Kiraata Varahi Stotram – kirāta vārāhī stōtram


asya śrī kirāta vārāhī stōtra mahāmantrasya dūrvāsō bhagavān r̥ṣiḥ, anuṣṭup chandaḥ, śrīkirātavārāhī mudrārūpiṇī dēvatā, huṁ bījaṁ, raṁ śaktiḥ, klīṁ kīlakaṁ,mama sarvaśatrukṣayārthaṁ śrīkirātavārāhīstōtrajapē viniyōgaḥ |

ugrarūpāṁ mahādēvīṁ śatrunāśanatatparām |
krūrāṁ kirātavārāhīṁ vandē:’haṁ kāryasiddhayē || 1 ||

svāpahīnāṁ madālasyāmapramattāmatāmasīm |
daṁṣṭrākarālavadanāṁ vikr̥tāsyāṁ mahāravām || 2 ||

ūrdhvakēśīmugradharāṁ sōmasūryāgnilōcanām |
lōcanāgnisphuliṅgādyairbhasmīkr̥tvājagattrayam || 3 ||

jagattrayaṁ mōdayantīmaṭ-ṭahāsairmuhurmuhuḥ |
khaḍgaṁ ca musalaṁ caiva pāśaṁ śōṇitapātrakam || 4 ||

dadhatīṁ pañcaśākhaiḥ svaiḥ svarṇābharaṇabhūṣitām |
guñjāmālāṁ śaṅkhamālāṁ nānāratnavibhūṣitām || 5 ||

vairipatnīkaṇṭhasūtracchēdanakṣurarūpiṇīm |
krōdhōddhatāṁ prajāhantr̥ kṣurikēvasthitāṁ sadā || 6 ||

jitarambhōruyugalāṁ ripusaṁhāratāṇḍavīm |
rudraśaktiṁ parāṁ vyaktāmīśvarīṁ paradēvatām || 7 ||

vibhajya kaṇṭhadaṁṣṭrābhyāṁ pibantīmasr̥jaṁ ripōḥ |
gōkaṇṭhamiva śārdūlō gajakaṇṭhaṁ yathā hariḥ || 8 ||

kapōtāyāśca vārāhī patatyaśanayā ripau |
sarvaśatruṁ ca śuṣyantī kampantī sarvavyādhayaḥ || 9 ||

vidhiviṣṇuśivēndrādyā mr̥tyubhītiparāyaṇāḥ |
ēvaṁ jagattrayakṣōbhakārakakrōdhasamyutām || 10 ||

sādhakānāṁ puraḥ sthitvā pravadantīṁ muhurmuhuḥ |
pracarantīṁ bhakṣayāmi tapaḥ sādhakatē ripūn || 11 ||

tēpi yānō brahmajihvā śatrumāraṇatatparām |
tvagasr̥ṅmāṁsamēdōsthimajjāśuklāni sarvadā || 12 ||

bhakṣayantīṁ bhaktaśatrōracirātprāṇahāriṇīm |
ēvaṁ vidhāṁ mahādēvīṁ yācēhaṁ śatrupīḍanam || 13 ||

śatrunāśanarūpāṇi karmāṇi kuru pañcami |
sarvaśatruvināśārthaṁ tvāmahaṁ śaraṇaṁ gataḥ || 14 ||

tasmādavaśyaṁ śatrūṇāṁ vārāhi kuru nāśanam |
pātumicchāmi vārāhi dēvi tvaṁ ripukarmataḥ || 15 ||

mārayāśu mahādēvī tatkathāṁ tēna karmaṇā |
āpadaḥ śatrubhūtāyā grahōtthā rājakāśca yāḥ || 16 ||

nānāvidhāśca vārāhi stambhayāśu nirantaram |
śatrugrāmagr̥hāndēśānrāṣṭrānyapi ca sarvadā || 17 ||

uccāṭayāśu vārāhi vr̥kavatpramathāśu tān |
amukāmukasañjñāṁśca śatrūṇāṁ ca parasparam || 18 ||

vidvēṣaya mahādēvi kurvantaṁ mē prayōjanam |
yathā naśyanti ripavastathā vidvēṣaṇaṁ kuru || 19 ||

yasmin kālē ripustambhaṁ bhakṣaṇāya samarpitam |
idānīmēva vārāhi bhuṅkṣvēdaṁ kālamr̥tyuvat || 20 ||

māṁ dr̥ṣṭvā yē janā nityaṁ vidvēṣanti hasanti ca |
dūṣayanti ca nindanti vārāhyētān pramāraya || 21 ||

hantu tē musalaḥ śatrūn aśanēḥ patanādiva |
śatrudēhān halaṁ tīkṣṇaṁ karōtu śakalīkr̥tān || 22 ||

hantu gātrāṇi śatrūṇāṁ daṁṣṭrā vārāhi tē śubhē |
siṁhadaṁṣṭraiḥ pādanakhairhatvā śatrūn suduḥsahān || 23 ||

pādairnipīḍya śatrūṇāṁ gātrāṇi mahiṣō yathā |
tāṁstāḍayantī śr̥ṅgābhyāṁ ripuṁ nāśaya mēdhunā || 24 ||

kimuktairbahubhirvākyairacirācchatrunāśanam |
kuru vaśyaṁ kuru kuru vārāhī bhaktavatsalē || 25 ||

ētatkirātavārāhyaṁ stōtramāpannivāraṇam |
mārakaṁ sarvaśatrūṇāṁ sarvābhīṣṭaphalapradam || 26 ||

trisandhyaṁ paṭhatē yastu stōtrōkta phalamaśnutē |
musalēnātha śatrūṁśca mārayanti smaranti yē || 27 ||

tārkṣyārūḍhāṁ suvarṇābhāṁ japēttēṣāṁ na saṁśayaḥ |
acirāddustaraṁ sādhyaṁ hastēnākr̥ṣya dīyatē || 28 ||

ēvaṁ dhyāyējjapēddēvīmākarṣaṇaphalaṁ labhēt |
aśvārūḍhāṁ raktavarṇāṁ raktavastrādyalaṅkr̥tām || 29 ||

ēvaṁ dhyāyējjapēddēvīṁ janavaśyamāpnuyāt |
daṁṣṭrādhr̥tabhujāṁ nityaṁ prāṇavāyuṁ prayacchati || 30 ||

dūrvāsyāṁ saṁsmarēddēvīṁ bhūlābhaṁ yāti buddhimān |
sakalēṣṭārthadā dēvī sādhakastatra durlabhaḥ || 31 ||

iti śrī kirātavārāhī stōtram |


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed