Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
vāgīśā yasya vadanē lakṣmīryasya ca vakṣasi |
yasyāstē hr̥dayē saṁvittaṁ nr̥siṁhamahaṁ bhajē ||
atha stōtram –
dēvatākāryasiddhyarthaṁ sabhāstambhasamudbhavam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 1 ||
lakṣmyāliṅgita vāmāṅkaṁ bhaktānāṁ varadāyakam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 2 ||
āntramālādharaṁ śaṅkhacakrābjāyudhadhāriṇam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 3 ||
smaraṇāt sarvapāpaghnaṁ kadrūjaviṣanāśanam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 4 ||
siṁhanādēna mahatā digvidigbhayanāśanam | [digdanti]
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 5 ||
prahlādavarada śrīśaṁ daityēśvaravidāraṇam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 6 ||
krūragrahaiḥ pīḍitānāṁ bhaktānāmabhayapradam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 7 ||
vēdavēdāntayajñēśaṁ brahmarudrādivanditam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 8 ||
itthaṁ yaḥ paṭhatē nityaṁ r̥ṇamōcana siddhayē | [sañjñitam]
anr̥ṇō jāyatē śīghraṁ dhanaṁ vipulamāpnuyāt || 9 ||
sarvasiddhipradaṁ nr̥ṇāṁ sarvaiśvaryapradāyakam |
tasmāt sarvaprayatnēna paṭhēt stōtramidaṁ sadā || 10 ||
iti śrīnr̥siṁhapurāṇē r̥ṇamōcana śrī nr̥siṁha stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.