Sri Lakshmana Kavacham – śrī lakṣmaṇa kavacam


agastya uvāca |
saumitriṁ raghunāyakasya caraṇadvandvēkṣaṇaṁ śyāmalaṁ
bibhrantaṁ svakarēṇa rāmaśirasi cchatraṁ vicitrāmbaram |
bibhrantaṁ raghunāyakasya sumahatkōdaṇḍabāṇāsanē
taṁ vandē kamalēkṣaṇaṁ janakajāvākyē sadā tatparam || 1 ||

ōṁ asya śrīlakṣmaṇakavacamantrasya agastya r̥ṣiḥ anuṣṭup chandaḥ śrīlakṣmaṇō dēvatā śēṣa iti bījaṁ sumitrānandana iti śaktiḥ rāmānuja iti kīlakaṁ rāmadāsa ityastraṁ raghuvaṁśaja iti kavacaṁ saumitririti mantraḥ śrīlakṣmaṇaprītyarthaṁ sakalamanō:’bhilaṣitasiddhyarthaṁ japē viniyōgaḥ |

atha karanyāsaḥ |
ōṁ lakṣmaṇāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ śēṣāya tarjanībhyāṁ namaḥ |
ōṁ sumitrānandanāya madhyamābhyāṁ namaḥ |
ōṁ rāmānujāya anāmikābhyāṁ namaḥ |
ōṁ rāmadāsāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ raghuvaṁśajāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |

atha aṅganyāsaḥ |
ōṁ lakṣmaṇāya hr̥dayāya namaḥ |
ōṁ śēṣāya śirasē svāhā |
ōṁ sumitrānandanāya śikhāyai vaṣaṭ |
ōṁ rāmānujāya kavacāya hum |
ōṁ rāmadāsāya nētratrayāya vauṣaṭ |
ōṁ raghuvaṁśajāya astrāya phaṭ |
ōṁ saumitrayē iti digbandhaḥ |

atha dhyānam |
rāmapr̥ṣṭhasthitaṁ ramyaṁ ratnakuṇḍaladhāriṇam |
nīlōtpaladalaśyāmaṁ ratnakaṅkaṇamaṇḍitam || 1 ||

rāmasya mastakē divyaṁ bibhrantaṁ chatramuttamam |
varapītāmbaradharaṁ mukuṭē nātiśōbhitam || 2 ||

tūṇīraṁ kārmukaṁ cāpi bibhrantaṁ ca smitānanam |
ratnamālādharaṁ divyaṁ puṣpamālāvirājitam || 3 ||

ēvaṁ dhyātvā lakṣmaṇaṁ ca rāghavanyastalōcanam |
kavacaṁ japanīyaṁ hi tatō bhaktyātra mānavaiḥ || 4 ||

atha kavacam |
lakṣmaṇaḥ pātu mē pūrvē dakṣiṇē rāghavānujaḥ |
pratīcyāṁ pātu saumitriḥ pātūdīcyāṁ raghūttamaḥ || 5 ||

adhaḥ pātu mahāvīraścōrdhvaṁ pātu nr̥pātmajaḥ |
madhyē pātu rāmadāsaḥ sarvataḥ satyapālakaḥ || 6 ||

smitānanaḥ śiraḥ pātu bhālaṁ pātūrmilādhavaḥ |
bhruvōrmadhyē dhanurdhārī sumitrānandanō:’kṣiṇī || 7 ||

kapōlē rāmamantrī ca sarvadā pātu vai mama |
karṇamūlē sadā pātu kabandhabhujakhaṇḍanaḥ || 8 ||

nāsāgraṁ mē sadā pātu sumitrānandavardhanaḥ |
rāmanyastēkṣaṇaḥ pātu sadā mē:’tra mukhaṁ bhuvi || 9 ||

sītāvākyakaraḥ pātu mama vāṇīṁ sadā:’tra hi |
saumyarūpaḥ pātu jihvāmanantaḥ pātu mē dvijān || 10 ||

cibukaṁ pātu rakṣōghnaḥ kaṇṭhaṁ pātvasurārdanaḥ |
skandhau pātu jitārātirbhujau paṅkajalōcanaḥ || 11 ||

karau kaṅkaṇadhārī ca nakhān raktanakhō:’vatu |
kukṣiṁ pātu vinidrō mē vakṣaḥ pātu jitēndriyaḥ || 12 ||

pārśvē rāghavapr̥ṣṭhasthaḥ pr̥ṣṭhadēśaṁ manōramaḥ |
nābhiṁ gambhīranābhistu kaṭiṁ ca rukmamēkhalaḥ || 13 ||

guhyaṁ pātu sahasrāsyaḥ pātu liṅgaṁ haripriyaḥ |
ūrū pātu viṣṇutulyaḥ sumukhō:’vatu jānunī || 14 ||

nāgēndraḥ pātu mē jaṅghē gulphau nūpuravānmama |
pādāvaṅgadatātō:’vyāt pātvaṅgāni sulōcanaḥ || 15 ||

citrakētupitā pātu mama pādāṅgulīḥ sadā |8
rōmāṇi mē sadā pātu ravivaṁśasamudbhavaḥ || 16 ||

daśarathasutaḥ pātu niśāyāṁ mama sādaram |
bhūgōladhārī māṁ pātu divasē divasē sadā || 17 ||

sarvakālēṣu māmindrajiddhantā:’vatu sarvadā |
ēvaṁ saumitrikavacaṁ sutīkṣṇa kathitaṁ mayā || 18 ||

idaṁ prātaḥ samutthāya yē paṭhantyatra mānavāḥ |
tē dhanyā mānavā lōkē tēṣāṁ ca saphalō bhavaḥ || 19 ||

saumitrēḥ kavacasyāsya paṭhanānniścayēna hi |
putrārthī labhatē putrān dhanārthī dhanamāpnuyāt || 20 ||

patnīkāmō labhētpatnīṁ gōdhanārthī tu gōdhanam |
dhānyārthī prāpnuyāddhānyaṁ rājyārthī rājyamāpnuyāt || 21 ||

paṭhitaṁ rāmakavacaṁ saumitrikavacaṁ vinā |
ghr̥tēna hīnaṁ naivēdyaṁ tēna dattaṁ na saṁśayaḥ || 22 ||

kēvalaṁ rāmakavacaṁ paṭhitaṁ mānavairyadi |
tatpāṭhēna tu santuṣṭō na bhavēdraghunandanaḥ || 23 ||

ataḥ prayatnataścēdaṁ saumitrikavacaṁ naraiḥ |
paṭhanīyaṁ sarvadaiva sarvavāñchitadāyakam || 24 ||

iti śrīmadānandarāmāyaṇē sutīkṣṇāgastyasaṁvādē śrīlakṣmaṇakavacam |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed