Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kallōlōllasitāmr̥tābdhilaharīmadhyē virājanmaṇi-
-dvīpē kalpakavāṭikāparivr̥tē kādambavāṭyujjvalē |
ratnastambhasahasranirmitasabhāmadhyē vimānōttamē
cintāratnavinirmitaṁ janani tē siṁhāsanaṁ bhāvayē || 1 ||
ēṇāṅkānalabhānumaṇḍalalasacchrīcakramadhyē sthitāṁ
bālārkadyutibhāsurāṁ karatalaiḥ pāśāṅkuśau bibhratīm |
cāpaṁ bāṇamapi prasannavadanāṁ kausumbhavastrānvitāṁ
tāṁ tvāṁ candrakalāvataṁsamakuṭāṁ cārusmitāṁ bhāvayē || 2 ||
īśānādipadaṁ śivaikaphaladaṁ ratnāsanaṁ tē śubhaṁ
pādyaṁ kuṅkumacandanādibharitairarghyaṁ saratnākṣataiḥ |
śuddhairācamanīyakaṁ tava jalairbhaktyā mayā kalpitaṁ
kāruṇyāmr̥tavāridhē tadakhilaṁ santuṣṭayē kalpatām || 3 ||
lakṣyē yōgijanasya rakṣitajagajjālē viśālēkṣaṇē
prālēyāmbupaṭīrakuṅkumalasatkarpūramiśrōdakaiḥ |
gōkṣīrairapi nārikēlasalilaiḥ śuddhōdakairmantritaiḥ
snānaṁ dēvi dhiyā mayaitadakhilaṁ santuṣṭayē kalpatām || 4 ||
hrīṁ-kārāṅkitamantralakṣitatanō hēmācalātsañcitaiḥ
ratnairujjvalamuttarīyasahitaṁ kausumbhavarṇāṁśukam |
muktāsantatiyajñasūtramamalaṁ sauvarṇatantūdbhavaṁ
dattaṁ dēvi dhiyā mayaitadakhilaṁ santuṣṭayē kalpatām || 5 ||
haṁsairapyatilōbhanīyagamanē hārāvalīmujjvalāṁ
hindōladyutihīrapūritatarē hēmāṅgadē kaṅkaṇē |
mañjīrau maṇikuṇḍalē makuṭamapyardhēnducūḍāmaṇiṁ
nāsāmauktikamaṅgulīyakaṭakau kāñcīmapi svīkuru || 6 ||
sarvāṅgē ghanasārakuṅkumaghanaśrīgandhapaṅkāṅkitaṁ
kastūrītilakaṁ ca phālaphalakē gōrōcanāpatrakam |
gaṇḍādarśanamaṇḍalē nayanayōrdivyāñjanaṁ tē:’ñcitaṁ
kaṇṭhābjē mr̥ganābhipaṅkamamalaṁ tvatprītayē kalpatām || 7 ||
kahlārōtpalamallikāmaruvakaiḥ sauvarṇapaṅkēruhai-
-rjātīcampakamālatīvakulakairmandārakundādibhiḥ |
kētakyā karavīrakairbahuvidhaiḥ kluptāḥ srajō mālikāḥ
saṅkalpēna samarpayāmi varadē santuṣṭayē gr̥hyatām || 8 ||
hantāraṁ madanasya nandayasi yairaṅgairanaṅgōjjvalai-
-ryairbhr̥ṅgāvalinīlakuntalabharairbadhnāsi tasyāśayam |
tānīmāni tavāmba kōmalatarāṇyāmōdalīlāgr̥hā-
-ṇyāmōdāya daśāṅgaguggulughr̥tairdhūpairahaṁ dhūpayē || 9 ||
lakṣmīmujjvalayāmi ratnanivahōdbhāsvattarē mandirē
mālārūpavilambitairmaṇimayastambhēṣu sambhāvitaiḥ |
citrairhāṭakaputrikākaradhr̥tairgavyairghr̥tairvardhitai-
-rdivyairdīpagaṇairdhiyā girisutē santuṣṭayē kalpatām || 10 ||
hrīṁ-kārēśvari taptahāṭakakr̥taiḥ sthālīsahasrairbhr̥taṁ
divyānnaṁ ghr̥tasūpaśākabharitaṁ citrānnabhēdaṁ tathā |
dugdhānnaṁ madhuśarkarādadhiyutaṁ māṇikyapātrē sthitaṁ
māṣāpūpasahasramamba saphalaṁ naivēdyamāvēdayē || 11 ||
sacchāyairvarakētakīdalarucā tāmbūlavallīdalaiḥ
pūgairbhūriguṇaiḥ sugandhimadhuraiḥ karpūrakhaṇḍōjjvalaiḥ |
muktācūrṇavirājitairbahuvidhairvaktrāmbujāmōdanaiḥ
pūrṇā ratnakalācikā tava mudē nyastā purastādumē || 12 ||
kanyābhiḥ kamanīyakāntibhiralaṅkārāmalārārtikā
pātrē mauktikacitrapaṅktivilasatkarpūradīpālibhiḥ |
tattattālamr̥daṅgagītasahitaṁ nr̥tyatpadāmbhōruhaṁ
mantrārādhanapūrvakaṁ suvihitaṁ nīrājanaṁ gr̥hyatām || 13 ||
lakṣmīrmauktikalakṣakalpitasitacchattraṁ tu dhattē rasā-
-dindrāṇī ca ratiśca cāmaravarē dhattē svayaṁ bhāratī |
vīṇāmēṇavilōcanāḥ sumanasāṁ nr̥tyanti tadrāgava-
-dbhāvairāṅgikasāttvikaiḥ sphuṭarasaṁ mātastadākarṇyatām || 14 ||
hrīṁ-kāratrayasampuṭēna manunōpāsyē trayīmaulibhi-
-rvākyairlakṣyatanō tava stutividhau kō vā kṣamētāmbikē |
sallāpāḥ stutayaḥ pradakṣiṇaśataṁ sañcāra ēvāstu tē
saṁvēśō namasaḥ sahasramakhilaṁ tvatprītayē kalpatām || 15 ||
śrīmantrākṣaramālayā girisutāṁ yaḥ pūjayēccētasā
sandhyāsu prativāsaraṁ suniyatastasyāmalaṁ syānmanaḥ |
cittāmbhōruhamaṇṭapē girisutā nr̥ttaṁ vidhattē rasā-
-dvāṇī vaktrasarōruhē jaladhijā gēhē jaganmaṅgalā || 16 ||
iti girivaraputrīpādarājīvabhūṣā
bhuvanamamalayantī sūktisaurabhyasāraiḥ |
śivapadamakarandasyandinīyaṁ nibaddhā
madayatu kavibhr̥ṅgānmātr̥kāpuṣpamālā || 17 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau mantramātr̥kāpuṣpamālā stavaḥ |
See more dēvī stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.