Shiva Mahimna Stotram – śrī śiva mahimnaḥ stōtram


mahimnaḥ pāraṁ tē paramaviduṣō yadyasadr̥śī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |
athā:’vācyaḥ sarvaḥ svamatipariṇāmāvadhi gr̥ṇan
mamāpyēṣa stōtrē hara nirapavādaḥ parikaraḥ || 1 ||

atītaḥ panthānaṁ tava ca mahimā vāṅmanasayō-
-ratadvyāvr̥ttyā yaṁ cakitamabhidhattē śrutirapi |
sa kasya stōtavyaḥ katividhaguṇaḥ kasya viṣayaḥ
padē tvarvācīnē patati na manaḥ kasya na vacaḥ || 2 ||

madhusphītā vācaḥ paramamamr̥taṁ nirmitavata-
-stava brahman kiṁ vāgapi suragurōrvismayapadam |
mama tvētāṁ vāṇīṁ guṇakathanapuṇyēna bhavataḥ
punāmītyarthē:’smin puramathana buddhirvyavasitā || 3 ||

tavaiśvaryaṁ yattajjagadudayarakṣāpralayakr̥t
trayīvastuvyastaṁ tisr̥ṣu guṇabhinnāsu tanuṣu |
abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ
vihantuṁ vyākrōśīṁ vidadhata ihaikē jaḍadhiyaḥ || 4 ||

kimīhaḥ kiṁ kāyaḥ sa khalu kimupāyastribhuvanaṁ
kimādhārō dhātā sr̥jati kimupādāna iti ca |
atarkyaiśvaryē tvayyanavasaraduḥsthō hatadhiyaḥ
kutarkō:’yaṁ kāṁścinmukharayati mōhāya jagataḥ || 5 ||

ajanmānō lōkāḥ kimavayavavantō:’pi jagatā-
-madhiṣṭhātāraṁ kiṁ bhavavidhiranādr̥tya bhavati |
anīśō vā kuryādbhuvanajananē kaḥ parikarō
yatō mandāstvāṁ pratyamaravara saṁśērata imē || 6 ||

trayī sāṅkhyaṁ yōgaḥ paśupatimataṁ vaiṣṇavamiti
prabhinnē prasthānē paramidamadaḥ pathyamiti ca |
rucīnāṁ vaicitryādr̥jukuṭila nānāpathajuṣāṁ
nr̥ṇāmēkō gamyastvamasi payasāmarṇava iva || 7 ||

mahōkṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ
kapālaṁ cētīyattava varada tantrōpakaraṇam |
surāstāṁ tāmr̥ddhiṁ dadhati tu bhavadbhrūpraṇihitāṁ
na hi svātmārāmaṁ viṣayamr̥gatr̥ṣṇā bhramayati || 8 ||

dhruvaṁ kaścit sarvaṁ sakalamaparastvadhruvamidaṁ
parō dhrauvyādhrauvyē jagati gadati vyastaviṣayē |
samastē:’pyētasmin puramathana tairvismita iva
stuvañjihrēmi tvāṁ na khalu nanu dhr̥ṣṭā mukharatā || 9 ||

tavaiśvaryaṁ yatnādyadupari viriñcirhariradhaḥ
paricchēttuṁ yātāvanalamanalaskandhavapuṣaḥ |
tatō bhaktiśraddhābharagurugr̥ṇadbhyāṁ giriśa yat
svayaṁ tasthē tābhyāṁ tava kimanuvr̥ttirna phalati || 10 ||

ayatnādāpādya tribhuvanamavairavyatikaraṁ
daśāsyō yadbāhūnabhr̥ta raṇakaṇḍūparavaśān |
śiraḥpadmaśrēṇīracitacaraṇāmbhōruhabalēḥ
sthirāyāstvadbhaktēstripurahara visphūrjitamidam || 11 ||

amuṣya tvatsēvāsamadhigatasāraṁ bhujavanaṁ
balāt kailāsē:’pi tvadadhivasatau vikramayataḥ |
alabhyā pātālē:’pyalasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayyāsīddhruvamupacitō muhyati khalaḥ || 12 ||

yadr̥ddhiṁ sutrāmṇō varada paramōccairapi satī-
-madhaścakrē bāṇaḥ parijanavidhēyatribhuvanaḥ |
na taccitraṁ tasmin varivasitari tvaccaraṇayō-
-rna kasyāpyunnatyai bhavati śirasastvayyavanatiḥ || 13 ||

akāṇḍabrahmāṇḍakṣayacakitadēvāsurakr̥pā-
-vidhēyasyāsīdyastrinayanaviṣaṁ saṁhr̥tavataḥ |
sa kalmāṣaḥ kaṇṭhē tava na kurutē na śriyamahō
vikārō:’pi ślāghyō bhuvanabhayabhaṅgavyasaninaḥ || 14 ||

asiddhārthā naiva kvacidapi sadēvāsuranarē
nivartantē nityaṁ jagati jayinō yasya viśikhāḥ |
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || 15 ||

mahī pādāghātādvrajati sahasā saṁśayapadaṁ
padaṁ viṣṇōrbhrāmyadbhujaparigharugṇagrahagaṇam |
muhurdyaurdausthyaṁ yātyanibhr̥tajaṭātāḍitataṭā
jagadrakṣāyai tvaṁ naṭasi nanu vāmaiva vibhutā || 16 ||

viyadvyāpī tārāgaṇaguṇitaphēnōdgamaruciḥ
pravāhō vārāṁ yaḥ pr̥ṣatalaghudr̥ṣṭaḥ śirasi tē |
jagaddvīpākāraṁ jaladhivalayaṁ tēna kr̥tami-
-tyanēnaivōnnēyaṁ dhr̥tamahima divyaṁ tava vapuḥ || 17 ||

rathaḥ kṣōṇī yantā śatadhr̥tiragēndrō dhanurathō
rathāṅgē candrārkau rathacaraṇapāṇiḥ śara iti |
didhakṣōstē kō:’yaṁ tripuratr̥ṇamāḍambaravidhi-
-rvidhēyaiḥ krīḍantyō na khalu paratantrāḥ prabhudhiyaḥ || 18 ||

haristē sāhasraṁ kamalabalimādhāya padayō-
-ryadēkōnē tasmin nijamudaharannētrakamalam |
gatō bhaktyudrēkaḥ pariṇatimasau cakravapuṣā
trayāṇāṁ rakṣāyai tripurahara jāgarti jagatām || 19 ||

kratau suptē jāgrattvamasi phalayōgē kratumatāṁ
kva karma pradhvastaṁ phalati puruṣārādhanamr̥tē |
atastvāṁ samprēkṣya kratuṣu phaladānapratibhuvaṁ
śrutau śraddhāṁ baddhvā dr̥ḍhaparikaraḥ karmasu janaḥ || 20 ||

kriyādakṣō dakṣaḥ kratupatiradhīśastanubhr̥tā-
-mr̥ṣīṇāmārtvijyaṁ śaraṇada sadasyāḥ suragaṇāḥ |
kratubhrēṣastvattaḥ kratuphalavidhānavyasaninō
dhruvaṁ kartuḥ śraddhāvidhuramabhicārāya hi makhāḥ || 21 ||

prajānāthaṁ nātha prasabhamabhikaṁ svāṁ duhitaraṁ
gataṁ rōhidbhūtāṁ riramayiṣumr̥ṣyasya vapuṣā |
dhanuṣpāṇēryātaṁ divamapi sapatrākr̥tamamuṁ
trasantaṁ tē:’dyāpi tyajati na mr̥gavyādharabhasaḥ || 22 ||

svalāvaṇyāśaṁsādhr̥tadhanuṣamahnāya tr̥ṇavat
puraḥ pluṣṭaṁ dr̥ṣṭvā puramathana puṣpāyudhamapi |
yadi straiṇaṁ dēvī yamanirata dēhārdhaghaṭanā-
-davaiti tvāmaddhā bata varada mugdhā yuvatayaḥ || 23 ||

śmaśānēṣvākrīḍā smarahara piśācāḥ sahacarā-
-ścitābhasmālēpaḥ sragapi nr̥karōṭīparikaraḥ |
amaṅgalyaṁ śīlaṁ tava bhavatu nāmaivamakhilaṁ
tathāpi smartr̥̄ṇāṁ varada paramaṁ maṅgalamasi || 24 ||

manaḥ pratyakcittē savidhamavadhāyāttamarutaḥ
prahr̥ṣyadrōmāṇaḥ pramadasalilōtsaṅgitadr̥śaḥ |
yadālōkyāhlādaṁ hrada iva nimajyāmr̥tamayē
dadhatyantastattvaṁ kimapi yaminastat kila bhavān || 25 ||

tvamarkastvaṁ sōmastvamasi pavanastvaṁ hutavaha-
-stvamāpastvaṁ vyōma tvamu dharaṇirātmā tvamiti ca |
paricchinnāmēvaṁ tvayi pariṇatā bibhrati giraṁ
na vidmastattattvaṁ vayamiha tu yattvaṁ na bhavasi || 26 ||

trayīṁ tisrō vr̥ttīstribhuvanamathō trīnapi surā-
-nakārādyairvarṇaistribhirabhidadhat tīrṇavikr̥ti |
turīyaṁ tē dhāma dhvanibhiravarundhānamaṇubhiḥ
samastaṁ vyastaṁ tvāṁ śaraṇada gr̥ṇātyōmiti padam || 27 ||

bhavaḥ śarvō rudraḥ paśupatirathōgraḥ sahamahāṁ-
-stathā bhīmēśānāviti yadabhidhānāṣṭakamidam |
amuṣmin pratyēkaṁ pravicarati dēva śrutirapi
priyāyāsmai dhāmnē pravihitanamasyō:’smi bhavatē || 28 ||

namō nēdiṣṭhāya priyadava daviṣṭhāya ca namō
namaḥ kṣōdiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namō varṣiṣṭhāya trinayana yaviṣṭhāya ca namō
namaḥ sarvasmai tē tadidamiti śarvāya ca namaḥ || 29 ||

bahularajasē viśvōtpattau bhavāya namō namaḥ
prabalatamasē tatsaṁhārē harāya namō namaḥ |
janasukhakr̥tē sattvōdriktau mr̥ḍāya namō namaḥ
pramahasi padē nistraiguṇyē śivāya namō namaḥ || 30 ||

kr̥śapariṇati cētaḥ klēśavaśyaṁ kva cēdaṁ
kva ca tava guṇasīmōllaṅghinī śaśvadr̥ddhiḥ |
iti cakitamamandīkr̥tya māṁ bhaktirādhā-
-dvarada caraṇayōstē vākyapuṣpōpahāram || 31 ||

asitagirisamaṁ syātkajjalaṁ sindhupātrē
surataruvaraśākhā lēkhanī patramurvī |
likhati yadi gr̥hītvā śāradā sarvakālaṁ
tadapi tava guṇānāmīśa pāraṁ na yāti || 32 ||

asurasuramunīndrairarcitasyēndumaulē-
-rgrathitaguṇamahimnō nirguṇasyēśvarasya |
sakalagaṇavariṣṭhaḥ puṣpadantābhidhānaḥ
ruciramalaghuvr̥ttaiḥ stōtramētaccakāra || 33 ||

aharaharanavadyaṁ dhūrjaṭēḥ stōtramētat
paṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ |
sa bhavati śivalōkē rudratulyastathātra
pracurataradhanāyuḥ putravān kīrtimāṁśca || 34 ||

mahēśānnāparō dēvō mahimnō nāparā stutiḥ |
aghōrānnāparō mantrō nāsti tattvaṁ gurōḥ param || 35 ||

dīkṣā dānaṁ tapastīrthaṁ jñānaṁ yāgādikāḥ kriyāḥ |
mahimnaḥ stava pāṭhasya kalāṁ nārhanti ṣōḍaśīm || 36 ||

kusumadaśananāmā sarvagandharvarājaḥ
śiśuśaśidharamaulērdēvadēvasya dāsaḥ |
sa khalu nijamahimnō bhraṣṭa ēvāsya rōṣāt
stavanamidamakārṣīddivyadivyaṁ mahimnaḥ || 37 ||

suravaramunipūjyaṁ svargamōkṣaikahētuṁ
paṭhati yadi manuṣyaḥ prāñjalirnānyacētāḥ |
vrajati śivasamīpaṁ kinnaraiḥ stūyamānaḥ
stavanamidamamōghaṁ puṣpadantapraṇītam || 38 ||

āsamāptamidaṁ stōtraṁ puṇyaṁ gandharvabhāṣitam |
anaupamyaṁ manōhāri śivamīśvaravarṇanam || 39 ||

ityēṣā vāṅmayī pūjā śrīmacchaṅkarapādayōḥ |
arpitā tēna dēvēśaḥ prīyatāṁ mē sadāśivaḥ || 40 ||

tava tattvaṁ na jānāmi kīdr̥śō:’si mahēśvara |
yādr̥śō:’si mahādēva tādr̥śāya namō namaḥ || 41 ||

ēkakālaṁ dvikālaṁ vā trikālaṁ yaḥ paṭhēnnaraḥ |
sarvapāpavinirmuktaḥ śivalōkē mahīyatē || 42 ||

śrīpuṣpadantamukhapaṅkajanirgatēna
stōtrēṇa kilbiṣaharēṇa harapriyēṇa |
kaṇṭhasthitēna paṭhitēna samāhitēna
suprīṇitō bhavati bhūtapatirmahēśaḥ || 43 ||

iti śrīpuṣpadanta viracitaṁ śrī śiva mahimnaḥ stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed