Sudarshana shatkam – sudarśanaṣaṭkaṁ


sahasrādityasaṅkāśaṁ sahasravadanaṁ prabhum |
sahasradaṁ sahasrāraṁ prapadyē:’haṁ sudarśanam || 1 ||

hasantaṁ hārakēyūra mukuṭāṅgadabhūṣaṇam |
bhūṣaṇairbhūṣitatanuṁ prapadyē:’haṁ sudarśanam || 2 ||

srākārasahitaṁ mantraṁ paṭhantaṁ śatrunigraham |
sarvarōgapraśamanaṁ prapadyē:’haṁ sudarśanam || 3 ||

raṇatkiṅkiṇijālēna rākṣasaghnaṁ mahādbhutam |
vyāptakēśaṁ virūpākṣaṁ prapadyē:’haṁ sudarśanam || 4 ||

huṅkārabhairavaṁ bhīmaṁ praṇātārtiharaṁ prabhum |
sarvapāpapraśamanaṁ prapadyē:’haṁ sudarśanam || 5 ||

phaṭkārāntamanirdēśyaṁ mahāmantrēṇa samyutam |
śubhaṁ prasannavadanaṁ prapadyē:’haṁ sudarśanam || 6 ||

ētaiḥ ṣaḍbhiḥ stutō dēvō bhagavān śrīsudarśanaḥ |
rakṣāṁ karōti sarvātmā sarvatra vijayī bhavēt || 7 ||

iti śrī sudarśana ṣaṭkam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed