Anjaneya Bhujanga Stotram – āñjanēya bhujaṅga stōtram


prasannāṅgarāgaṁ prabhākāñcanāṅgaṁ
jagadbhītaśauryaṁ tuṣārādridhairyam |
tr̥ṇībhūtahētiṁ raṇōdyadvibhūtiṁ
bhajē vāyuputraṁ pavitrāptamitram || 1 ||

bhajē pāvanaṁ bhāvanā nityavāsaṁ
bhajē bālabhānu prabhā cārubhāsam |
bhajē candrikā kunda mandāra hāsaṁ
bhajē santataṁ rāmabhūpāla dāsam || 2 ||

bhajē lakṣmaṇaprāṇarakṣātidakṣaṁ
bhajē tōṣitānēka gīrvāṇapakṣam |
bhajē ghōra saṅgrāma sīmāhatākṣaṁ
bhajē rāmanāmāti samprāptarakṣam || 3 ||

kr̥tābhīlanādhakṣitakṣiptapādaṁ
ghanakrānta bhr̥ṅgaṁ kaṭisthōru jaṅgham |
viyadvyāptakēśaṁ bhujāślēṣitāśmaṁ
jayaśrī samētaṁ bhajē rāmadūtam || 4 ||

caladvālaghātaṁ bhramaccakravālaṁ
kaṭhōrāṭ-ṭahāsaṁ prabhinnābjajāṇḍam |
mahāsiṁhanādā dviśīrṇatrilōkaṁ
bhajē cāñjanēyaṁ prabhuṁ vajrakāyam || 5 ||

raṇē bhīṣaṇē mēghanādē sanādē
sarōṣē samārōpaṇāmitra mukhyē |
khagānāṁ ghanānāṁ surāṇāṁ ca mārgē
naṭantaṁ samantaṁ hanūmantamīḍē || 6 ||

ghanadratna jambhāri dambhōli bhāraṁ
ghanaddanta nirdhūta kālōgradantam |
padāghāta bhītābdhi bhūtādivāsaṁ
raṇakṣōṇidakṣaṁ bhajē piṅgalākṣam || 7 ||

mahāgrāhapīḍāṁ mahōtpātapīḍāṁ
mahārōgapīḍāṁ mahātīvrapīḍām |
haratyastu tē pādapadmānuraktō
namastē kapiśrēṣṭha rāmapriyāya || 8 ||

jarābhāratō bhūri pīḍāṁ śarīrē
nirādhāraṇārūḍha gāḍha pratāpī |
bhavatpādabhaktiṁ bhavadbhaktiraktiṁ
kuru śrīhanūmatprabhō mē dayālō || 9 ||

mahāyōginō brahmarudrādayō vā
na jānanti tattvaṁ nijaṁ rāghavasya |
kathaṁ jñāyatē mādr̥śē nityamēva
prasīda prabhō vānarēndrō namastē || 10 ||

namastē mahāsattvavāhāya tubhyaṁ
namastē mahāvajradēhāya tubhyam |
namastē parībhūta sūryāya tubhyaṁ
namastē kr̥tāmartya kāryāya tubhyam || 11 ||

namastē sadā brahmacaryāya tubhyaṁ
namastē sadā vāyuputrāya tubhyam |
namastē sadā piṅgalākṣāya tubhyaṁ
namastē sadā rāmabhaktāya tubhyam || 12 ||

hanūmadbhujaṅgaprayātaṁ prabhātē
pradōṣē:’pi vā cārdharātrē:’pi martyaḥ |
paṭhannaśnatō:’pi pramuktōghajālō
sadā sarvadā rāmabhaktiṁ prayāti || 13 ||

iti śrīmadāñjanēya bhujaṅgaprayāta stōtram |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed