Sri Manasa Devi Mantra – śrī manasā dēvī mūlamantram


dhyānam |
śvētacampakavarṇābhāṁ ratnabhūṣaṇabhūṣitām |
vahniśuddhāṁśukādhānāṁ nāgayajñōpavītinīm || 1 ||

mahājñānayutāṁ caiva pravarāṁ jñānināṁ satām |
siddhādhiṣṭātr̥dēvīṁ ca siddhāṁ siddhipradāṁ bhajē || 2 ||

pañcōpacāra pūjā |
ōṁ namō manasāyai – gandhaṁ parikalpayāmi |
ōṁ namō manasāyai – puṣpaṁ parikalpayāmi |
ōṁ namō manasāyai – dhūpaṁ parikalpayāmi |
ōṁ namō manasāyai – dīpaṁ parikalpayāmi |
ōṁ namō manasāyai – naivēdyaṁ parikalpayāmi |

mūlamantram |
ōṁ hrīṁ śrīṁ klīṁ aiṁ manasādēvyai svāhā ||

iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē ṣaṭcatvāriṁśattamō:’dhyāyē dvādaśākṣara mūlamantram ||


See more nāgadēvata stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Manasa Devi Mantra – śrī manasā dēvī mūlamantram

  1. ഈ മന്ത്രങ്ങളുടെ ചന്ദസ് പറയാമോ

Leave a Reply

error: Not allowed