Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ namō manasāyai |
jaratkārurjagadgaurī manasā siddhayōginī |
vaiṣṇavī nāgabhaginī śaivī nāgēśvarī tathā || 1 ||
jaratkārupriyā:’:’stīkamātā viṣaharītī ca |
mahājñānayutā caiva sā dēvī viśvapūjitā || 2 ||
dvādaśaitāni nāmāni pūjākālē ca yaḥ paṭhēt |
tasya nāgabhayaṁ nāsti tasya vaṁśōdbhavasya ca || 3 ||
nāgabhītē ca śayanē nāgagrastē ca mandirē |
nāgakṣatē nāgadurgē nāgavēṣṭitavigrahē || 4 ||
idaṁ stōtraṁ paṭhitvā tu mucyatē nātra saṁśayaḥ |
nityaṁ paṭhēdyastaṁ dr̥ṣṭvā nāgavargaḥ palāyatē || 5 ||
daśalakṣajapēnaiva stōtrasiddhirbhavēnnr̥ṇām |
stōtraṁ siddhiṁ bhavēdyasya sa viṣaṁ bhōktumīśvaraḥ || 6 ||
nāgaughaṁ bhūṣaṇaṁ kr̥tvā sa bhavēnnāgavāhanaḥ |
nāgāsanō nāgatalpō mahāsiddhō bhavēnnaraḥ || 7 ||
iti śrībrahmavaivartamahāpurāṇē prakr̥tikhaṇḍē pañcacatvāriṁśō:’dhyāyē śrī manasādēvī dvādaśanāma stōtram ||
See more dēvī stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Very good