Sri Tripura Bhairavi Kavacham – śrī tripurabhairavī kavacam


śrīpārvatyuvāca –
dēvadēva mahādēva sarvaśāstraviśārada |
kr̥pāṁ kuru jagannātha dharmajñōsi mahāmatē || 1 ||

bhairavī yā purā prōktā vidyā tripurapūrvikā |
tasyāstu kavacaṁ divyaṁ mahyaṁ kathaya tattvataḥ || 2 ||

tasyāstu vacanaṁ śrutvā jagāda jagadīśvaraḥ |
adbhutaṁ kavacaṁ dēvyā bhairavyā divyarūpi vai || 3 ||

īśvara uvāca –
kathayāmi mahāvidyākavacaṁ sarvadurlabham |
śr̥ṇuṣva tvaṁ ca vidhinā śrutvā gōpyaṁ tavāpi tat || 4 ||

yasyāḥ prasādātsakalaṁ bibharmi bhuvanatrayam |
yasyāḥ sarvaṁ samutpannaṁ yasyāmadyāpi tiṣṭhati || 5 ||

mātā pitā jagaddhanyā jagadbrahmasvarūpiṇī |
siddhidātrī ca siddhāssyādasiddhā duṣṭajantuṣu || 6 ||

sarvabhūtapriyaṅkarī sarvabhūtasvarūpiṇī |
kakārī pātu māṁ dēvī kāminī kāmadāyinī || 7 ||

ēkārī pātu māṁ dēvī mūlādhārasvarūpiṇī |
īkārī pātu māṁ dēvī bhūrisarvasukhapradā || 8 ||

lakārī pātu māṁ dēvī indrāṇīvaravallabhā |
hrīṅkārī pātu māṁ dēvī sarvadā śambhusundarī || 9 ||

ētairvarṇairmahāmāyā śāmbhavī pātu mastakam |
kakārī pātu māṁ dēvī śarvāṇī haragēhinī || 10 ||

makārī pātu māṁ dēvī sarvapāpapraṇāśinī |
kakārī pātu māṁ dēvī kāmarūpadharā sadā || 11 ||

kākārī pātu māṁ dēvī śambarāripriyā sadā |
pakārī pātu māṁ dēvī dharādharaṇirūpadhr̥k || 12 ||

hrīṅkārī pātu māṁ dēvī ākārārdhaśarīriṇī |
ētairvarṇairmahāmāyā kāmarāhupriyā:’vatu || 13 ||

makāraḥ pātu māṁ dēvī sāvitrī sarvadāyinī |
kakāraḥ pātu sarvatra kalāmbā sarvarūpiṇī || 14 ||

lakāraḥ pātu māṁ dēvī lakṣmīḥ sarvasulakṣaṇā |
ōṁ hrīṁ māṁ pātu sarvatra dēvī tribhuvanēśvarī || 15 ||

ētairvarṇairmahāmāyā pātu śaktisvarūpiṇī |
vāgbhavā mastakaṁ pātu vadanaṁ kāmarājitā || 16 ||

śaktisvarūpiṇī pātu hr̥dayaṁ yantrasiddhidā |
sundarī sarvadā pātu sundarī parirakṣatu || 17 ||

raktavarṇā sadā pātu sundarī sarvadāyinī |
nānālaṅkārasamyuktā sundarī pātu sarvadā || 18 ||

sarvāṅgasundarī pātu sarvatra śivadāyinī |
jagadāhlādajananī śambhurūpā ca māṁ sadā || 19 ||

sarvamantramayī pātu sarvasaubhāgyadāyinī |
sarvalakṣmīmayī dēvī paramānandadāyinī || 20 ||

pātu māṁ sarvadā dēvī nānāśaṅkhanidhiḥ śivā |
pātu padmanidhirdēvī sarvadā śivadāyinī || 21 ||

pātu māṁ dakṣiṇāmūrti r̥ṣiḥ sarvatra mastakē |
paṅktiśchandaḥ svarūpā tu mukhē pātu surēśvarī || 22 ||

gandhāṣṭakātmikā pātu hr̥dayaṁ śaṅkarī sadā |
sarvasaṁmōhinī pātu pātu saṅkṣōbhiṇī sadā || 23 ||

sarvasiddhipradā pātu sarvākarṣaṇakāriṇī |
kṣōbhiṇī sarvadā pātu vaśinī sarvadāvatu || 24 ||

ākarṣiṇī sadā pātu sadā saṁmōhinī tathā |
ratidēvī sadā pātu bhagāṅgā sarvadāvatu || 25 ||

māhēśvarī sadā pātu kaumārī sarvadāvatu |
sarvāhlādanakārī māṁ pātu sarvavaśaṅkarī || 26 ||

kṣēmaṅkarī sadā pātu sarvāṅgaṁ sundarī tathā |
sarvāṅgaṁ yuvatī sarvaṁ sarvasaubhāgyadāyinī || 27 ||

vāgdēvī sarvadā pātu vāṇī māṁ sarvadāvatu |
vaśinī sarvadā pātu mahāsiddhipradāvatu || 28 ||

sarvavidrāviṇī pātu gaṇanāthā sadāvatu |
durgādēvī sadā pātu vaṭukaḥ sarvadāvatu || 29 ||

kṣētrapālaḥ sadā pātu pātu cāśāntidā |
anantaḥ sarvadā pātu varāhaḥ sarvadāvatu || 30 ||

pr̥thivī sarvadā pātu svarṇasiṁhāsanastathā |
raktāmr̥taśca satataṁ pātu māṁ sarvakālataḥ || 31 ||

sudhārṇavaḥ sadā pātu kalpavr̥kṣaḥ sadāvatu |
śvētacchatraṁ sadā pātu ratnadīpaḥ sadāvatu || 32 ||

satataṁ nandanōdyānaṁ pātu māṁ sarvasiddhayē |
dikpālāḥ sarvadā pāntu dvandvaughāḥ sakalāstathā || 33 ||

vāhanāni sadā pāntu sarvadā:’strāṇi pāntu māṁ |
śastrāṇi sarvadā pāntu yōginyaḥ pāntu sarvadā || 34 ||

siddhāḥ pāntu sadā dēvī sarvasiddhipradāvatu |
sarvāṅgasundarī dēvī sarvadāvatu māṁ tathā || 35 ||

ānandarūpiṇī dēvī citsvarūpā cidātmikā |
sarvadā sundarī pātu sundarī bhavasundarī || 36 ||

pr̥thagdēvālayē ghōrē saṅkaṭē durgamē girau |
araṇyē prāntarē vā:’pi pātu māṁ sundarī sadā || 37 ||

idaṁ kavacamityuktaṁ mantrōddhāraśca pārvati |
yaḥ paṭhētprayatō bhūtvā trisandhyaṁ niyataḥ śuciḥ || 38 ||

tasya sarvārthasiddhiḥ syādyadyanmanasi vartatē |
gōrōcanākuṅkumēna raktacandanakēna vā || 39 ||

svayambhūkusumaiśśuklaiḥ bhūmiputrē śanau surē |
śmaśānē prāntarē vāpi śūnyāgārē śivālayē || 40 ||

svaśaktyā guruṇā yantraṁ pūjayitvā kumārikāṁ |
tanmanuṁ pūjayitvā ca gurupaṅktiṁ tathaiva ca || 41 ||

dēvyai baliṁ nivēdyātha naramārjārasūkaraiḥ |
nakulairmahiṣairmēṣaiḥ pūjayitvā vidhānataḥ || 42 ||

dhr̥tvā suvarṇamadhyasthaṁ kaṇṭhē vā dakṣiṇē bhujē |
sutithau śubhanakṣatrē sūryasyōdayanē tathā || 43 ||

dhārayitvā ca kavacaṁ sarvasiddhiṁ labhēnnaraḥ |
kavacasya ca māhātmyaṁ nāhaṁ varṣaśatairapi || 44 ||

śaknōmi tu mahēśāni vaktuṁ tasya phalaṁ tu yat |
na durbhikṣaphalaṁ tatra na śatrōḥ pīḍanaṁ tathā || 45 ||

sarvavighnapraśamanaṁ sarvavyādhivināśanam |
sarvarakṣākaraṁ jantōścaturvargaphalapradam || 46 ||

yatra kutra na vaktavyaṁ na dātavyaṁ kadācana |
mantraprāpya vidhānēna pūjayētsatataṁ sudhīḥ || 47 ||

tatrāpi durlabhaṁ manyē kavacaṁ dēvarūpiṇam |
gurōḥ prasādamāsādya vidyāṁ prāpya sugōpitām || 48 ||

tatrāpi kavacaṁ divyaṁ durlabhaṁ bhuvanatrayē |
ślōkaṁ vā stavamēkaṁ vā yaḥ paṭhētprayataḥ śuciḥ || 49 ||

tasya sarvārthasiddhiḥ syācchaṅkarēṇa prabhāṣitam |
gururdēvō haraḥ sākṣātpatnī tasya ca pārvatī || 50 ||

abhēdēna yajēdyastu tasya siddhiradūrataḥ || 51 ||

iti śrīrudrayāmalē bhairavabhairavīsaṁvādē śrī tripurabhairavī kavacam ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed