Vibhishana Krita Hanuman Stotram – śrī hanumat stōtram (vibhīṣaṇa kr̥tam)


namō hanumatē tubhyaṁ namō mārutasūnavē |
namaḥ śrīrāmabhaktāya śyāmāsyāya ca tē namaḥ || 1 ||

namō vānaravīrāya sugrīvasakhyakāriṇē |
laṅkāvidāhanārthāya hēlāsāgaratāriṇē || 2 ||

sītāśōkavināśāya rāmamudrādharāya ca |
rāvaṇasyakulacchēdakāriṇē tē namō namaḥ || 3 ||

mēghanādamakhadhvaṁsakāriṇē tē namō namaḥ |
aśōkavanavidhvaṁsakāriṇē bhayahāriṇē || 4 ||

vāyuputrāya vīrāya hyākāśōdaragāminē |
vanapālaśiraśchēdalaṅkāprāsādabhañjinē || 5 ||

jvalatkanakavarṇāya dīrghalāṅgūladhāriṇē |
saumitri jayadātrē ca rāmadūtāya tē namaḥ || 6 ||

akṣasya vadhakartrē ca brahmapāśanivāriṇē |
lakṣmaṇāṅgamahāśaktighātakṣatavināśinē || 7 ||

rakṣōghnāya ripughnāya bhūtaghnāya ca tē namaḥ |
r̥kṣavānaravīraughaprāṇadāya namō namaḥ || 8 ||

parasainyabalaghnāya śastrāstraghnāya tē namaḥ |
viṣaghnāya dviṣaghnāya jvaraghnāya ca tē namaḥ || 9 ||

mahābhayaripughnāya bhaktatrāṇaikakāriṇē |
paraprēritamantrāṇāṁ yantrāṇāṁ stambhakāriṇē || 10 ||

payaḥpāṣāṇataraṇakāraṇāya namō namaḥ |
bālārkamaṇḍalagrāsakāriṇē bhavatāriṇē || 11 ||

nakhāyudhāya bhīmāya dantāyudhadharāya ca |
ripumāyāvināśāya rāmājñālōkarakṣiṇē || 12 ||

pratigrāmasthitāyā:’tha rakṣōbhūtavadhārthinē |
karālaśailaśastrāya drumaśastrāya tē namaḥ || 13 ||

bālaikabrahmacaryāya rudramūrtidharāya ca |
vihaṅgamāya sarvāya vajradēhāya tē namaḥ || 14 ||

kaupīnavāsasē tubhyaṁ rāmabhaktiratāya ca |
dakṣiṇāśābhāskarāya śatacandrōdayātmanē || 15 ||

kr̥tyākṣatavyathaghnāya sarvaklēśaharāya ca |
svāmyājñāpārthasaṅgrāmasaṅkhyē sañjayadhāriṇē || 16 ||

bhaktāntadivyavādēṣu saṅgrāmē jayadāyinē |
kilkilābubukōccāraghōraśabdakarāya ca || 17 ||

sarpāgnivyādhisaṁstambhakāriṇē vanacāriṇē |
sadā vanaphalāhārasantr̥ptāya viśēṣataḥ || 18 ||

mahārṇavaśilābaddhasētubandhāya tē namaḥ |
vādē vivādē saṅgrāmē bhayē ghōrē mahāvanē || 19 ||

siṁhavyāghrādicaurēbhyaḥ stōtrapāṭhādbhayaṁ na hi |
divyē bhūtabhayē vyādhau viṣē sthāvarajaṅgamē || 20 ||

rājaśastrabhayē cōgrē tathā grahabhayēṣu ca |
jalē sarvē mahāvr̥ṣṭau durbhikṣē prāṇasamplavē || 21 ||

paṭhēt stōtram pramucyēta bhayēbhyaḥ sarvatō naraḥ |
tasya kvāpi bhayaṁ nāsti hanumat stavapāṭhataḥ || 22 ||

sarvadā vai trikālaṁ ca paṭhanīyamidaṁ stavam |
sarvān kāmānavāpnōti nātra kāryā vicāraṇā || 23 ||

vibhīṣaṇakr̥taṁ stōtram tārkṣyēṇa samudīritam |
yē paṭhiṣyanti bhaktyā vai siddhayastatkarē sthitāḥ || 24 ||

iti śrīsudarśanasaṁhitāyāṁ vibhīṣaṇagaruḍasaṁvādē vibhīṣaṇaprōkta hanumat stōtram |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed