Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hr̥dambhōjē kr̥ṣṇaḥ sajalajaladaśyāmalatanuḥ
sarōjākṣaḥ sragvī mukuṭakaṭakādyābharaṇavān |
śaradrākānāthapratimavadanaḥ śrīmuralikāṁ
vahandhyēyō gōpīgaṇaparivr̥taḥ kuṅkumacitaḥ || 1 ||
payō:’mbhōdhērdvīpānmama hr̥dayamāyāhi bhagavan
maṇivrātabhrājatkanakavarapīṭhaṁ naraharē |
sucihnau tē pādau yadukulaja nēnējmi sujalaiḥ
gr̥hāṇēdaṁ dūrvāphalajalavadarghyaṁ muraripō || 2 ||
tvamācāmōpēndra tridaśasaridambhō:’tiśiśiraṁ
bhajasvēmaṁ pañcāmr̥taracitamāplāvyamaghahan |
dyunadyāḥ kālindyā api kanakakumbhasthitamidaṁ
jalaṁ tēna snānaṁ kuru kuru kuruṣvā:’camanakam || 3 ||
taṭidvarṇē vastrē bhaja vijayakāntādhiharaṇa
pralambāribhrātarmr̥dulamupavītaṁ kuru galē |
lalāṭē pāṭīraṁ mr̥gamadayutaṁ dhāraya harē
gr̥hāṇēdaṁ mālyaṁ śatadalatulasyā viracitam || 4 ||
daśāṅgaṁ dhūpaṁ sadvarada caraṇāgrē:’rpitamayē
mukhaṁ dīpēnēnduprabhavarajasā dēva kalayē |
imau pāṇī vāṇīpatinuta sakarpūrarajasā
viśōdhyāgrē dattaṁ salilamidamācāma nr̥harē || 5 ||
sadā mr̥ṣṭānnaṁ ṣaḍrasavadakhilavyañjanayutaṁ
suvarṇāmatrē gōghr̥tacaṣakayuktē sthitamidam |
yaśōdāsūnō tatparamadayayā:’śā sasakhibhiḥ
prasādaṁ vāñchadbhiḥ saha tadanu nīraṁ piba vibhō || 6 ||
sacandraṁ tāmbūlaṁ mukharucikaraṁ bhakṣaya harē
phalaṁ svādu prītyā parimalavadāsvādaya ciram |
saparyāparyāptyai kanakamaṇijātaṁ sthitamidaṁ
pradīpairārārtiṁ jaladhitanayāśliṣṭa rucayē || 7 ||
vijātīyaiḥ puṣpairatisurabhibhirbilvatulasī
yutaiścēmaṁ puṣpāñjalimajita tē mūrdhni nidadhē |
tava prādakṣiṇyakramaṇamaghavidhvaṁsi racitaṁ
caturvāraṁ viṣṇō janipathagatiśrānta viduṣām || 8 ||
namaskārō:’ṣṭāṅgaḥ sakaladuritadhvaṁsanapaṭuḥ
kr̥taṁ nr̥tyaṁ gītaṁ stutirapi ramākānta ta idam |
tava prītyai bhūyādahamapi ca dāsastava vibhō
kr̥taṁ chidraṁ pūrṇaṁ kuru kuru namastē:’stu bhagavan || 9 ||
sadā sēvyaḥ kr̥ṣṇaḥ sajalaghananīlaḥ karatalē
dadhānō dadhyannaṁ tadanu navanītaṁ muralikam |
kadācitkāntānāṁ kucakalaśapatrāliracanā
samāsaktaḥ snigdhaiḥ saha śiśuvihāraṁ viracayan || 10 ||
maṇikarṇēcchayā jātamidaṁ mānasapūjanaṁ |
yaḥ kurvītōṣasi prājñastasya kr̥ṣṇaḥ prasīdati ||
iti śrīmadvallabhācāryaviracitā bhagavanmānasapūjā |
See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.