Sri Tripura Bhairavi Kavacham – श्री त्रिपुरभैरवी कवचम्


श्रीपार्वत्युवाच –
देवदेव महादेव सर्वशास्त्रविशारद ।
कृपां कुरु जगन्नाथ धर्मज्ञोसि महामते ॥ १ ॥

भैरवी या पुरा प्रोक्ता विद्या त्रिपुरपूर्विका ।
तस्यास्तु कवचं दिव्यं मह्यं कथय तत्त्वतः ॥ २ ॥

तस्यास्तु वचनं श्रुत्वा जगाद जगदीश्वरः ।
अद्भुतं कवचं देव्या भैरव्या दिव्यरूपि वै ॥ ३ ॥

ईश्वर उवाच –
कथयामि महाविद्याकवचं सर्वदुर्लभम् ।
शृणुष्व त्वं च विधिना श्रुत्वा गोप्यं तवापि तत् ॥ ४ ॥

यस्याः प्रसादात्सकलं बिभर्मि भुवनत्रयम् ।
यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ॥ ५ ॥

माता पिता जगद्धन्या जगद्ब्रह्मस्वरूपिणी ।
सिद्धिदात्री च सिद्धास्स्यादसिद्धा दुष्टजन्तुषु ॥ ६ ॥

सर्वभूतप्रियङ्करी सर्वभूतस्वरूपिणी ।
ककारी पातु मां देवी कामिनी कामदायिनी ॥ ७ ॥

एकारी पातु मां देवी मूलाधारस्वरूपिणी ।
ईकारी पातु मां देवी भूरिसर्वसुखप्रदा ॥ ८ ॥

लकारी पातु मां देवी इन्द्राणीवरवल्लभा ।
ह्रीङ्कारी पातु मां देवी सर्वदा शम्भुसुन्दरी ॥ ९ ॥

एतैर्वर्णैर्महामाया शाम्भवी पातु मस्तकम् ।
ककारी पातु मां देवी शर्वाणी हरगेहिनी ॥ १० ॥

मकारी पातु मां देवी सर्वपापप्रणाशिनी ।
ककारी पातु मां देवी कामरूपधरा सदा ॥ ११ ॥

काकारी पातु मां देवी शम्बरारिप्रिया सदा ।
पकारी पातु मां देवी धराधरणिरूपधृक् ॥ १२ ॥

ह्रीङ्कारी पातु मां देवी आकारार्धशरीरिणी ।
एतैर्वर्णैर्महामाया कामराहुप्रियाऽवतु ॥ १३ ॥

मकारः पातु मां देवी सावित्री सर्वदायिनी ।
ककारः पातु सर्वत्र कलाम्बा सर्वरूपिणी ॥ १४ ॥

लकारः पातु मां देवी लक्ष्मीः सर्वसुलक्षणा ।
ओं ह्रीं मां पातु सर्वत्र देवी त्रिभुवनेश्वरी ॥ १५ ॥

एतैर्वर्णैर्महामाया पातु शक्तिस्वरूपिणी ।
वाग्भवा मस्तकं पातु वदनं कामराजिता ॥ १६ ॥

शक्तिस्वरूपिणी पातु हृदयं यन्त्रसिद्धिदा ।
सुन्दरी सर्वदा पातु सुन्दरी परिरक्षतु ॥ १७ ॥

रक्तवर्णा सदा पातु सुन्दरी सर्वदायिनी ।
नानालङ्कारसम्युक्ता सुन्दरी पातु सर्वदा ॥ १८ ॥

सर्वाङ्गसुन्दरी पातु सर्वत्र शिवदायिनी ।
जगदाह्लादजननी शम्भुरूपा च मां सदा ॥ १९ ॥

सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिनी ।
सर्वलक्ष्मीमयी देवी परमानन्ददायिनी ॥ २० ॥

पातु मां सर्वदा देवी नानाशङ्खनिधिः शिवा ।
पातु पद्मनिधिर्देवी सर्वदा शिवदायिनी ॥ २१ ॥

पातु मां दक्षिणामूर्ति ऋषिः सर्वत्र मस्तके ।
पङ्क्तिश्छन्दः स्वरूपा तु मुखे पातु सुरेश्वरी ॥ २२ ॥

गन्धाष्टकात्मिका पातु हृदयं शङ्करी सदा ।
सर्वसंमोहिनी पातु पातु सङ्क्षोभिणी सदा ॥ २३ ॥

सर्वसिद्धिप्रदा पातु सर्वाकर्षणकारिणी ।
क्षोभिणी सर्वदा पातु वशिनी सर्वदावतु ॥ २४ ॥

आकर्षिणी सदा पातु सदा संमोहिनी तथा ।
रतिदेवी सदा पातु भगाङ्गा सर्वदावतु ॥ २५ ॥

माहेश्वरी सदा पातु कौमारी सर्वदावतु ।
सर्वाह्लादनकारी मां पातु सर्ववशङ्करी ॥ २६ ॥

