Sri Rama Kavacham – śrī rāma kavacam


agastiruvāca |
ājānubāhumaravindadalāyatākṣa-
-mājanmaśuddharasahāsamukhaprasādam |
śyāmaṁ gr̥hīta śaracāpamudārarūpaṁ
rāmaṁ sarāmamabhirāmamanusmarāmi || 1 ||

asya śrīrāmakavacasya agastya r̥ṣiḥ anuṣṭup chandaḥ sītālakṣmaṇōpētaḥ śrīrāmacandrō dēvatā śrīrāmacandraprasādasiddhyarthē japē viniyōgaḥ |

atha dhyānam |
nīlajīmūtasaṅkāśaṁ vidyudvarṇāmbarāvr̥tam |
kōmalāṅgaṁ viśālākṣaṁ yuvānamatisundaram || 1 ||

sītāsaumitrisahitaṁ jaṭāmukuṭadhāriṇam |
sāsitūṇadhanurbāṇapāṇiṁ dānavamardanam || 2 ||

yadā cōrabhayē rājabhayē śatrubhayē tathā |
dhyātvā raghupatiṁ kruddhaṁ kālānalasamaprabham || 3 ||

cīrakr̥ṣṇājinadharaṁ bhasmōddhūlitavigraham |
ākarṇākr̥ṣṭaviśikhakōdaṇḍabhujamaṇḍitam || 4 ||

raṇē ripūn rāvaṇādīṁstīkṣṇamārgaṇavr̥ṣṭibhiḥ |
saṁharantaṁ mahāvīramugramaindrarathasthitam || 5 ||

lakṣmaṇādyairmahāvīrairvr̥taṁ hanumadādibhiḥ |
sugrīvādyairmāhāvīraiḥ śailavr̥kṣakarōdyataiḥ || 6 ||

vēgātkarālahuṅkārairbhubhukkāramahāravaiḥ |
nadadbhiḥ parivādadbhiḥ samarē rāvaṇaṁ prati || 7 ||

śrīrāma śatrusaṅghānmē hana mardaya khādaya |
bhūtaprētapiśācādīn śrīrāmāśu vināśaya || 8 ||

ēvaṁ dhyātvā japēdrāmakavacaṁ siddhidāyakam |
sutīkṣṇa vajrakavacaṁ śr̥ṇu vakṣyāmyanuttamam || 9 ||

atha kavacam |
śrīrāmaḥ pātu mē mūrdhni pūrvē ca raghuvaṁśajaḥ |
dakṣiṇē mē raghuvaraḥ paścimē pātu pāvanaḥ || 10 ||

uttarē mē raghupatirbhālaṁ daśarathātmajaḥ |
bhruvōrdūrvādalaśyāmastayōrmadhyē janārdanaḥ || 11 ||

śrōtraṁ mē pātu rājēndrō dr̥śau rājīvalōcanaḥ |
ghrāṇaṁ mē pātu rājarṣirgaṇḍau mē jānakīpatiḥ || 12 ||

karṇamūlē kharadhvaṁsī bhālaṁ mē raghuvallabhaḥ |
jihvāṁ mē vākpatiḥ pātu dantapaṅktī raghūttamaḥ || 13 ||

ōṣṭhau śrīrāmacandrō mē mukhaṁ pātu parātparaḥ |
kaṇṭhaṁ pātu jagadvandyaḥ skandhau mē rāvaṇāntakaḥ || 14 ||

dhanurbāṇadharaḥ pātu bhujau mē vālimardanaḥ |
sarvāṇyaṅguliparvāṇi hastau mē rākṣasāntakaḥ || 15 ||

vakṣō mē pātu kākutsthaḥ pātu mē hr̥dayaṁ hariḥ |
stanau sītāpatiḥ pātu pārśvaṁ mē jagadīśvaraḥ || 16 ||

madhyaṁ mē pātu lakṣmīśō nābhiṁ mē raghunāyakaḥ |
kausalyēyaḥ kaṭī pātu pr̥ṣṭhaṁ durgatināśanaḥ || 17 ||

guhyaṁ pātu hr̥ṣīkēśaḥ sakthinī satyavikramaḥ |
ūrū śārṅgadharaḥ pātu jānunī hanumatpriyaḥ || 18 ||

jaṅghē pātu jagadvyāpī pādau mē tāṭakāntakaḥ |
sarvāṅgaṁ pātu mē viṣṇuḥ sarvasandhīnanāmayaḥ || 19 ||

jñānēndriyāṇi prāṇādīn pātu mē madhusūdanaḥ |
pātu śrīrāmabhadrō mē śabdādīnviṣayānapi || 20 ||

dvipadādīni bhūtāni matsambandhīni yāni ca |
jāmadagnyamahādarpadalanaḥ pātu tāni mē || 21 ||

saumitripūrvajaḥ pātu vāgādīnīndriyāṇi ca |
rōmāṅkurāṇyaśēṣāṇi pātu sugrīvarājyadaḥ || 22 ||

vāṅmanōbuddhyahaṅkārairjñānājñānakr̥tāni ca |
janmāntarakr̥tānīha pāpāni vividhāni ca || 23 ||

tāni sarvāṇi dagdhvāśu harakōdaṇḍakhaṇḍanaḥ |
pātu māṁ sarvatō rāmaḥ śārṅgabāṇadharaḥ sadā || 24 ||

iti śrīrāmacandrasya kavacaṁ vajrasammitam |
guhyādguhyatamaṁ divyaṁ sutīkṣṇa munisattama || 25 ||

yaḥ paṭhēcchr̥ṇuyādvāpi śrāvayēdvā samāhitaḥ |
sa yāti paramaṁ sthānaṁ rāmacandraprasādataḥ || 26 ||

mahāpātakayuktō vā gōghnō vā bhrūṇahā tathā |
śrīrāmacandrakavacapaṭhanācchuddhimāpnuyāt || 27 ||

brahmahatyādibhiḥ pāpairmucyatē nātra saṁśayaḥ |
bhō sutīkṣṇa yathā pr̥ṣṭaṁ tvayā mama purāḥ śubham |
tathā śrīrāmakavacaṁ mayā tē vinivēditam || 28 ||

iti śrīmadānandarāmāyaṇē manōharakāṇḍē sutīkṣṇāgastyasaṁvādē śrīrāmakavacam |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed