Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namāmi dūtaṁ rāmasya sukhadaṁ ca suradrumam |
śrī mārutātmasambhūtaṁ vidyutkāñcana sannibham || 1
pīnavr̥ttaṁ mahābāhuṁ sarvaśatrunivāraṇam |
rāmapriyatamaṁ dēvaṁ bhaktābhīṣṭapradāyakam || 2
nānāratnasamāyuktaṁ kuṇḍalādivirājitam |
dvātriṁśallakṣaṇōpētaṁ svarṇapīṭhavirājitam || 3
triṁśatkōṭibījasamyuktaṁ dvādaśāvarti pratiṣṭhitam |
padmāsanasthitaṁ dēvaṁ ṣaṭkōṇamaṇḍalamadhyagam || 4
caturbhujaṁ mahākāyaṁ sarvavaiṣṇavaśēkharam |
gadā:’bhayakaraṁ hastau hr̥disthō sukr̥tāñjalim || 5
haṁsamantra pravaktāraṁ sarvajīvaniyāmakam |
prabhañjanaśabdavācyēṇa sarvadurmatabhañjakam || 6
sarvadā:’bhīṣṭadātāraṁ satāṁ vai dr̥ḍhamahavē |
añjanāgarbhasambhūtaṁ sarvaśāstraviśāradam || 7
kapīnāṁ prāṇadātāraṁ sītānvēṣaṇatatparam |
akṣādiprāṇahantāraṁ laṅkādahanatatparam || 8
lakṣmaṇaprāṇadātāraṁ sarvavānarayūthapam |
kiṅkarāḥ sarvadēvādyāḥ jānakīnāthasya kiṅkaram || 9
vāsinaṁ cakratīrthasya dakṣiṇastha girau sadā |
tuṅgāmbhōdi taraṅgasya vātēna pariśōbhitē || 10
nānādēśagataiḥ sadbhiḥ sēvyamānaṁ nr̥pōttamaiḥ |
dhūpadīpādi naivēdyaiḥ pañcakhādyaiśca śaktitaḥ || 11
bhajāmi śrīhanūmantaṁ hēmakāntisamaprabham |
vyāsatīrthayatīndrēṇa pūjitaṁ ca vidhānataḥ || 12
trivāraṁ yaḥ paṭhēnnityaṁ stōtram bhaktyā dvijōttamaḥ |
vāñchitaṁ labhatē:’bhīṣṭaṁ ṣaṇmāsābhyantarē khalu || 13
putrārthī labhatē putraṁ yaśō:’rthī labhatē yaśaḥ |
vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam || 14
sarvathā mā:’stu sandēhō hariḥ sākṣī jagatpatiḥ |
yaḥ karōtyatra sandēhaṁ sa yāti narakaṁ dhruvam || 15
yantrōdhārakastōtram ṣōḍaśaślōkasamyutam |
śravaṇaṁ kīrtanaṁ vā sarvapāpaiḥ pramucyatē || 16
iti śrī vyāsarājakr̥ta yantrōdhāraka hanumat stōtram ||
See more śrī hanumān stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.