Sri Kamakshi stotram 1 – śrī kāmākṣī stōtram 1


kalpānōkahapuṣpajālavilasannīlālakāṁ mātr̥kāṁ
kāntāṁ kañjadalēkṣaṇāṁ kalimalapradhvaṁsinīṁ kālikām |
kāñcīnūpurahāradāmasubhagāṁ kāñcīpurīnāyikāṁ
kāmākṣīṁ karikumbhasannibhakucāṁ vandē mahēśapriyām || 1 ||

kāśābhāṁ śukabhāsurāṁ pravilasatkōśātakī sannibhāṁ
candrārkānalalōcanāṁ surucirālaṅkārabhūṣōjjvalām |
brahmaśrīpativāsavādimunibhiḥ saṁsēvitāṅghridvayāṁ
kāmākṣīṁ gajarājamandagamanāṁ vandē mahēśapriyām || 2 ||

aiṁ klīṁ sauriti yāṁ vadanti munayastattvārtharūpāṁ parāṁ
vācāmādimakāraṇaṁ hr̥di sadā dhyāyanti yāṁ yōginaḥ |
bālāṁ phālavilōcanāṁ navajapāvarṇāṁ suṣumnāśritāṁ
kāmākṣīṁ kalitāvataṁsasubhagāṁ vandē mahēśapriyām || 3 ||

yatpādāmbujarēṇulēśamaniśaṁ labdhvā vidhattē vidhi-
-rviśvaṁ tatparipāti viṣṇurakhilaṁ yasyāḥ prasādācciram |
rudraḥ saṁharati kṣaṇāttadakhilaṁ yanmāyayā mōhitaḥ
kāmākṣīmaticitracārucaritāṁ vandē mahēśapriyām || 4 ||

sūkṣmātsūkṣmatarāṁ sulakṣitatanuṁ kṣāntākṣarairlakṣitāṁ
vīkṣāśikṣitarākṣasāṁ tribhuvanakṣēmaṅkarīmakṣayām |
sākṣāllakṣaṇalakṣitākṣaramayīṁ dākṣāyaṇīṁ sākṣiṇīṁ
kāmākṣīṁ śubhalakṣaṇaiḥ sulalitāṁ vandē mahēśapriyām || 5 ||

ōṅkārāṅgaṇadīpikāmupaniṣatprāsādapārāvatīṁ
āmnāyāmbudhicandrikāmaghatamaḥpradhvaṁsahaṁsaprabhām |
kāñcīpaṭ-ṭaṇapañjarāntaraśukīṁ kāruṇyakallōlinīṁ
kāmākṣīṁ śivakāmarājamahiṣīṁ vandē mahēśapriyām || 6 ||

hrīṅkārātmakavarṇamātrapaṭhanādaindrīṁ śriyaṁ tanvatīṁ
cinmātrāṁ bhuvanēśvarīmanudinaṁ bhikṣāpradānakṣamām |
viśvāghaughanivāriṇīṁ vimalinīṁ viśvambharāṁ mātr̥kāṁ
kāmākṣīṁ paripūrṇacandravadanāṁ vandē mahēśapriyām || 7 ||

vāgdēvīti ca yāṁ vadanti munayaḥ kṣīrābdhikanyēti ca
kṣōṇībhr̥ttanayēti ca śrutigirō yāṁ āmananti sphuṭam |
ēkānēkaphalapradāṁ bahuvidhā:’:’kārāstanūstanvatīṁ
kāmākṣīṁ sakalārtibhañjanaparāṁ vandē mahēśapriyām || 8 ||

māyāmādimakāraṇaṁ trijagatāmārādhitāṅghridvayāṁ
ānandāmr̥tavārirāśinilayāṁ vidyāṁ vipaściddhiyām |
māyāmānuṣarūpiṇīṁ maṇilasanmadhyāṁ mahāmātr̥kāṁ
kāmākṣīṁ karirājamandagamanāṁ vandē mahēśapriyām || 9 ||

kāntā kāmadughā karīndragamanā kāmārivāmāṅkagā
kalyāṇī kalitāvatārasubhagā kastūrikācarcitā
kampātīrarasālamūlanilayā kāruṇyakallōlinī
kalyāṇāni karōtu mē bhagavatī kāñcīpurīdēvatā || 10 ||

iti śrī kāmākṣī stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Kamakshi stotram 1 – śrī kāmākṣī stōtram 1

  1. Dear Sir/Madam,

    Kindly send me the PDF of Sri Kamakshi Stotram in Kannada and English.
    Thank you very much in advance.
    Regards,
    Kumar

Leave a Reply

error: Not allowed