Sri Hanumat Kavacham (Ananda Ramayane) 2 – śrī hanumat kavacam (śrīmadānandarāmāyaṇē) 2


ōṁ asya śrī hanumatkavaca stōtramahāmantrasya śrī rāmacandra r̥ṣiḥ śrī hanumān paramātmā dēvatā anuṣṭup chandaḥ mārutātmajēti bījaṁ añjanīsūnuriti śaktiḥ lakṣmaṇaprāṇadātēti kīlakaṁ rāmadūtāyētyastraṁ hanumān dēvatā iti kavacaṁ piṅgākṣō:’mitavikrama iti mantraḥ śrīrāmacandra prēraṇayā rāmacandraprītyarthaṁ mama sakalakāmanāsiddhyarthaṁ japē viniyōgaḥ |

atha karanyāsaḥ |
ōṁ hrāṁ añjanīsutāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ rudramūrtayē tarjanībhyāṁ namaḥ |
ōṁ hrūṁ rāmadūtāya madhyamābhyāṁ namaḥ |
ōṁ hraiṁ vāyuputrāya anāmikābhyāṁ namaḥ |
ōṁ hrauṁ agnigarbhāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ brahmāstranivāraṇāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ |
ōṁ hrāṁ añjanīsutāya hr̥dayāya namaḥ |
ōṁ hrīṁ rudramūrtayē śirasē svāhā |
ōṁ hrūṁ rāmadūtāya śikhāyai vaṣaṭ |
ōṁ hraiṁ vāyuputrāya kavacāya hum |
ōṁ hrauṁ agnigarbhāya natratrayāya vauṣaṭ |
ōṁ hraḥ brahmāstranivāraṇāya astrāya phaṭ |
bhūrbhuvaḥsuvarōmiti digbandhaḥ ||

atha dhyānam |
dhyāyēdbāladivākaradyutinibhaṁ dēvāridarpāpahaṁ
dēvēndrapramukhaṁ praśastayaśasaṁ dēdīpyamānaṁ rucā |
sugrīvādisamastavānarayutaṁ suvyaktatattvapriyaṁ
saṁraktāruṇalōcanaṁ pavanajaṁ pītāmbarālaṅkr̥tam || 1 ||

udyanmārtaṇḍakōṭiprakaṭaruciyutaṁ cāruvīrāsanasthaṁ
mauñjīyajñōpavītābharaṇaruciśikhaṁ śōbhitaṁ kuṇḍalāṅgam |
bhaktānāmiṣṭadaṁ taṁ praṇatamunijanaṁ vēdanādapramōdaṁ
dhyāyēddēvaṁ vidhēyaṁ plavagakulapatiṁ gōṣpadībhūtavārdhim || 2 ||

vajrāṅgaṁ piṅgakēśāḍhyaṁ svarṇakuṇḍalamaṇḍitam |
nigūḍhamupasaṅgamya pārāvāraparākramam || 3 ||

sphaṭikābhaṁ svarṇakāntiṁ dvibhujaṁ ca kr̥tāñjalim |
kuṇḍaladvayasaṁśōbhimukhāmbhōjaṁ hariṁ bhajē || 4 ||

savyahastē gadāyuktaṁ vāmahastē kamaṇḍalum |
udyaddakṣiṇadōrdaṇḍaṁ hanūmantaṁ vicintayēt || 5 ||

atha mantraḥ |
ōṁ namō hanumatē śōbhitānanāya yaśōlaṅkr̥tāya añjanīgarbhasambhūtāya rāmalakṣmaṇānandakāya kapisainyaprakāśana parvatōtpāṭanāya sugrīvasāhyakaraṇa parōccāṭana kumāra brahmacarya gambhīra śabdōdaya ōṁ hrīṁ sarvaduṣṭagrahanivāraṇāya svāhā ||

ōṁ namō hanumatē ēhi ēhi ēhi sarvagrahabhūtānāṁ śākinī ḍākinīnāṁ viṣamaduṣṭānāṁ sarvēṣāmākarṣayākarṣaya mardaya mardaya chēdaya chēdaya martyān māraya māraya śōṣaya śōṣaya prajvala prajvala bhūtamaṇḍala piśācamaṇḍala nirasanāya bhūtajvara prētajvara cāturthikajvara brahmarākṣasa piśācacchēdanākriyā viṣṇujvara mahēśajvarān chindhi chindhi bhindhi bhindhi akṣiśūlē śirō:’bhyantarē hyakṣiśūlē gulmaśūlē pittaśūlē brahmarākṣasakulaprabala nāgakulavinirviṣajhaṭiti jhaṭiti ōṁ hrīṁ phaṭ ghēghē svāhā |

ōṁ namō hanumatē pavanaputra vaiśvānaramukha pāpadr̥ṣṭi ṣōḍhādr̥ṣṭi hanumatē kā ājñā phurē svāhā | svagr̥hē dvārē paṭ-ṭakē tiṣṭha tiṣṭhēti tatra rōgabhayaṁ rājakulabhayaṁ nāsti tasyōccāraṇamātrēṇa sarvē jvarā naśyanti ōṁ hrāṁ hrīṁ hrūṁ ghēghē svāhā |

śrīrāmacandra uvāca |
hanūmān pūrvataḥ pātu dakṣiṇē pavanātmajaḥ |
pātu pratīcyāṁ rakṣōghnaḥ pātu sāgarapāragaḥ || 1 ||

udīcyāmūrdhvagaḥ pātu kēsarīpriyanandanaḥ |
adhastu viṣṇubhaktaśca pātu madhyaṁ tu pāvaniḥ || 2 ||

laṅkāvidāhakaḥ pātu sarvāpadbhyō nirantaram |
sugrīvasacivaḥ pātu mastakaṁ vāyunandanaḥ || 3 ||

bhālaṁ pātu mahāvīrō bhruvōrmadhyē nirantaram |
nētrē chāyāpahārī ca pāvanaḥ plavagēśvaraḥ || 4 ||

kapōlē karṇamūlē ca pātu śrīrāmakiṅkaraḥ |
nāsāgramañjanīsūnuḥ pātu vaktraṁ harīśvaraḥ || 5 ||

vācaṁ rudrapriyaḥ pātu jihvāṁ piṅgalalōcanaḥ |
pātu dēvaḥ phālgunēṣṭaścubukaṁ daityadarpahā || 6 ||

pātu kaṇṭhaṁ ca daityāriḥ skandhau pātu surārcitaḥ |
bhujau pātu mahātējāḥ karau ca caraṇāyudhaḥ || 7 ||

nakhānnakhāyudhaḥ pātu kukṣau pātu kapīśvaraḥ |
vakṣō mudrāpahārī ca pātu pārśvē bhujāyudhaḥ || 8 ||

laṅkāvibhañjanaḥ pātu pr̥ṣṭhadēśē nirantaram |
nābhiṁ ca rāmadūtastu kaṭiṁ pātvanilātmajaḥ || 9 ||

guhyaṁ pātu mahāprājñō liṅgaṁ pātu śivapriyaḥ |
ūrū ca jānunī pātu laṅkāprāsādabhañjanaḥ || 10 ||

jaṅghē pātu kapiśrēṣṭhō gulphau pātu mahābalaḥ |
acalōddhārakaḥ pātu pādau bhāskarasannibhaḥ || 11 ||

aṅgānyamitasattvāḍhyaḥ pātu pādāṅgulīstathā |
sarvāṅgāni mahāśūraḥ pātu rōmāṇi cātmavit || 12 ||

hanumatkavacaṁ yastu paṭhēdvidvānvicakṣaṇaḥ |
sa ēva puruṣaśrēṣṭhō bhuktiṁ muktiṁ ca vindati || 13 ||

trikālamēkakālaṁ vā paṭhēnmāsatrayaṁ naraḥ |
sarvān ripūn kṣaṇājjitvā sa pumān śriyamāpnuyāt || 14 ||

madhyarātrē jalē sthitvā saptavāraṁ paṭhēdyadi |
kṣayāpasmārakuṣṭāditāpatrayanivāraṇaḥ || 15 ||

aśvatthamūlē:’rkavārē sthitvā paṭhati yaḥ pumān |
acalāṁ śriyamāpnōti saṅgrāmē vijayaṁ tathā || 16 ||

buddhirbalaṁ yaśō dhairyaṁ nirbhayatvamarōgatā |
sudārḍhyaṁ vāksphuratvaṁ ca hanumatsmaraṇādbhavēt || 17 ||

māraṇaṁ vairiṇāṁ sadyaḥ śaraṇaṁ sarvasampadām |
śōkasya haraṇē dakṣaṁ vandē taṁ raṇadāruṇam || 18 ||

likhitvā pūjayēdyastu sarvatra vijayī bhavēt |
yaḥ karē dhārayēnnityaṁ sa pumāñchriyamāpnuyāt || 19 ||

sthitvā tu bandhanē yastu japaṁ kārayati dvijaiḥ |
tatkṣaṇānmuktimāpnōti nigaḍāttu tathaiva ca || 20 ||

ya idaṁ prātarutthāya paṭhēcca kavacaṁ sadā |
āyurārōgyasantānaistasya stavyaḥ stavō bhavēt || 21 ||

idaṁ pūrvaṁ paṭhitvā tu rāmasya kavacaṁ tataḥ |
paṭhanīyaṁ narairbhaktyā naikamēva paṭhētkadā || 22 |

hanumatkavacaṁ cātra śrīrāmakavacaṁ vinā |
yē paṭhanti narāścātra paṭhanaṁ tadvr̥thā bhavēt || 23 ||

tasmātsarvaiḥ paṭhanīyaṁ sarvadā kavacadvayam |
rāmasya vāyuputrasya sadbhaktaiśca viśēṣataḥ || 24 ||

iti śrīmadānandarāmāyaṇē śrīrāmakr̥taikamukha hanumatkavacam |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed