Sri Rama Chandra Stuti – śrī rāmacandra stutiḥ


namāmi bhaktavatsalaṁ kr̥pālu śīlakōmalaṁ
bhajāmi tē padāmbujaṁ hyakāmināṁ svadhāmadam |
nikāmaśyāmasundaraṁ bhavāmbuvārdhimandaraṁ
praphullakañjalōcanaṁ madādidōṣamōcanam || 1 ||

pralambabāhuvikramaṁ prabhō:’pramēyavaibhavaṁ
niṣaṅgacāpasāyakaṁ dharaṁ trilōkanāyakam |
dinēśavaṁśamaṇḍanaṁ mahēśacāpakhaṇḍanaṁ
munīndracittarañjanaṁ surāribr̥ndabhañjanam || 2 ||

manōjavairivanditaṁ hyajādidēvasēvitaṁ
viśuddhabōdhavigrahaṁ samastadūṣaṇāpaham |
namāmi jānakīpatiṁ sukhākaraṁ satāṁ gatiṁ
bhajē saśaktisānujaṁ śacīpatipriyānujam || 3 ||

tvadaṅghrisīma yē narā bhajanti hīnamatsarāḥ
patanti nō bhavārṇavē vitarkavīcisaṅkulē |
viviktavāsinaḥ sadā bhajanti muktayē mudā
nirasya hīndriyādikaṁ prayānti tē gatiṁ svakam || 4 ||

tvamēkamadbhutaṁ prabhuṁ nirīhamīśvaraṁ vibhuṁ
jagadguruṁ ca śāśvataṁ turīyamēva kēvalam |
bhajāmi bhāvavallabhaṁ suyōgināṁ sudurlabhaṁ
svabhaktakalpapādapaṁ samastasēvyamanvaham || 5 ||

anūparūpabhūpatiṁ natō:’hamurvijāpatiṁ
prasīda mē namāmi tē padābjabhakti dēhi mē |
paṭhanti yē stavaṁ tvidaṁ sadādarēṇa tē padaṁ
vrajanti nātra saṁśayaṁ tvadīya bhaktisamyutāḥ || 6 ||

iti śrīrāmacandra stutiḥ |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed