Narayana ashtakshari stuti – nārāyaṇāṣṭākṣarī stuti


ōṁ ōṁ namaḥ praṇavārthārtha sthūlasūkṣma kṣarākṣara
vyaktāvyakta kalātīta ōṅkārāya namō namaḥ || 1 ||

na namō dēvādidēvāya dēhasañcārahētavē
daityasaṅghavināśāya nakārāya namō namaḥ || 2 ||

mō mōhanaṁ viśvarūpaṁ ca śiṣṭācārasupōṣitam
mōhavidhvaṁsakaṁ vandē mōkārāya namō namaḥ || 3 ||

nā nārāyaṇāya navyāya narasiṁhāya nāminē
nādāya nādinē tubhyaṁ nākārāya namō namaḥ || 4 ||

rā rāmacandraṁ raghupatiṁ pitrājñāparipālakam
kausalyātanayaṁ vandē rākārāya namō namaḥ || 5 ||

ya yajñāya yajñagamẏāya yajñarakṣākarāya ca
yajñāṅgarūpiṇē tubhyaṁ yakārāya namō namaḥ || 6 ||

ṇā ṇākāraṁ lōkavikhyātaṁ nānājanmaphalapradam
nānābhīṣṭapradaṁ vandē ṇākārāya namō namaḥ || 7 ||

ya yajñakartrē yajñabhartrē yajñarūpāya tē namaḥ
sujñānagōcarāyā:’stu yakārāya namō namaḥ || 8 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed