Runa Vimochana Narasimha Stotram – śrī r̥ṇamōcana nr̥siṁha stōtram


dhyānam –
vāgīśā yasya vadanē lakṣmīryasya ca vakṣasi |
yasyāstē hr̥dayē saṁvittaṁ nr̥siṁhamahaṁ bhajē ||

atha stōtram –
dēvatākāryasiddhyarthaṁ sabhāstambhasamudbhavam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 1 ||

lakṣmyāliṅgita vāmāṅkaṁ bhaktānāṁ varadāyakam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 2 ||

āntramālādharaṁ śaṅkhacakrābjāyudhadhāriṇam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 3 ||

smaraṇāt sarvapāpaghnaṁ kadrūjaviṣanāśanam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 4 ||

siṁhanādēna mahatā digvidigbhayanāśanam | [digdanti]
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 5 ||

prahlādavarada śrīśaṁ daityēśvaravidāraṇam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 6 ||

krūragrahaiḥ pīḍitānāṁ bhaktānāmabhayapradam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 7 ||

vēdavēdāntayajñēśaṁ brahmarudrādivanditam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 8 ||

itthaṁ yaḥ paṭhatē nityaṁ r̥ṇamōcana siddhayē | [sañjñitam]
anr̥ṇō jāyatē śīghraṁ dhanaṁ vipulamāpnuyāt || 9 ||

sarvasiddhipradaṁ nr̥ṇāṁ sarvaiśvaryapradāyakam |
tasmāt sarvaprayatnēna paṭhēt stōtramidaṁ sadā || 10 ||

iti śrīnr̥siṁhapurāṇē r̥ṇamōcana śrī nr̥siṁha stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed