stōtranidhi → śrī hanumān stōtrāṇi → śrī hanumat stōtram (vibhīṣaṇa kr̥tam) namō hanumatē tubhyaṁ namō mārutasūnavē | namaḥ śrīrāmabhaktāya śyāmāsyāya ca tē...
stōtranidhi → śrī hanumān stōtrāṇi → vāyu stutiḥ atha nakhastutiḥ | pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā- -kumbhōccādrivipāṭanādhikapaṭu pratyēka...
stōtranidhi → śrī hanumān stōtrāṇi → śrī hanumat kavacam 1 asya śrī hanumat kavacastōtramahāmantrasya vasiṣṭha r̥ṣiḥ anuṣṭup chandaḥ śrī hanumān dēvatā...
stōtranidhi → śrī hanumān stōtrāṇi → śrī pañcamukha hanuman mālā mantram ōṁ hrauṁ kṣrauṁ glauṁ huṁ hsauṁ ōṁ namō bhagavatē pañcavaktra hanūmatē prakaṭa...
stōtranidhi → śrī hanumān stōtrāṇi → śrī hanumān maṅgalāṣṭakam vaiśākhē māsi kr̥ṣṇāyāṁ daśamyāṁ mandavāsarē | pūrvābhādrā prabhūtāya maṅgalaṁ...
stōtranidhi → śrī hanumān stōtrāṇi → bajarang bāṇ niścaya prēma pratīti tē, vinaya karēm̐ sanamāna | tēhi kē kāraja sakala śubha, siddha karēm̐ hanumāna || jaya...
stōtranidhi → śrī hanumān stōtrāṇi → śrī yantrōdhāraka hanumat (prāṇadēvara) stōtram namāmi dūtaṁ rāmasya sukhadaṁ ca suradrumam | śrī mārutātmasambhūtaṁ...
stōtranidhi → śrī hanumān stōtrāṇi → śrī āñjanēya navaratnamālā stōtram māṇikyaṁ - tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ | iyēṣa padamanvēṣṭuṁ...
stōtranidhi → śrī hanumān stōtrāṇi → kāryasiddhi śrī hanumān mantram tvamasmin kāryaniryōgē pramāṇaṁ harisattama | hanumān yatnamāsthāya duḥkha kṣayakarō bhava || See...
stōtranidhi → śrī hanumān stōtrāṇi → pavamāna sūktam om || hira̍ṇyavarṇā̱: śuca̍yaḥ pāva̱kā yāsu̍ jā̱taḥ ka̱śyapo̱ yāsvindra̍: | a̱gniṃ yā garbha̍ṃ...
stōtranidhi → śrī hanumān stōtrāṇi → mantrātmaka śrī māruti stōtram ōṁ namō vāyuputrāya bhīmarūpāya dhīmatē | namastē rāmadūtāya kāmarūpāya śrīmatē || 1 ||...
stōtranidhi → śrī hanumān stōtrāṇi → śrī āñjanēya dvādaśanāma stōtram hanumānañjanāsūnuḥ vāyuputrō mahābalaḥ | rāmēṣṭaḥ phalguṇasakhaḥ...
stōtranidhi → śrī hanumān stōtrāṇi → śrī āñjanēya maṅgalāṣṭakam gaurīśivavāyuvarāya añjanikēsarisutāya ca | agnipañcakajātāya āñjanēyāya maṅgalam || 1 ||...
stōtranidhi → śrī hanumān stōtrāṇi → śrī āñjanēya daṇḍakam śrī āṁjanēyaṁ prasannāṁjanēyaṁ prabhādivyakāyaṁ prakīrti pradāyaṁ bhajē vāyuputraṁ bhajē...
stōtranidhi → śrī hanumān stōtrāṇi → śrī hanumān baḍabānala stōtram asya śrī hanumadbaḍabānala stōtra mahāmantrasya śrīrāmacandra r̥ṣiḥ, śrī baḍabānala hanumān...
stōtranidhi → śrī hanumān stōtrāṇi → śrī pañcamukha hanumatkavacam asya śrī pañcamukhahanumanmantrasya brahmā r̥ṣiḥ gāyatrīchandaḥ pañcamukhavirāṭ hanumān dēvatā...
stōtranidhi → śrī hanumān stōtrāṇi → śrī āñjanēya sahasranāma stōtram asya śrīhanumatsahasranāmastōtramahāmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ...
stōtranidhi → śrī hanumān stōtrāṇi → śrī hanumadaṣṭakaṁ śrīraghurājapadābjanikētana paṅkajalōcana maṅgalarāśē caṇḍamahābhujadaṇḍa...
stōtranidhi → śrī hanumān stōtrāṇi → śrī āpaduddhāraka hanumat stōtram ōṁ asya śrī āpaduddhāraka hanumat stōtra mahāmantra kavacasya, vibhīṣaṇa r̥ṣiḥ, hanumān...
stōtranidhi → śrī hanumān stōtrāṇi → śrī āñjanēya aṣṭōttara śatanāmāvaliḥ ōṁ āñjanēyāya namaḥ | ōṁ mahāvīrāya namaḥ | ōṁ hanumatē namaḥ | ōṁ...
stōtranidhi → śrī hanumān stōtrāṇi → śrī āñjanēya aṣṭōttaraśatanāma stōtram āñjanēyō mahāvīrō hanumānmārutātmajaḥ | tattvajñānapradaḥ...
stōtranidhi → śrī hanumān stōtrāṇi → śrī hanumān lāṁgūlāstra stōtram hanumannañjanīsūnō mahābalaparākrama | lōlallāṅgūlapātēna mamārātīnnipātaya || 1 ||...
stōtranidhi → śrī hanumān stōtrāṇi → āñjanēya bhujaṅga stōtram prasannāṅgarāgaṁ prabhākāñcanāṅgaṁ jagadbhītaśauryaṁ tuṣārādridhairyam | tr̥ṇībhūtahētiṁ...
stōtranidhi → śrī hanumān stōtrāṇi → hanumān cālīsā hanumān cālīsā dōhā- śrī guru caraṇa sarōja raja nijamana mukura sudhāri varaṇau raghuvara vimala yaśa jō dāyaka...