Sri Shiva Stuti (Vande Shambhum Umapathim) – śrī śiva stutiḥ (vandē śambhuṁ umāpatim)


vandē śambhumumāpatiṁ suraguruṁ vandē jagatkāraṇaṁ
vandē pannagabhūṣaṇaṁ mr̥gadharaṁ vandē paśūnāṁ patim |
vandē sūryaśaśāṅkavahninayanaṁ vandē mukundapriyaṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 1 ||

vandē sarvajagadvihāramatulaṁ vandē:’ndhakadhvaṁsinaṁ
vandē dēvaśikhāmaṇiṁ śaśinibhaṁ vandē harērvallabham |
vandē nāgabhujaṅgabhūṣaṇadharaṁ vandē śivaṁ cinmayaṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 2 ||

vandē divyamacintyamadvayamahaṁ vandē:’rkadarpāpahaṁ
vandē nirmalamādimūlamaniśaṁ vandē makhadhvaṁsinam |
vandē satyamanantamādyamabhayaṁ vandē:’tiśāntākr̥tiṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 3 ||

vandē bhūrathamambujākṣaviśikhaṁ vandē trayīghōṭakaṁ
vandē śailaśarāsanaṁ phaṇiguṇaṁ vandē:’bdhitūṇīrakam |
vandē padmajasārathiṁ puraharaṁ vandē mahāvaibhavaṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 4 ||

vandē pañcamukhāmbujaṁ trinayanaṁ vandē lalāṭēkṣaṇaṁ
vandē vyōmagataṁ jaṭāsumukuṭaṁ vandēndugaṅgādharam |
vandē bhasmakr̥tatripuṇḍraniṭilaṁ vandē:’ṣṭamūrtyātmakaṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 5 ||

vandē kālaharaṁ haraṁ viṣadharaṁ vandē mr̥ḍaṁ dhūrjaṭiṁ
vandē sarvagataṁ dayāmr̥tanidhiṁ vandē nr̥siṁhāpaham |
vandē viprasurārcitāṅghrikamalaṁ vandē bhagākṣāpahaṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 6 ||

vandē maṅgalarājatādrinilayaṁ vandē surādhīśvaraṁ
vandē śaṅkaramapramēyamatulaṁ vandē yamadvēṣiṇam |
vandē kuṇḍalirājakuṇḍaladharaṁ vandē sahasrānanaṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 7 ||

vandē haṁsamatīndriyaṁ smaraharaṁ vandē virūpēkṣaṇaṁ
vandē bhūtagaṇēśamavyayamahaṁ vandē:’rtharājyapradam |
vandē sundarasaurabhēyagamanaṁ vandē triśūlāyudhaṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 8 ||

vandē sūkṣmamanantamādyamabhayaṁ vandē:’ndhakārāpahaṁ
vandē rāvaṇanandibhr̥ṅgivinataṁ vandē suparṇāvr̥tam |
vandē śailasutārdhabhāgavapuṣaṁ vandē:’bhayaṁ tryambakaṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 9 ||

vandē pāvanamambarātmavibhavaṁ vandē mahēndrēśvaraṁ
vandē bhaktajanāśrayāmarataruṁ vandē natābhīṣṭadam |
vandē jahnusutāmbikēśamaniśaṁ vandē gaṇādhīśvaraṁ
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram || 10 ||

iti śrī śiva stutiḥ |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed