Sri Manasa Devi Mantra – श्री मनसा देवी मूलमन्त्रम्


ध्यानम् ।
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ १ ॥

महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम् ।
सिद्धाधिष्टातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ २ ॥

पञ्चोपचार पूजा ।
ओं नमो मनसायै – गन्धं परिकल्पयामि ।
ओं नमो मनसायै – पुष्पं परिकल्पयामि ।
ओं नमो मनसायै – धूपं परिकल्पयामि ।
ओं नमो मनसायै – दीपं परिकल्पयामि ।
ओं नमो मनसायै – नैवेद्यं परिकल्पयामि ।

मूलमन्त्रम् ।
ओं ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहा ॥

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे षट्चत्वारिंशत्तमोऽध्याये द्वादशाक्षर मूलमन्त्रम् ॥


इतर नागदेवता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed