Sri Manasa Devi Dwadasa Nama Stotram (Naga Bhaya Nivarana Stotram) – śrī manasā dēvī dvādaśanāma stōtram (nāgabhaya nivāraṇa stōtram)


ōṁ namō manasāyai |

jaratkārurjagadgaurī manasā siddhayōginī |
vaiṣṇavī nāgabhaginī śaivī nāgēśvarī tathā || 1 ||

jaratkārupriyā:’:’stīkamātā viṣaharītī ca |
mahājñānayutā caiva sā dēvī viśvapūjitā || 2 ||

dvādaśaitāni nāmāni pūjākālē ca yaḥ paṭhēt |
tasya nāgabhayaṁ nāsti tasya vaṁśōdbhavasya ca || 3 ||

nāgabhītē ca śayanē nāgagrastē ca mandirē |
nāgakṣatē nāgadurgē nāgavēṣṭitavigrahē || 4 ||

idaṁ stōtraṁ paṭhitvā tu mucyatē nātra saṁśayaḥ |
nityaṁ paṭhēdyastaṁ dr̥ṣṭvā nāgavargaḥ palāyatē || 5 ||

daśalakṣajapēnaiva stōtrasiddhirbhavēnnr̥ṇām |
stōtraṁ siddhiṁ bhavēdyasya sa viṣaṁ bhōktumīśvaraḥ || 6 ||

nāgaughaṁ bhūṣaṇaṁ kr̥tvā sa bhavēnnāgavāhanaḥ |
nāgāsanō nāgatalpō mahāsiddhō bhavēnnaraḥ || 7 ||

iti śrībrahmavaivartamahāpurāṇē prakr̥tikhaṇḍē pañcacatvāriṁśō:’dhyāyē śrī manasādēvī dvādaśanāma stōtram ||


See more dēvī stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Manasa Devi Dwadasa Nama Stotram (Naga Bhaya Nivarana Stotram) – śrī manasā dēvī dvādaśanāma stōtram (nāgabhaya nivāraṇa stōtram)

Leave a Reply

error: Not allowed