क्षेमङ्करी सदा पातु सर्वाङ्गं सुन्दरी तथा ।
सर्वाङ्गं युवती सर्वं सर्वसौभाग्यदायिनी ॥ २७ ॥

वाग्देवी सर्वदा पातु वाणी मां सर्वदावतु ।
वशिनी सर्वदा पातु महासिद्धिप्रदावतु ॥ २८ ॥

सर्वविद्राविणी पातु गणनाथा सदावतु ।
दुर्गादेवी सदा पातु वटुकः सर्वदावतु ॥ २९ ॥

क्षेत्रपालः सदा पातु पातु चाशान्तिदा ।
अनन्तः सर्वदा पातु वराहः सर्वदावतु ॥ ३० ॥

पृथिवी सर्वदा पातु स्वर्णसिंहासनस्तथा ।
रक्तामृतश्च सततं पातु मां सर्वकालतः ॥ ३१ ॥

सुधार्णवः सदा पातु कल्पवृक्षः सदावतु ।
श्वेतच्छत्रं सदा पातु रत्नदीपः सदावतु ॥ ३२ ॥

सततं नन्दनोद्यानं पातु मां सर्वसिद्धये ।
दिक्पालाः सर्वदा पान्तु द्वन्द्वौघाः सकलास्तथा ॥ ३३ ॥

वाहनानि सदा पान्तु सर्वदाऽस्त्राणि पान्तु मां ।
शस्त्राणि सर्वदा पान्तु योगिन्यः पान्तु सर्वदा ॥ ३४ ॥

सिद्धाः पान्तु सदा देवी सर्वसिद्धिप्रदावतु ।
सर्वाङ्गसुन्दरी देवी सर्वदावतु मां तथा ॥ ३५ ॥

आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका ।
सर्वदा सुन्दरी पातु सुन्दरी भवसुन्दरी ॥ ३६ ॥

पृथग्देवालये घोरे सङ्कटे दुर्गमे गिरौ ।
अरण्ये प्रान्तरे वाऽपि पातु मां सुन्दरी सदा ॥ ३७ ॥

इदं कवचमित्युक्तं मन्त्रोद्धारश्च पार्वति ।
यः पठेत्प्रयतो भूत्वा त्रिसन्ध्यं नियतः शुचिः ॥ ३८ ॥

तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ।
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा ॥ ३९ ॥

स्वयम्भूकुसुमैश्शुक्लैः भूमिपुत्रे शनौ सुरे ।
श्मशाने प्रान्तरे वापि शून्यागारे शिवालये ॥ ४० ॥

स्वशक्त्या गुरुणा यन्त्रं पूजयित्वा कुमारिकां ।
तन्मनुं पूजयित्वा च गुरुपङ्क्तिं तथैव च ॥ ४१ ॥

देव्यै बलिं निवेद्याथ नरमार्जारसूकरैः ।
नकुलैर्महिषैर्मेषैः पूजयित्वा विधानतः ॥ ४२ ॥

धृत्वा सुवर्णमध्यस्थं कण्ठे वा दक्षिणे भुजे ।
सुतिथौ शुभनक्षत्रे सूर्यस्योदयने तथा ॥ ४३ ॥

धारयित्वा च कवचं सर्वसिद्धिं लभेन्नरः ।
कवचस्य च माहात्म्यं नाहं वर्षशतैरपि ॥ ४४ ॥

शक्नोमि तु महेशानि वक्तुं तस्य फलं तु यत् ।
न दुर्भिक्षफलं तत्र न शत्रोः पीडनं तथा ॥ ४५ ॥

सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ।
सर्वरक्षाकरं जन्तोश्चतुर्वर्गफलप्रदम् ॥ ४६ ॥

यत्र कुत्र न वक्तव्यं न दातव्यं कदाचन ।
मन्त्रप्राप्य विधानेन पूजयेत्सततं सुधीः ॥ ४७ ॥

तत्रापि दुर्लभं मन्ये कवचं देवरूपिणम् ।
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् ॥ ४८ ॥

तत्रापि कवचं दिव्यं दुर्लभं भुवनत्रये ।
श्लोकं वा स्तवमेकं वा यः पठेत्प्रयतः शुचिः ॥ ४९ ॥

तस्य सर्वार्थसिद्धिः स्याच्छङ्करेण प्रभाषितम् ।
गुरुर्देवो हरः साक्षात्पत्नी तस्य च पार्वती ॥ ५० ॥

अभेदेन यजेद्यस्तु तस्य सिद्धिरदूरतः ॥ ५१ ॥

इति श्रीरुद्रयामले भैरवभैरवीसंवादे श्री त्रिपुरभैरवी कवचम् ॥


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed