Atmarpana Stuti – ātmārpaṇa stuti


kastē bōddhuṁ prabhavati paraṁ dēvadēva prabhāvaṁ
yasmāditthaṁ vividharacanā sr̥ṣṭirēṣā babhūva |
bhaktigrāhyastvamiha tadapi tvāmahaṁ bhaktimātrāt
stōtuṁ vāñchāmyatimahadidaṁ sāhasaṁ mē sahasva || 1 ||

kṣityādīnāmavayavavatāṁ niścitaṁ janma tāvat
tannāstyēva kvacana kalitaṁ kartradhiṣṭhānahīnam |
nādhiṣṭhātuṁ prabhavati jaḍō nāpyanīśaśca bhāvaḥ
tasmādādyastvamasi jagatāṁ nātha jānē vidhātā || 2 ||

indraṁ mitraṁ varuṇamanilaṁ padmajaṁ viṣṇumīśaṁ
prāhustē tē paramaśiva tē māyayā mōhitāstvām |
ētaiḥ sārdhaṁ sakalamapi yacchaktilēśē samāptaṁ
sa tvaṁ dēvaḥ śr̥tiṣu viditaḥ śambhurityādidēvaḥ || 3 ||

ānandābdhēḥ kimapi ca ghanībhāvamāsthāya rūpaṁ
śaktyā sārdhaṁ paramamumayā śāśvataṁ bhōgamicchan |
adhvātītē śucidivasakr̥tkōṭidīprē kapardin
ādyē sthānē viharasi sadā sēvyamānō gaṇēśaiḥ || 4 ||

tvaṁ vēdāntairvividhamahimā gīyasē viśvanētaḥ
tvaṁ viprādyairvarada nikhilairijyasē karmabhiḥ svaiḥ |
tvaṁ dr̥ṣṭānuśravikaviṣayānandamātrāvitr̥ṣṇaiḥ
antargranthipravilayakr̥tē cintyasē yōgibr̥ndaiḥ || 5 ||

dhyāyantastvāṁ katicana bhavaṁ dustaraṁ nistaranti
tvatpādābjaṁ vidhivaditarē nityamārādhayantaḥ |
anyē varṇāśramavidhiratāḥ pālayantastvadājñāṁ
sarvaṁ hitvā bhavajalanidhāvēṣa majjāmi ghōrē || 6 ||

utpadyāpi smarahara mahatyuttamānāṁ kulē:’smin
āsvādya tvanmahimajaladhērapyahaṁ śīkarāṇūn |
tvatpādārcavimukhahr̥dayaścāpalādindriyāṇāṁ
vyagrastucchēṣvahaha jananaṁ vyarthayāmyēṣa pāpaḥ || 7 ||

arkadrōṇaprabhr̥tikusumairarcanaṁ tē vidhēyaṁ
prāpyaṁ tēna smarahara phalaṁ mōkṣasāmrājyalakṣmīḥ |
ētajjānannapi śiva śiva vyarthayankālamātman
ātmadrōhī karaṇavivaśō bhūyasādhaḥ patāmi || 8 ||

kiṁ vā kurvē viṣamaviṣayasvairiṇā vairiṇāhaṁ
baddhaḥ svāmin vapuṣi hr̥dayagranthinā sārdhamasmin |
ukṣṇā darpajvarabharajuṣā sākamēkatra naddhaḥ
śrāmyanvatsaḥ smarahara yugē dhāvatā kiṁ karōtu || 9 ||

nāhaṁ rōddhuṁ karaṇanicayaṁ durnayaṁ pārayāmi
smāraṁ smāraṁ janipatharujaṁ nātha sīdāmi bhītyā |
kiṁ vā kurvē kimucitamiha kvādya gacchāmi hanta
tvatpādābjaprapadanamr̥tē naiva paśyāmyupāyam || 10 ||

ullaṅghyājñāmuḍupatikalācūḍa tē viśvavandya
tyaktācāraḥ paśuvadadhunā muktalajjaścarāmi |
ēvaṁ nānāvidhabhavatatiprāptadīrghāparādhaḥ
klēśāmbhōdhiṁ kathamahamr̥tē tvatprasādāttarēyam || 11 ||

kṣāmyasyēva tvamiha karuṇāsāgaraḥ kr̥tsnamāgaḥ
saṁsārōtthaṁ giriśa sabhayaprārthanādainyamātrāt |
yadyapyēvaṁ pratikalamahaṁ vyaktamāgassahasraṁ
kurvan mūkaḥ kathamiva tathā nistrapaḥ prārthayēyam || 12 ||

sarvaṁ kṣēptuṁ prabhavati janaḥ saṁsr̥tiprāptamāgaḥ
cētaḥ śvāsapraśamasamayē tvatpadābjē nidhāya |
tasminkālē yadi mama manō nātha dōṣatrayārtaṁ
prajñāhīnaṁ purahara bhavēt tatkathaṁ mē ghaṭēta || 13 ||

prāṇōtkrāntivyatikaradalatsandhibandhē śarīrē
prēmāvēśaprasaradamitākranditē bandhuvargē |
antaḥ prajñāmapi śiva bhajannantarāyairanantaiḥ
āviddhō:’haṁ tvayi kathamimāmarpayiṣyāmi buddhim || 14 ||

adyaiva tvatpadanalinayōrarpayāmyantarātman
ātmānaṁ mē saha parikarairadrikanyādhinātha |
nāhaṁ bōddhuṁ śiva tava padaṁ nakriyā yōgacaryāḥ
kartuṁ śaknōmyanitaragatiḥ kēvalaṁ tvāṁ prapadyē || 15 ||

yaḥ sraṣṭāraṁ nikhilajagatāṁ nirmamē pūrvamīśaḥ
tasmai vēdānadita sakalānyaśca sākaṁ purāṇaiḥ |
taṁ tvāmādyaṁ gurumahamasāvātmabuddhiprakāśaṁ
saṁsārārtaḥ śaraṇamadhunā pārvatīśaṁ prapadyē || 16 ||

brahmādīn yaḥ smarahara paśūnmōhapāśēna baddhvā
sarvānēkaścidacidadhikaḥ kārayitvā:’:’tmakr̥tyam |
yaścaitēṣu svapadaśaraṇānvidyayā mōcayitvā
sāndrānandaṁ gamayati paraṁ dhāma taṁ tvām prapadyē || 17 ||

bhaktāgryāṇāṁ kathamapi parairyō:’cikitsyāmamartyaiḥ
saṁsārākhyāṁ śamayati rujaṁ svātmabōdhauṣadhēna |
taṁ sarvādhīśvara bhavamahādīrghatīvrāmayēna
kliṣṭō:’haṁ tvāṁ varada śaraṇaṁ yāmi saṁsāravaidyam || 18 ||

dhyātō yatnādvijitakaraṇairyōgibhiryō vimr̥gyaḥ
tēbhyaḥ prāṇōtkramaṇasamayē sannidhāyātmanaiva |
tadvyācaṣṭē bhavabhayaharaṁ tārakaṁ brahma dēvaḥ
taṁ sēvē:’haṁ giriśa satataṁ brahmavidyāguruṁ tvām || 19 ||

dāsō:’smīti tvayi śiva mayā nityasiddhaṁ nivēdyaṁ
jānāsyētat tvamapi yadahaṁ nirgatiḥ sambhramāmi |
nāstyēvānyanmama kimapi tē nātha vijñāpanīyaṁ
kāruṇyānmē śaraṇavaraṇaṁ dīnavr̥ttērgr̥hāṇa || 20 ||

brahmōpēndraprabhr̥tibhirapi svēpsitaprārthanāya
svāminnagrē ciramavasarastōṣayadbhiḥ pratīkṣyaḥ |
drāgēva tvāṁ yadiha śaraṇaṁ prārthayē kīṭakalpaḥ
tadviśvādhīśvara tava kr̥pāmēva viśvasya dīnē || 21 ||

karmajñānapracayamakhilaṁ duṣkaraṁ nātha paśyan
pāpāsaktaṁ hr̥dayamapi cāpārayansannirōddhum |
saṁsārākhyē purahara mahatyandhakūpē viṣīdan
hastālamba prapatanamidaṁ prāpyatē nirbhayōsmi || 22 ||

tvāmēvaikaṁ hatajanipathē pānthamasmin- prapañcē
matvā janmapracayajaladhēḥ bibhyataḥ pāraśūnyāt |
yattē dhanyāḥ suravara mukhaṁ dakṣiṇaṁ saṁśrayanti
kliṣṭaṁ ghōrē ciramiha bhavē tēna māṁ pāhi nityam || 23 ||

ēkō:’si tvaṁ śiva janimatāmīśvarō bandhamuktyōḥ
klēśāṅgārāvaliṣu luṭhataḥ kā gatistvāṁ vinā mē |
tasmādasminniha paśupatē ghōrajanmapravāhē
khinnaṁ dainyākaramatibhayaṁ māṁ bhajasva prapannam || 24 ||

yō dēvānāṁ prathamamaśubhadrāvakō bhaktibhājāṁ
pūrvaṁ viśvādhika śatadhr̥tiṁ jāyamānaṁ maharṣiḥ |
dr̥ṣṭyāpaśyatsakalajagatīsr̥ṣṭisāmarthyadātryā
sa tvaṁ granthipravilayakr̥tē vidyayā yōjayāsmān || 25 ||

yadyākāśaṁ śubhada manujāścarmavadvēṣṭayēyuḥ
duḥkhasyāntaṁ tadapi puruṣastvāmavijñāya naiti |
vijñānaṁ ca tvayi śiva r̥tē tvatprasādānna labhyaṁ
tadduḥkhārtaḥ kamiha śaraṇaṁ yāmi dēvaṁ tvadanyam || 26 ||

kiṁ gūḍhārthairakr̥takavacōgumbhanaiḥ kiṁ purāṇaiḥ
tantrādyairvā puruṣamatibhirdurnirūpyaikamatyaiḥ |
kiṁ vā śāstrairaphalakalahōllāsamātrapradhānaiḥ
vidyā vidyēśvara kr̥tadhiyāṁ kēvalaṁ tvatprasādāt || 27 ||

pāpiṣṭō:’haṁ viṣayacapalaḥ santatadrōhaśālī
kārpaṇyaikasthiranivasatiḥ puṇyagandhānabhijñaḥ |
yadyapyēvaṁ tadapi śaraṇaṁ tvatpadābjaṁ prapannaṁ
nainaṁ dīnaṁ smarahara tavōpēkṣituṁ nātha yuktam || 28 ||

ālōcyaivaṁ mayi yadi bhavānnātha dōṣānanantān
asmatpādāśrayaṇapadavīṁ nārhatīti kṣipēnmām |
adyaivēmaṁ śaraṇavirahādviddhi bhītyaiva naṣṭaṁ
grāmō gr̥hṇātyahitatanayaṁ kiṁ nu mātrā nirastam || 29 ||

kṣantavyaṁ vā nikhilamapi mē bhūtabhāvi vyalīkaṁ
durvyāpārapravaṇamathavā śikṣaṇīyaṁ manō mē |
na tvēvārtyā niratiśayayā tvatpadābjaṁ prapannaṁ
tvadvinyastākhilabharamamuṁ yuktamīśa prahātum || 30 ||

sarvajñastvaṁ niravadhikr̥pāsāgaraḥ pūrṇaśaktiḥ
kasmādēnaṁ na gaṇayasi māmāpadabdhau nimagnam |
ēkaṁ pāpātmakamapi rujā sarvatō:’tyantadīnaṁ
jantuṁ yadyuddharasi śiva kastāvatātiprasaṅgaḥ || 31 ||

atyantārtivyathitamagatiṁ dēva māmuddharēti
kṣuṇṇō mārgastva śiva purā kēna vā:’nāthanātha |
kāmālambē bata tadadhikāṁ prārthanārītimanyāṁ
trāyasvainaṁ sapadi kr̥payā vastutattvaṁ vicintya || 32 ||

ētāvantaṁ bhramaṇanicayaṁ prāpitō:’yaṁ varākaḥ
śrāntaḥ svāminnagatiradhunā mōcanīyastvayāham |
kr̥tyākr̥tyavyapagatamatirdīnaśākhāmr̥gō:’yaṁ
santāḍyainaṁ daśanavivr̥tiṁ paśyatastē phalaṁ kim || 33 |

mātā tātaḥ suta iti samābadhya māṁ mōhapāśai-
rāpātyaivaṁ bhavajalanidhau hā kimīśa tvayāptam |
ētāvantaṁ samayamiyatīmārtimāpāditē:’smin
kalyāṇī tē kimiti na kr̥pā kāpi mē bhāgyarēkhā || 34 ||

bhuṅkṣē guptaṁ bata sukhanidhiṁ tāta sādhāraṇaṁ tvaṁ
bhikṣāvr̥ttiṁ paramabhinayanmāyayā māṁ vibhajya |
maryādāyāḥ sakalajagatāṁ nāyakaḥ sthāpakastvaṁ
yuktaṁ kiṁ tadvada vibhajanaṁ yōjayasvātmanā mām || 35 ||

na tvā janmapralayajaladhēruddharāmīti cēddhīḥ
āstāṁ tanmē bhavatu ca janiryatra kutrāpi jātau |
tvadbhaktānāmanitarasukhaiḥ pādadhūlīkiśōraiḥ
ārabdhaṁ mē bhavatu bhagavan bhāvi sarvaṁ śarīram || 36 ||

kīṭā nāgāstarava iti vā kiṁ na santi sthalēṣu
tvatpādāmbhōruhaparimalōdvāhimandānilēṣu |
tēṣvēkaṁ vā sr̥ja punarimaṁ nātha dīnārtihārin
ātōṣānmāṁ mr̥ḍa bhavamahāṅgaranadyāṁ luṭhantam || 37 ||

kālē kaṇṭhasphuradasukalālēśasattāvalōka-
vyagrōdagravyasanisakalasnigdharuddhōpakaṇṭhē |
antastōdairavadhirahitāmārtimāpadyamānē-
:’pyaṅghridvandvē tava niviśatāmantarātman mamātmā || 38 ||

antarbāṣpākulitanayanānantaraṅgānapaśyan
agrē ghōṣaṁ ruditabahulaṁ kātarāṇāmaśr̥ṇvan |
atyutkrāntiśramamagaṇayannantakālē kapardin
aṅghridvandvē tavaniviśatāmantarātman mamātmā || 39 ||

cārusmērānanasarasijaṁ candrarēkhāvataṁsaṁ
phullanmallīkusumakalikādāmasaubhāgyacōram |
antaḥ paśyāmyacalasutayā ratnapīṭhē niṣaṇṇaṁ
lōkātītaṁ satataśivadaṁ rūpamaprākr̥taṁ tē || 40 ||

svapnē vāpi svarasavikasaddivyapaṅkēruhābhaṁ
paśyēyaṁ kiṁ tava paśupatē pādayugmaṁ kadācit |
kvāhaṁ pāpaḥ kva tava caraṇālōkabhāgyaṁ tathāpi
pratyāśāṁ mē ghaṭayati punarviśrutā tē:’nukampā || 41 ||

bhikṣāvr̥ttiṁ cara pitr̥vanē bhūtasaṅghairbhramēdaṁ
vijñātaṁ tē caritamakhilaṁ vipralipsōḥ kapālin |
āvaikuṇṭhadruhiṇamakhilaprāṇināmīśvarastvaṁ
nātha svapnē:’pyahamiha na tē pādapadmaṁ tyajāmi || 42 ||

ālēpanaṁ bhasitamāvasathaḥ śmaśānaṁ
asthīni tē satatamābharaṇāni santu |
nihnōtumīśa sakalaśrutipārasiddhaṁ
aiśvaryamambujabhavō:’pi ca na kṣamastē || 43 ||

vividhamapi guṇaughaṁ vēdayantvarthavādāḥ
parimitavibhavānāṁ pāmarāṇāṁ surāṇām |
tanuhimakaramaulē tāvatā tvatparatvē
kati kati jagadīśāḥ kalpitā nō bhavēyuḥ || 44 ||

vihara pitr̥vanē vā viśvapārē purē vā
rajatagiritaṭē vā ratnasānusthalē vā |
diśa bhavadupakaṇṭhaṁ dēhi mē bhr̥tyabhāvaṁ
paramaśiva tava śrīpādukāvāhakānām || 45 ||

balamabalamamīṣāṁ balvajānāṁ vicintyaṁ
kathamapi śiva kālakṣēpamātrapradhānaiḥ |
nikhilamapi rahasyaṁ nātha niṣkr̥ṣya sākṣāt
sarasijabhavamukhyaiḥ sādhitaṁ naḥ pramāṇam || 46 ||

na kiñcinmēnē:’taḥ samabhilaṣaṇīyaṁ tribhuvanē
sukhaṁ vā duḥkhaṁ vā mama bhavatu yadbhāvi bhagavan |
samunmīlatpāthōruhakuharasaubhāgyamuṣitē
padadvandvē cētaḥ paricayamupēyānmama sadā || 47 ||

udarabharaṇamātraṁ sādhyamuddiśya nīcē-
ṣvasakr̥dupanibaddhāmāhitōcchiṣṭabhāvām |
ahamiha nutibhaṅgīmarpayityōpahāraṁ
tava caraṇasarōjē tātajātō:’parādhī || 48 ||

sarvaṁ sadāśiva sahasva mamāparādhaṁ
magnaṁ samuddhara mahatyamumāpadabdhau |
sarvātmanā tava padāmbujamēva dīnaḥ
svāminnananyaśaraṇaḥ śaraṇaṁ prapadyē || 49 ||

ātmārpaṇastutiriyaṁ bhagavannibaddhā
yadyapyananyamanasā na mayā tathāpi |
vācāpi kēvalamayaṁ śaraṇaṁ vr̥ṇītē
dīnō varāka iti rakṣa kr̥pānidhē mām || 50 ||

iti ātmārpaṇastutiḥ sampūrṇā |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed