Shyamala stotram – śrī śyāmalā stōtram


jaya mātarviśālākṣi jaya saṅgītamātr̥kē |
jaya mātaṅgi caṇḍāli gr̥hītamadhupātrakē || 1 ||

namastē:’stu mahādēvi namō bhagavatīśvari |
namastē:’stu jaganmātarjaya śaṅkaravallabhē || 2 ||

jaya tvaṁ śyāmalē dēvi śukaśyāmē namō:’stu tē |
mahāśyāmē mahārāmē jaya sarvamanōharē || 3 ||

jaya nīlōtpalaprakhyē jaya sarvavaśaṅkari |
jaya tvajātvasaṁstutyē laghuśyāmē namō:’stu tē || 4 ||

namō namastē raktākṣi jaya tvaṁ madaśālini |
jaya mātarmahālakṣmi vāgīśvari namō:’stu tē || 5 ||

nama indrādisaṁstutyē namō brahmādipūjitē |
namō marakataprakhyē śaṅkhakuṇḍalaśōbhitē || 6 ||

jaya tvaṁ jagadīśāni lōkamōhini tē namaḥ |
namastē:’stu mahākr̥ṣṇē namō viśvēśavallabhē || 7 ||

mahēśvari namastē:’stu nīlāmbarasamanvitē |
namaḥ kalyāṇi kr̥ṣṇāṅgi namastē paramēśvari || 8 ||

mahādēvapriyakari namaḥ sarvavaśaṅkari |
mahāsaubhāgyadē nr̥̄ṇāṁ kadambavanavāsini || 9 ||

jaya saṅgītarasikē vīṇāhastē namō:’stu tē |
janamōhini vandē tvāṁ brahmaviṣṇuśivātmikē || 10 ||

vāgvādini namastubhyaṁ sarvavidyāpradē namaḥ |
namastē kuladēvēśi namō nārīvaśaṅkari || 11 ||

aṇimādiguṇādhārē jaya nīlādrisannibhē |
śaṅkhapadmādisamyuktē siddhidē tvāṁ bhajāmyaham || 12 ||

jaya tvaṁ varabhūṣāṅgi varāṅgīṁ tvāṁ bhajāmyaham |
dēvīṁ vandē yōgivandyē jaya lōkavaśaṅkari || 13 ||

sarvālaṅkārasamyuktē namastubhyaṁ nidhīśvari |
sargapālanasaṁhārahētubhūtē sanātani || 14 ||

jaya mātaṅgatanayē jaya nīlōtpalaprabhē |
bhajē śakrādivandyē tvāṁ jaya tvaṁ bhuvanēśvari || 15 ||

jaya tvaṁ sarvabhaktānāṁ sakalābhīṣṭadāyini |
jaya tvaṁ sarvabhadrāṅgī bhaktā:’śubhavināśini || 16 ||

mahāvidyē namastubhyaṁ siddhalakṣmi namō:’stu tē |
brahmaviṣṇuśivastutyē bhaktānāṁ sarvakāmadē || 17 ||

mātaṅgīśvaravandyē tvāṁ prasīda mama sarvadā |
ityētacchyāmalāstōtraṁ sarvakāmasamr̥ddhidam || 18 ||

śuddhātmā prajapēdyastu nityamēkāgramānasaḥ |
sa labhētsakalānkāmān vaśīkuryājjagattrayam || 19 ||

śīghraṁ dāsā bhavantyasya dēvā yōgīśvarādayaḥ |
rambhōrvaśyādyapsarasāmavyayō madanō bhavēt || 20 ||

nr̥pāśca martyāḥ sarvē:’sya sadā dāsā bhavanti hi |
labhēdaṣṭaguṇaiśvaryaṁ dāridryēṇa vimucyatē || 21 ||

śaṅkhādi nidhayō dvārsthāḥ sānnidhyaṁ paryupāsatē |
vyācaṣṭē sarvaśāstrāṇi sarvavidyānidhirbhavēt || 22 ||

vimuktaḥ sakalāpadbhiḥ labhētsampattimuttamām |
mahāpāpōpapāpaughaiḥ saśīghraṁ mucyatē naraḥ || 23 ||

jātismaratvamāpnōti brahmajñānamanuttamam |
sadāśivatvamāpnōti sōntē nātra vicāraṇā || 24 ||

iti śrī śyāmalā stōtram |


See more dēvī stōtrāṇi for chanting.
See more śrī śyāmalā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed