Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śr̥tismr̥tipurāṇōkta dharmamārgarataṁ gurum |
bhaktānāṁ hita vaktāraṁ namasyē cittaśuddhayē || 1 ||
advaitānandabharitaṁ sādhūnāmupakāriṇam |
sarvaśāstravidaṁ śāntaṁ namasyē cittaśuddhayē || 2 ||
dharmabhaktijñānamārgapracārē baddhakaṅkaṇam |
anugrahapradātāraṁ namasyē cittaśuddhayē || 3 ||
bhagavatpādapādābjavinivēśita cētasaḥ |
śrīcandraśēkharagurōḥ prasādō mayijāyatām || 4 ||
kṣētratīrthakathābhijñaḥ saccidānandavigrahaḥ |
candraśēkharyavaryōmē sannidhattā sadāhr̥di || 5 ||
pōṣaṇē vēdaśāstrāṇāṁ dattacittamaharniśam |
kṣētrayātrārataṁ vandē sadguruṁ candraśēkharam || 6 ||
vēdajñān vēdabhāṣyajñān kartuṁ yasya samudyamaḥ |
gururyasya mahādēvaḥ taṁ vandē candraśēkharam || 7 ||
maṇivācaka gōdādi bhakti vāgamr̥tairbr̥śam |
bālānāṁ bhagavadbhaktiṁ vardhayantaṁ guruṁ bhajē || 8 ||
laghūpadēśairnāstikya bhāvamardana kōvidam |
śivaṁ smitamukhaṁ śāntaṁ praṇatō:’smi jagadgurum || 9 ||
vinayēna prārthayē:’haṁ vidyāṁ bōdhayamē gurō |
mārgamanyaṁ najānē:’haṁ bhavantaṁ śaraṇaṅgataḥ || 10 ||
See more śrī guru stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.