Sri Bharata Kavacham – śrī bharata kavacam


agastya uvāca |
ataḥ paraṁ bharatasya kavacaṁ tē vadāmyaham |
sarvapāpaharaṁ puṇyaṁ sadā śrīrāmabhaktidam || 1 ||

kaikēyītanayaṁ sadā raghuvaranyastēkṣaṇaṁ śyāmalaṁ
saptadvīpapatērvidēhatanayākāntasya vākyē ratam |
śrīsītādhavasavyapārśvanikaṭē sthitvā varaṁ cāmaraṁ
dhr̥tvā dakṣiṇasatkarēṇa bharataṁ taṁ vījayantaṁ bhajē || 2 ||

asya śrībharatakavacamantrasya agastya r̥ṣiḥ śrībharatō dēvatā anuṣṭup chandaḥ śaṅkha iti bījaṁ kaikēyīnandana iti śaktiḥ bharatakhaṇḍēśvara iti kīlakaṁ rāmānuja ityastraṁ saptadvīpēśvaradāsa iti kavacaṁ rāmāṁśaja iti mantraḥ śrībharataprītyarthaṁ sakalamanōrathasiddhyarthaṁ japē viniyōgaḥ ||

atha karanyāsaḥ |
ōṁ bharatāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ śaṅkhāya tarjanībhyāṁ namaḥ |
ōṁ kaikēyīnandanāya madhyamābhyāṁ namaḥ |
ōṁ bharatakhaṇḍēśvarāya anāmikābhyāṁ namaḥ |
ōṁ rāmānujāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ saptadvīpēśvarāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |

atha aṅganyāsaḥ |
ōṁ bharatāya hr̥dayāya namaḥ |
ōṁ śaṅkhāya śirasē svāhā |
ōṁ kaikēyīnandanāya śikhāyai vaṣaṭ |
ōṁ bharatakhaṇḍēśvarāya kavacāya hum |
ōṁ rāmānujāya nētratrayāya vauṣaṭ |
ōṁ saptadvīpēśvarāya astrāya phaṭ |
ōṁ rāmāṁśajāya cēti digbandhaḥ |

atha dhyānam |
rāmacandrasavyapārśvē sthitaṁ kēkayajāsutam |
rāmāya cāmarēṇaiva vījayantaṁ manōramam || 1 ||

ratnakuṇḍalakēyūrakaṅkaṇādisubhūṣitam |
pītāmbaraparīdhānaṁ vanamālāvirājitam || 2 ||

māṇḍavīdhautacaraṇaṁ raśanānūpurānvitam |
nīlōtpaladalaśyāmaṁ dvijarājasamānanam || 3 ||

ājānubāhuṁ bharatakhaṇḍasya pratipālakam |
rāmānujaṁ smitāsyaṁ ca śatrughnaparivanditam || 4 ||

rāmanyastēkṣaṇaṁ saumyaṁ vidyutpuñjasamaprabham |
rāmabhaktaṁ mahāvīraṁ vandē taṁ bharataṁ śubham || 5 ||

ēvaṁ dhyātvā tu bharataṁ rāmapādēkṣaṇaṁ hr̥di |
kavacaṁ paṭhanīyaṁ hi bharatasyēdamuttamam || 6 ||

atha kavacam |
pūrvatō bharataḥ pātu dakṣiṇē kaikayīsutaḥ |
nr̥pātmajaḥ pratīcyāṁ hi pātūdīcyāṁ raghūttamaḥ || 7 ||

adhaḥ pātu śyāmalāṅgaścōrdhvaṁ daśarathātmajaḥ |
madhyē bharatavarṣēśaḥ sarvataḥ sūryavaṁśajaḥ || 8 ||

śirastakṣapitā pātu bhālaṁ pātu haripriyaḥ |
bhruvōrmadhyaṁ janakajāvākyaikatatparō:’vatu || 9 ||

pātu janakajāmātā mama nētrē sadātra hi |
kapōlau māṇḍavīkāntaḥ karṇamūlē smitānanaḥ || 10 ||

nāsāgraṁ mē sadā pātu kaikēyītōṣavardhanaḥ |
udārāṅgō mukhaṁ pātu vāṇīṁ pātu jaṭādharaḥ || 11 ||

pātu puṣkaratātō mē jihvāṁ dantān prabhāmayaḥ |
cubukaṁ valkaladharaḥ kaṇṭhaṁ pātu varānanaḥ || 12 ||

skandhau pātu jitārātirbhujau śatrughnavanditaḥ |
karau kavacadhārī ca nakhān khaḍgadharō:’vatu || 13 ||

kukṣī rāmānujaḥ pātu vakṣaḥ śrīrāmavallabhaḥ |
pārśvē rāghavapārśvasthaḥ pātu pr̥ṣṭhaṁ subhāṣaṇaḥ || 14 ||

jaṭharaṁ ca dhanurdhārī nābhiṁ śarakarō:’vatu |
kaṭiṁ padmēkṣaṇaḥ pātu guhyaṁ rāmaikamānasaḥ || 15 ||

rāmamitraṁ pātu liṅgamūrū śrīrāmasēvakaḥ |
nandigrāmasthitaḥ pātu jānunī mama sarvadā || 16 ||

śrīrāmapādukādhārī pātu jaṅghē sadā mama |
gulphau śrīrāmabandhuśca pādau pātu surārcitaḥ || 17 ||

rāmājñāpālakaḥ pātu mamāṅgānyatra sarvadā |
mama pādāṅgulīḥ pātu raghuvaṁśasubhūṣaṇaḥ || 18 ||

rōmāṇi pātu mē ramyaḥ pātu rātrau sudhīrmama |
tūṇīradhārī divasaṁ dikpātu mama sarvadā || 19 ||

sarvakālēṣu māṁ pātu pāñcajanyaḥ sadā bhuvi |
ēvaṁ śrībharatasyēdaṁ sutīkṣṇa kavacaṁ śubham || 20 ||

mayā prōktaṁ tavāgrē hi mahāmaṅgalakārakam |
stōtrāṇāmuttamaṁ stōtramidaṁ jñēyaṁ supuṇyadam || 21 ||

paṭhanīyaṁ sadā bhaktyā rāmacandrasya harṣadam |
paṭhitvā bharatasyēdaṁ kavacaṁ raghunandanaḥ || 22 ||

yathā yāti paraṁ tōṣaṁ tathā svakavacēna na |
tasmādētatsadā japyaṁ kavacānāmanuttamam || 23 ||

asyātra paṭhanānmartyaḥ sarvānkāmānavāpnuyāt |
vidyākāmō labhēdvidyāṁ putrakāmō labhētsutam || 24 ||

patnīkāmō labhēt patnīṁ dhanārthī dhanamāpnuyāt |
yadyanmanō:’bhilaṣitaṁ tattatkavacapāṭhataḥ || 25 ||

labhyatē mānavairatra satyaṁ satyaṁ vadāmyaham |
tasmātsadā japanīyaṁ rāmōpāsakamānavaiḥ || 26 ||

iti śrīmadānandarāmāyaṇē sutīkṣṇāgastyasaṁvādē śrībharatakavacam |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed