Sri Varaha Ashtottara Shatanamavali – śrī varāhāṣṭōttaraśatanāmāvalī


ōṁ śrīvarāhāya namaḥ |
ōṁ mahīnāthāya namaḥ |
ōṁ pūrṇānandāya namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ daṇḍakāntakr̥tē namaḥ |
ōṁ avyayāya namaḥ | 9

ōṁ hiraṇyākṣāntakr̥tē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ pūrṇaṣāḍguṇyavigrahāya namaḥ |
ōṁ layōdadhivihāriṇē namaḥ |
ōṁ sarvaprāṇihitēratāya namaḥ |
ōṁ anantarūpāya namaḥ |
ōṁ anantaśriyē namaḥ |
ōṁ jitamanyavē namaḥ |
ōṁ bhayāpahāya namaḥ | 18

ōṁ vēdāntavēdyāya namaḥ |
ōṁ vēdinē namaḥ |
ōṁ vēdagarbhāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ puṇyagandhāya namaḥ |
ōṁ kalpakr̥tē namaḥ |
ōṁ kṣitibhr̥tē namaḥ |
ōṁ harayē namaḥ | 27

ōṁ padmanābhāya namaḥ |
ōṁ surādhyakṣāya namaḥ |
ōṁ hēmāṅgāya namaḥ |
ōṁ dakṣiṇāmukhāya namaḥ |
ōṁ mahākōlāya namaḥ |
ōṁ mahābāhavē namaḥ |
ōṁ sarvadēvanamaskr̥tāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ prasannātmanē namaḥ | 36

ōṁ sarvabhaktabhayāpahāya namaḥ |
ōṁ yajñabhr̥tē namaḥ |
ōṁ yajñakr̥tē namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ yajñāṅgāya namaḥ |
ōṁ yajñavāhanāya namaḥ |
ōṁ havyabhujē namaḥ |
ōṁ havyadēvāya namaḥ |
ōṁ sadāvyaktāya namaḥ | 45

ōṁ kr̥pākarāya namaḥ |
ōṁ dēvabhūmiguravē namaḥ |
ōṁ kāntāya namaḥ |
ōṁ dharmaguhyāya namaḥ |
ōṁ vr̥ṣākapayē namaḥ |
ōṁ sravattuṇḍāya namaḥ |
ōṁ vakradaṁṣṭrāya namaḥ |
ōṁ nīlakēśāya namaḥ |
ōṁ mahābalāya namaḥ | 54

ōṁ pūtātmanē namaḥ |
ōṁ vēdanētrē namaḥ |
ōṁ vēdahartr̥śirōharāya namaḥ |
ōṁ vēdāntavidē namaḥ |
ōṁ vēdaguhyāya namaḥ |
ōṁ sarvavēdapravartakāya namaḥ |
ōṁ gabhīrākṣāya namaḥ |
ōṁ tridhāmnē namaḥ |
ōṁ gabhīrātmanē namaḥ | 63

ōṁ amarēśvarāya namaḥ |
ōṁ ānandavanagāya namaḥ |
ōṁ divyāya namaḥ |
ōṁ brahmanāsāsamudbhavāya namaḥ |
ōṁ sindhutīranivāsinē namaḥ |
ōṁ kṣēmakr̥tē namaḥ |
ōṁ sāttvatāṁ patayē namaḥ |
ōṁ indratrātrē namaḥ |
ōṁ jagattrātrē namaḥ | 72

ōṁ indradōrdaṇḍagarvaghnē namaḥ |
ōṁ bhaktavaśyāya namaḥ |
ōṁ sadōdyuktāya namaḥ |
ōṁ nijānandāya namaḥ |
ōṁ ramāpatayē namaḥ |
ōṁ śrutipriyāya namaḥ |
ōṁ śubhāṅgāya namaḥ |
ōṁ puṇyaśravaṇakīrtanāya namaḥ |
ōṁ satyakr̥tē namaḥ | 81

ōṁ satyasaṅkalpāya namaḥ |
ōṁ satyavācē namaḥ |
ōṁ satyavikramāya namaḥ |
ōṁ satyēnigūḍhāya namaḥ |
ōṁ satyātmanē namaḥ |
ōṁ kālātītāya namaḥ |
ōṁ guṇādhikāya namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ | 90

ōṁ paramāya puruṣāya namaḥ |
ōṁ parāya namaḥ |
ōṁ kalyāṇakr̥tē namaḥ |
ōṁ kavayē namaḥ |
ōṁ kartrē namaḥ |
ōṁ karmasākṣiṇē namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ karmakr̥tē namaḥ |
ōṁ karmakāṇḍasya sampradāyapravartakāya namaḥ | 99

ōṁ sarvāntakāya namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvadāya namaḥ |
ōṁ sarvabhakṣakāya namaḥ |
ōṁ sarvalōkapatayē namaḥ |
ōṁ śrīmatē śrīmuṣṇēśāya namaḥ |
ōṁ śubhēkṣaṇāya namaḥ |
ōṁ sarvadēvapriyāya namaḥ |
ōṁ sākṣiṇē namaḥ | 108

iti śrīvarāhāṣṭōttaraśatanāmāvalī |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed