Sri Manasa Devi Stotram (Mahendra Krutam) 1 – śrī manasā dēvī stōtram (mahēndra kr̥tam) 1


dēvi tvāṁ stōtumicchāmi sādhvīnāṁ pravarāṁ parām |
parātparāṁ ca paramāṁ na hi stōtuṁ kṣamō:’dhunā || 1 ||

stōtrāṇāṁ lakṣaṇaṁ vēdē svabhāvākhyānataḥ param |
na kṣamaḥ prakr̥tiṁ vaktuṁ guṇānāṁ tava suvratē || 2 ||

śuddhasattvasvarūpā tvaṁ kōpahiṁsāvivarjitā |
na ca śaptō munistēna tyaktayā ca tvayā yataḥ || 3 ||

tvaṁ mayā pūjitā sādhvī jananī ca yathā:’ditiḥ |
dayārūpā ca bhaginī kṣamārūpā yathā prasūḥ || 4 ||

tvayā mē rakṣitāḥ prāṇā putradārāḥ surēśvari |
ahaṁ karōmi tvāṁ pūjyāṁ mama prītiśca vardhatē || 5 ||

nityaṁ yadyapi pūjyā tvaṁ bhavē:’tra jagadambikē |
tathāpi tava pūjāṁ vai vardhayāmi punaḥ punaḥ || 6 ||

yē tvāmāṣāḍhasaṅkrāntyāṁ pūjayiṣyanti bhaktitaḥ |
pañcamyāṁ manasākhyāyāṁ māsāntē vā dinē dinē || 7 ||

putrapautrādayastēṣāṁ vardhantē ca dhanāni ca |
yaśasvinaḥ kīrtimantō vidyāvantō guṇānvitāḥ || 8 ||

yē tvāṁ na pūjayiṣyanti nindantyajñānatō janāḥ |
lakṣmīhīnā bhaviṣyanti tēṣāṁ nāgabhayaṁ sadā || 9 ||

tvaṁ svargalakṣmīḥ svargē ca vaikuṇṭhē kamalākalā |
nārāyaṇāṁśō bhagavān jaratkārurmunīśvaraḥ || 10 ||

tapasā tējasā tvāṁ ca manasā sasr̥jē pitā |
asmākaṁ rakṣaṇāyaiva tēna tvaṁ manasābhidhā || 11 ||

manasā dēvi tu śaktā cātmanā siddhayōginī |
tēna tvaṁ manasādēvī pūjitā vanditā bhavē || 12 ||

yāṁ bhaktyā manasā dēvāḥ pūjayantyaniśaṁ bhr̥śam |
tēna tvāṁ manasādēvīṁ pravadanti purāvidaḥ || 13 ||

sattvarūpā ca dēvī tvaṁ śaśvatsattvaniṣēvayā |
yō hi yadbhāvayēnnityaṁ śataṁ prāpnōti tatsamam || 14 ||

idaṁ stōtraṁ puṇyabījaṁ tāṁ sampūjya ca yaḥ paṭhēt |
tasya nāgabhayaṁ nāsti tasya vaṁśōdbhavasya ca || 15 ||

viṣaṁ bhavētsudhātulyaṁ siddhastōtraṁ yadā paṭhēt |
pañcalakṣajapēnaiva siddhastōtrō bhavēnnaraḥ |
sarpaśāyī bhavētsō:’pi niścitaṁ sarpavāhanaḥ || 16 ||

iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē ṣaṭcatvāriṁśō:’dhyāyē mahēndra kr̥ta śrī manasādēvī stōtram ||


See more nāgadēvata stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed