḍa kharvīkr̥tāsuramadānupūrvīvikāsa-darvīkarēśvara gr̥hītamaurvīvilāsa-vīṇāmunīndrakhyāpita garima pauruṣa bāṇādhikāra sthāpitaparamapūruṣa anilāśanavihitanaipathya kamalāsanavihitasārathya viśvādhikatvaparikalitōpalambha aśvāyitādyavacōgumbha kundasmayahara kāntiprakara mandasmitalava śāntatripura nādabindukalābhijñāspada bhūribhadra svēdabindulavāvirbhāvita vīrabhadratrastarakṣā paratantradhvastadakṣādhvaratantra kirīṭanītavividhavēdhaḥkapāla capēṭāghāta śithilabhāsvatkapōla vijr̥mbhitavikramōddaṇḍa stambhitacakridōrdaṇḍa brahmastavōcitamahāharṣa jihvasvabhāva janadurādharṣa vasundharādharasutōpalālana jarandarāsuraśirōnipātana kōpāhatapatitāntaka vyāpāditasamadāndhaka parasaṁhananajaṭāsambhr̥taparabhāgagaura narasiṁhaniyamanālambitaśarabhāvatāra prasanna bhayamōcana vibhinnabhagalōcana prapañcadahanakāraka viriñcivadanahāraka sañcārapūtamandara pañcāyudhātisundara apanītadakṣānana abhinīta bhikṣāṭana dhāritamērukānana kusumamālikālaṅkāra dāritadārukāvanakulapālikāhaṅkāra samāvarjitabhaktamānasānusāra parāvartitadr̥ptatāpasābhicāra vaiyāsikōktigōcara vaiyāghrakr̥ttibhāsura gataparikarmakr̥taspr̥ha kr̥takaricarmaparigraha svadhyānaśamitapātakaprasaṅga vidhyādivibudhapūjitasvaliṅga śāntamānasānurōdha kṣāntatāpasāparādha pālānalavalana bhīṣaṇa hālāhalagaralabhūṣaṇa aruṇāṁśukandalamaṇiphaṇikuṇḍala caraṇāgrayantrita daśakandharabhujamaṇḍala ānandatāṇḍava naṭanānubandha gōvindapūjitacaraṇāravinda vinayānatāmr̥tāśana sahasrāhitapramōda tanayābhilāṣimādhavatapasyākr̥ta prasāda divyāstra dānatōṣita bhr̥gusūnunamya navyābhāgabhāvitaharirūparamya vanditāgataśrutidhara nandipālita pratīhāra buddhanānārahasyaśatamanyumukhāmarabhaktigōcara dugdhapānārtha tapasyadupamanyuviśrāṇitadugdhasāgara adhikacālita duṣṭapīḍākaraṇa hariviriñcāpadr̥ṣṭa cūḍācaraṇa añcaddharmavr̥ṣādhāra adharmaprakṣālanādara pañcabrahmamayākāra vēdāśvavarōhitasvāmya śvētāśvatarōpaniṣadgamya cāpalyarahita ramyasvabhāva kaivalyavacanagamyaprabhāva akharvamakhādirājyapratāpa adharvaśikhānuvādyasvarūpa agarvanarastutimudita adharvavarastutividita nādāntavibhāvanīya praṇatārtihara praṇavārthasāra mugdhalāvaṇyādhāra śuddhacaitanyākāra āśīviṣadhāraka kāśīpuranāyaka hr̥dambujakr̥tavilāsa cidambarakr̥tanivāsa ākarṇacalitāpāṅga gōkarṇaracitānaṅga ghōrāsurapura dhūmakētu smita vārākaragata rāmasētusthita rakṣaṇalīlāvilāsa dakṣiṇakailāsavāsa ātāmralōlanayana ēkāmramūlabhavana ābhīlavidhusēvana śrīśailaśikharapāvana drākṣāmadhura vāggumbha rudrākṣaruciradōstambha kālakaṇṭharucighaṭitalāvaṇyanīlakaṇṭhamukhi nihitakāruṇya sēvāparatantrapālaka śaivāgamatantrakāraka sargasthitisaṁhr̥titrayasthēya garbhaśrutiyantrita gāyatryanusandhēya adhyāsitavaranikuñjagr̥hahimāhārya adhyāpitahariviriñcimukhaśivācārya arcitānantavihāra saccidānandaśarīra vijayībhava vijayībhava ||

dr̥ṣṭvā kaustubhamapsarōgaṇamapi prakrāntavādāmithō
gīrvāṇāḥ kativānasanti bhuvanē bhārā divaḥ kēvalam |
niṣkrāntē garalēdrutē suragaṇē niścēṣṭitē viṣṭapē
mābhaiṣṭēti girāvirāsadhuriyō dēvastamēvastumaḥ ||

iti śrīnīlakaṇṭhadīkṣita viracitaṁ śivāpadānagadya stōtram ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Shiva Gadyam (Shivapadana Dandaka Stotram) – śrī śiva gadyam (śrī śivāpadāna daṇḍaka stōtram)

Leave a Reply

error: Not allowed