Sri Kamala Stotram – 1 – śrī kamalā stōtram 1


ōṅkārarūpiṇī dēvi viśuddhasattvarūpiṇī |
dēvānāṁ jananī tvaṁ hi prasannā bhava sundari || 1 ||

tanmātraṁ caiva bhūtāni tava vakṣaḥsthalaṁ smr̥tam |
tvamēva vēdagamyā tu prasannā bhava sundari || 2 ||

dēva dānava gandharva yakṣa rākṣasa kinnaraiḥ |
stūyasē tvaṁ sadā lakṣmi prasannā bhava sundari || 3 ||

lōkātītā dvaitātītā samastabhūtavēṣṭitā |
vidvajjanakīrtitā ca prasannā bhava sundari || 4 ||

paripūrṇā sadā lakṣmi trātrī tu śaraṇārthiṣu |
viśvādyā viśvakartrī ca prasannā bhava sundari || 5 ||

brahmarūpā ca sāvitrī tvaddīptyā bhāsatē jagat |
viśvarūpā varēṇyā ca prasannā bhava sundari || 6 ||

kṣityaptējōmarudvōmapañcabhūtasvarūpiṇī |
bandhādēḥ kāraṇaṁ tvaṁ hi prasannā bhava sundari || 7 ||

mahēśē tvaṁ haimavatī kamalā kēśavē:’pi ca |
brahmaṇaḥ prēyasī tvaṁ hi prasannā bhava sundari || 8 ||

caṇḍī durgā kālikā ca kauśikī siddhirūpiṇī |
yōginī yōgagamyā ca prasannā bhava sundari || 9 ||

bālyē ca bālikā tvaṁ hi yauvanē yuvatīti ca |
sthavirē vr̥ddharūpā ca prasannā bhava sundari || 10 ||

guṇamayī guṇātītā ādyā vidyā sanātanī |
mahattattvādisamyuktā prasannā bhava sundari || 11 ||

tapasvinī tapaḥ siddhiḥ svargasiddhistadarthiṣu |
cinmayī prakr̥tistvaṁ tu prasannā bhava sundari || 12 ||

tvamādirjagatāṁ dēvi tvamēva sthitikāraṇam |
tvamantē nidhanasthānaṁ svēcchācārā tvamēva hi || 13 ||

carācarāṇāṁ bhūtānāṁ bahirantastvamēva hi |
vyāpyavyāpakarūpēṇa tvaṁ bhāsi bhaktavatsalē || 14 ||

tvanmāyayā hr̥tajñānā naṣṭātmānō vicētasaḥ |
gatāgataṁ prapadyantē pāpapuṇyavaśātsadā || 15 ||

tāvatsatyaṁ jagadbhāti śuktikārajataṁ yathā |
yāvanna jñāyatē jñānaṁ cētasā nānvagāminī || 16 ||

tvajjñānāttu sadā yuktaḥ putradāragr̥hādiṣu |
ramantē viṣayān sarvānantē duḥkhapradān dhruvam || 17 ||

tvadājñayā tu dēvēśi gaganē sūryamaṇḍalam |
candraśca bhramatē nityaṁ prasannā bhava sundari || 18 ||

brahmēśaviṣṇujananī brahmākhyā brahmasaṁśrayā |
vyaktā:’vyaktā ca dēvēśi prasannā bhava sundari || 19 ||

acalā sarvagā tvaṁ hi māyātītā mahēśvari |
śivātmā śāśvatā nityā prasannā bhava sundari || 20 ||

sarvakāryaniyantrī ca sarvabhūtēśvarēśvarī |
anantā niṣkālā tvaṁ hi prasannā bhavasundari || 21 ||

sarvēśvarī sarvavandyā acintyā paramātmikā |
bhuktimuktipradā tvaṁ hi prasannā bhava sundari || 22 ||

brahmāṇī brahmalōkē tvaṁ vaikuṇṭhē sarvamaṅgalā |
indrāṇī amarāvatyāmambikā varuṇālayē || 23 ||

yamālayē kālarūpā kubērabhavanē śubhā |
mahānandāgnikōṇē ca prasannā bhava sundari || 24 ||

nairr̥tyāṁ raktadantā tvaṁ vāyavyāṁ mr̥gavāhinī |
pātālē vaiṣṇavīrūpā prasannā bhava sundari || 25 ||

surasā tvaṁ maṇidvīpē aiśānyāṁ śūladhāriṇī |
bhadrakālī ca laṅkāyāṁ prasannā bhava sundari || 26 ||

rāmēśvarī sētubandhē siṁhalē dēvamōhinī |
vimalā tvaṁ ca śrīkṣētrē prasannā bhava sundari || 27 ||

kālikā tvaṁ kālighaṭ-ṭē kāmākhyā nīlaparvatē |
virajā auḍradēśē tvaṁ prasannā bhava sundari || 28 ||

vārāṇasyāmannapūrṇā ayōdhyāyāṁ mahēśvarī |
gayāsurī gayādhāmni prasannā bhava sundari || 29 ||

bhadrakālī kurukṣētrē kr̥ṣṇa kātyāyanī vrajē |
mahāmāyā dvārakāyāṁ prasannā bhava sundari || 30 ||

kṣudhā tvaṁ sarvajīvānāṁ vēlā ca sāgarasya hi |
mahēśvarī mathurāyāṁ prasannā bhava sundari || 31 ||

rāmasya jānakī tvaṁ ca śivasya manamōhinī |
dakṣasya duhitā caiva prasannā bhava sundari || 32 ||

viṣṇubhaktipradā tvaṁ ca kaṁsāsura vināśinī |
rāvaṇanāśinī caiva prasannā bhava sundari || 33 ||

lakṣmīstōtramidaṁ puṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
sarvajvarabhayaṁ naśyēt sarvavyādhinivāraṇam || 34 ||

idaṁ stōtraṁ mahāpuṇyamāpaduddhārakāraṇam |
trisandhyamēkasandhyaṁ vā yaḥ paṭhēt satataṁ naraḥ || 35 ||

mucyatē sarvapāpēbhyastathā tu sarvasaṅkaṭāt |
mucyatē nātra sandēhō bhuvi svargē rasātalē || 36 ||

samastaṁ ca tathā caikaṁ yaḥ paṭhēdbhaktitatparaḥ |
sa sarvaduṣkaraṁ tīrtvā labhatē paramāṁ gatim || 37 ||

sukhadaṁ mōkṣadaṁ stōtraṁ yaḥ paṭhēdbhaktisamyutaḥ |
sa tu kōṭitīrthaphalaṁ prāpnōti nātra saṁśayaḥ || 38 ||

ēkā dēvī tu kamalā yasmiṁstuṣṭā bhavētsadā |
tasyā:’sādhyaṁ tu dēvēśi nāstikiñcijjagattrayē || 39 ||

paṭhanādapi stōtrasya kiṁ na siddhyati bhūtalē |
tasmāt stōtravaraṁ prōktaṁ satyaṁ satyaṁ hi pārvati || 40 ||

iti śrī kamalā stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed