Sri Shatrugna Kavacham – śrī śatrughna kavacam


agastya uvāca |
atha śatrughnakavacaṁ sutīkṣṇa śr̥ṇu sādaram |
sarvakāmapradaṁ ramyaṁ rāmasadbhaktivardhanam || 1 ||

śatrughnaṁ dhr̥takārmukaṁ dhr̥tamahātūṇīrabāṇōttamaṁ
pārśvē śrīraghunandanasya vinayādvāmēsthitaṁ sundaram |
rāmaṁ svīyakarēṇa tāladalajaṁ dhr̥tvā:’ticitraṁ varaṁ
sūryābhaṁ vyajanaṁ sabhāsthitamahaṁ taṁ vījayantaṁ bhajē || 2 ||

asya śrīśatrughnakavacamantrasya agastirr̥ṣiḥ śrīśatrughnō dēvatā anuṣṭup chandaḥ sudarśana iti bījaṁ kaikēyīnandana iti śaktiḥ śrībharatānuja iti kīlakaṁ bharatamantrītyastraṁ śrīrāmadāsa iti kavacaṁ lakṣmaṇāṁśaja iti mantraḥ śrīśatrughna prītyarthaṁ sakalamanaḥkāmanāsiddhyarthaṁ japē viniyōgaḥ ||

atha karanyāsaḥ |
ōṁ śatrughnāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ sudarśanāya tarjanībhyāṁ namaḥ |
ōṁ kaikēyīnandanāya madhyamābhyāṁ namaḥ |
ōṁ bharatānujāya anāmikābhyāṁ namaḥ |
ōṁ bharatamantriṇē kaniṣṭhikābhyāṁ namaḥ |
ōṁ rāmadāsāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |

atha aṅganyāsaḥ |
ōṁ śatrughnāya hr̥dayāya namaḥ |
ōṁ sudarśanāya śirasē svāhā |
ōṁ kaikēyīnandanāya śikhāyai vaṣaṭ |
ōṁ bharatānujāya kavacāya hum |
ōṁ bharatamantriṇē nētratrayāya vauṣaṭ |
ōṁ rāmadāsāya astrāya phaṭ |
ōṁ lakṣmaṇāṁśajēti digbandhaḥ |

atha dhyānam |
rāmasya saṁsthitaṁ vāmē pārśvē vinayapūrvakam |
kaikēyīnandanaṁ saumyaṁ mukuṭēnātirañjitam || 1 ||

ratnakaṅkaṇakēyūravanamālāvirājitam |
raśanākuṇḍaladharaṁ ratnahārasunūpuram || 2 ||

vyajanēna vījayantaṁ jānakīkāntamādarāt |
rāmanyastēkṣaṇaṁ vīraṁ kaikēyītōṣavardhanam || 3 ||

dvibhujaṁ kañjanayanaṁ divyapītāmbarānvitam |
subhujaṁ sundaraṁ mēghaśyāmalaṁ sundarānanam || 4 ||

rāmavākyē dattakarṇaṁ rakṣōghnaṁ khaḍgadhāriṇam |
dhanurbāṇadharaṁ śrēṣṭhaṁ dhr̥tatūṇīramuttamam || 5 ||

sabhāyāṁ saṁsthitaṁ ramyaṁ kastūrītilakāṅkitam |
mukuṭasthāvataṁsēna śōbhitaṁ ca smitānanam || 6 ||

ravivaṁśōdbhavaṁ divyarūpaṁ daśarathātmajam |
mathurāvāsinaṁ dēvaṁ lavaṇāsuramardanam || 7 ||

iti dhyātvā tu śatrughnaṁ rāmapādēkṣaṇaṁ hr̥di |
paṭhanīyaṁ varaṁ cēdaṁ kavacaṁ tasya pāvanam || 8 ||

atha kavacam |
pūrvē tvavatu śatrughnaḥ pātu yāmyē sudarśanaḥ |
kaikēyīnandanaḥ pātu pratīcyāṁ sarvadā mama || 9 ||

pātūdīcyāṁ rāmabandhuḥ pātvadhō bharatānujaḥ |
ravivaṁśōdbhavaścōrdhvaṁ madhyē daśarathātmajaḥ || 10 ||

sarvataḥ pātu māmatra kaikēyītōṣavardhanaḥ |
śyāmalāṅgaḥ śiraḥ pātu bhālaṁ śrīlakṣmaṇāṁśajaḥ || 11 ||

bhruvōrmadhyē sadā pātu sumukhō:’trāvanītalē |
śrutakīrtipatirnētrē kapōlē pātu rāghavaḥ || 12 ||

karṇau kuṇḍalakarṇō:’vyānnāsāgraṁ nr̥pavaṁśajaḥ |
mukhaṁ mama yuvā pātu pātu vāṇīṁ sphuṭākṣaraḥ || 13 ||

jihvāṁ subāhutātō:’vyādyūpakētupitā dvijān |
cubukaṁ ramyacubukaḥ kaṇṭhaṁ pātu subhāṣaṇaḥ || 14 ||

skandhau pātu mahātējāḥ bhujau rāghavavākyakr̥t |
karau mē kaṅkaṇadharaḥ pātu khaḍgī nakhānmama || 15 ||

kukṣī rāmapriyaḥ pātu pātu vakṣō raghūttamaḥ |
pārśvē surārcitaḥ pātu pātu pr̥ṣṭhaṁ varānanaḥ || 16 ||

jaṭharaṁ pātu rakṣōghnaḥ pātu nābhiṁ sulōcanaḥ |
kaṭī bharatamantrī mē guhyaṁ śrīrāmasēvakaḥ || 17 ||

rāmārpitamanāḥ pātu liṅgamūrū smitānanaḥ |
kōdaṇḍadhārī pātvatra jānunī mama sarvadā || 18 ||

rāmamitraṁ pātu jaṅghē gulphau pātu sunūpuraḥ |
pādau nr̥patipūjyō:’vyācchrīmān pādāṅgulīrmama || 19 ||

pātvaṅgāni samastāni hyudārāṅgaḥ sadā mama |
rōmāṇi ramaṇīyō:’vyādrātrau pātu sudhārmikaḥ || 20 ||

divā mē satyasandhō:’vyādbhōjanē śarasatkaraḥ |
gamanē kalakaṇṭhō:’vyātsarvadā lavaṇāntakaḥ || 21 ||

ēvaṁ śatrughnakavacaṁ mayā tē samudīritam |
yē paṭhanti narāstvētattē narāḥ saukhyabhāginaḥ || 22 ||

śatrughnasya varaṁ cēdaṁ kavacaṁ maṅgalapradam |
paṭhanīyaṁ narairbhaktyā putrapautrapravardhanam || 23 ||

asya stōtrasya pāṭhēna yaṁ yaṁ kāmaṁ narō:’rthayēt |
taṁ taṁ labhēnniścayēna satyamētadvacō mama || 24 ||

putrārthī prāpnuyātputraṁ dhanārthī dhanamāpnuyāt |
icchākāmaṁ tu kāmārthī prāpnuyātpaṭhanādinā || 25 ||

kavacasyāsya bhūmyāṁ hi śatrughnasya viniścayāt |
tasmādētatsadā bhaktyā paṭhanīyaṁ naraiḥ śubham || 26 ||

iti śrīmadānandarāmāyaṇē sutīkṣṇāgastyasaṁvādē śrīśatrughnakavacam |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed