Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṅkārarūpiṇī dēvi viśuddhasattvarūpiṇī |
dēvānāṁ jananī tvaṁ hi prasannā bhava sundari || 1 ||
tanmātraṁ caiva bhūtāni tava vakṣaḥsthalaṁ smr̥tam |
tvamēva vēdagamyā tu prasannā bhava sundari || 2 ||
dēva dānava gandharva yakṣa rākṣasa kinnaraiḥ |
stūyasē tvaṁ sadā lakṣmi prasannā bhava sundari || 3 ||
lōkātītā dvaitātītā samastabhūtavēṣṭitā |
vidvajjanakīrtitā ca prasannā bhava sundari || 4 ||
paripūrṇā sadā lakṣmi trātrī tu śaraṇārthiṣu |
viśvādyā viśvakartrī ca prasannā bhava sundari || 5 ||
brahmarūpā ca sāvitrī tvaddīptyā bhāsatē jagat |
viśvarūpā varēṇyā ca prasannā bhava sundari || 6 ||
kṣityaptējōmarudvōmapañcabhūtasvarūpiṇī |
bandhādēḥ kāraṇaṁ tvaṁ hi prasannā bhava sundari || 7 ||
mahēśē tvaṁ haimavatī kamalā kēśavē:’pi ca |
brahmaṇaḥ prēyasī tvaṁ hi prasannā bhava sundari || 8 ||
caṇḍī durgā kālikā ca kauśikī siddhirūpiṇī |
yōginī yōgagamyā ca prasannā bhava sundari || 9 ||
bālyē ca bālikā tvaṁ hi yauvanē yuvatīti ca |
sthavirē vr̥ddharūpā ca prasannā bhava sundari || 10 ||
guṇamayī guṇātītā ādyā vidyā sanātanī |
mahattattvādisamyuktā prasannā bhava sundari || 11 ||
tapasvinī tapaḥ siddhiḥ svargasiddhistadarthiṣu |
cinmayī prakr̥tistvaṁ tu prasannā bhava sundari || 12 ||
tvamādirjagatāṁ dēvi tvamēva sthitikāraṇam |
tvamantē nidhanasthānaṁ svēcchācārā tvamēva hi || 13 ||
carācarāṇāṁ bhūtānāṁ bahirantastvamēva hi |
vyāpyavyāpakarūpēṇa tvaṁ bhāsi bhaktavatsalē || 14 ||
tvanmāyayā hr̥tajñānā naṣṭātmānō vicētasaḥ |
gatāgataṁ prapadyantē pāpapuṇyavaśātsadā || 15 ||
tāvatsatyaṁ jagadbhāti śuktikārajataṁ yathā |
yāvanna jñāyatē jñānaṁ cētasā nānvagāminī || 16 ||
tvajjñānāttu sadā yuktaḥ putradāragr̥hādiṣu |
ramantē viṣayān sarvānantē duḥkhapradān dhruvam || 17 ||
tvadājñayā tu dēvēśi gaganē sūryamaṇḍalam |
candraśca bhramatē nityaṁ prasannā bhava sundari || 18 ||
brahmēśaviṣṇujananī brahmākhyā brahmasaṁśrayā |
vyaktā:’vyaktā ca dēvēśi prasannā bhava sundari || 19 ||
acalā sarvagā tvaṁ hi māyātītā mahēśvari |
śivātmā śāśvatā nityā prasannā bhava sundari || 20 ||
sarvakāryaniyantrī ca sarvabhūtēśvarēśvarī |
anantā niṣkālā tvaṁ hi prasannā bhavasundari || 21 ||
sarvēśvarī sarvavandyā acintyā paramātmikā |
bhuktimuktipradā tvaṁ hi prasannā bhava sundari || 22 ||
brahmāṇī brahmalōkē tvaṁ vaikuṇṭhē sarvamaṅgalā |
indrāṇī amarāvatyāmambikā varuṇālayē || 23 ||
yamālayē kālarūpā kubērabhavanē śubhā |
mahānandāgnikōṇē ca prasannā bhava sundari || 24 ||
nairr̥tyāṁ raktadantā tvaṁ vāyavyāṁ mr̥gavāhinī |
pātālē vaiṣṇavīrūpā prasannā bhava sundari || 25 ||
surasā tvaṁ maṇidvīpē aiśānyāṁ śūladhāriṇī |
bhadrakālī ca laṅkāyāṁ prasannā bhava sundari || 26 ||
rāmēśvarī sētubandhē siṁhalē dēvamōhinī |
vimalā tvaṁ ca śrīkṣētrē prasannā bhava sundari || 27 ||
kālikā tvaṁ kālighaṭ-ṭē kāmākhyā nīlaparvatē |
virajā auḍradēśē tvaṁ prasannā bhava sundari || 28 ||
vārāṇasyāmannapūrṇā ayōdhyāyāṁ mahēśvarī |
gayāsurī gayādhāmni prasannā bhava sundari || 29 ||
bhadrakālī kurukṣētrē kr̥ṣṇa kātyāyanī vrajē |
mahāmāyā dvārakāyāṁ prasannā bhava sundari || 30 ||
kṣudhā tvaṁ sarvajīvānāṁ vēlā ca sāgarasya hi |
mahēśvarī mathurāyāṁ prasannā bhava sundari || 31 ||
rāmasya jānakī tvaṁ ca śivasya manamōhinī |
dakṣasya duhitā caiva prasannā bhava sundari || 32 ||
viṣṇubhaktipradā tvaṁ ca kaṁsāsura vināśinī |
rāvaṇanāśinī caiva prasannā bhava sundari || 33 ||
lakṣmīstōtramidaṁ puṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
sarvajvarabhayaṁ naśyēt sarvavyādhinivāraṇam || 34 ||
idaṁ stōtraṁ mahāpuṇyamāpaduddhārakāraṇam |
trisandhyamēkasandhyaṁ vā yaḥ paṭhēt satataṁ naraḥ || 35 ||
mucyatē sarvapāpēbhyastathā tu sarvasaṅkaṭāt |
mucyatē nātra sandēhō bhuvi svargē rasātalē || 36 ||
samastaṁ ca tathā caikaṁ yaḥ paṭhēdbhaktitatparaḥ |
sa sarvaduṣkaraṁ tīrtvā labhatē paramāṁ gatim || 37 ||
sukhadaṁ mōkṣadaṁ stōtraṁ yaḥ paṭhēdbhaktisamyutaḥ |
sa tu kōṭitīrthaphalaṁ prāpnōti nātra saṁśayaḥ || 38 ||
ēkā dēvī tu kamalā yasmiṁstuṣṭā bhavētsadā |
tasyā:’sādhyaṁ tu dēvēśi nāstikiñcijjagattrayē || 39 ||
paṭhanādapi stōtrasya kiṁ na siddhyati bhūtalē |
tasmāt stōtravaraṁ prōktaṁ satyaṁ satyaṁ hi pārvati || 40 ||
iti śrī kamalā stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.