Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahēśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi stōtram sarvabhayāpaham |
sarvakāmapradaṁ nr̥̄ṇāṁ hanūmat stōtramuttamam || 1 ||
taptakāñcanasaṅkāśaṁ nānāratnavibhūṣitam |
udyadbālārkavadanaṁ trinētraṁ kuṇḍalōjjvalam || 2 ||
mauñjīkaupīnasamyuktaṁ hēmayajñōpavītinam |
piṅgalākṣaṁ mahākāyaṁ ṭaṅkaśailēndradhāriṇam || 3 ||
śikhānikṣiptavālāgraṁ mēruśailāgrasaṁsthitam |
mūrtitrayātmakaṁ pīnaṁ mahāvīraṁ mahāhanum || 4 ||
hanumantaṁ vāyuputraṁ namāmi brahmacāriṇam |
trimūrtyātmakamātmasthaṁ japākusumasannibham || 5 ||
nānābhūṣaṇasamyuktaṁ āñjanēyaṁ namāmyaham |
pañcākṣarasthitaṁ dēvaṁ nīlanīradasannibham || 6 ||
pūjitaṁ sarvadēvaiśca rākṣasāntaṁ namāmyaham |
acaladyutisaṅkāśaṁ sarvālaṅkārabhūṣitam || 7 ||
ṣaḍakṣarasthitaṁ dēvaṁ namāmi kapināyakam |
taptasvarṇamayaṁ dēvaṁ haridrābhaṁ surārcitam || 8 ||
sundaraṁ sābjanayanaṁ trinētraṁ taṁ namāmyaham |
aṣṭākṣarādhipaṁ dēvaṁ hīravarṇasamujjvalam || 9 ||
namāmi janatāvandyaṁ laṅkāprāsādabhañjanam |
atasīpuṣpasaṅkāśaṁ daśavarṇātmakaṁ vibhum || 10 ||
jaṭādharaṁ caturbāhuṁ namāmi kapināyakam |
dvādaśākṣaramantrasya nāyakaṁ kuntadhāriṇam || 11 ||
aṅkuśaṁ ca dadhānaṁ ca kapivīraṁ namāmyaham |
trayōdaśākṣarayutaṁ sītāduḥkhanivāriṇam || 12 ||
pītavarṇaṁ lasatkāyaṁ bhajē sugrīvamantriṇam |
mālāmantrātmakaṁ dēvaṁ citravarṇaṁ caturbhujam || 13 ||
pāśāṅkuśābhayakaraṁ dhr̥taṭaṅkaṁ namāmyaham |
surāsuragaṇaiḥ sarvaiḥ saṁstutaṁ praṇamāmyaham || 14 ||
ēvaṁ dhyāyēnnarō nityaṁ sarvapāpaiḥ pramucyatē |
prāpnōti cintitaṁ kāryaṁ śīghramēva na saṁśayaḥ || 15 ||
ityumāsaṁhitāyāṁ āñjanēya stōtram |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.