Narayana ashtakshari stuti – nārāyaṇāṣṭākṣarī stuti


ōṁ namaḥ praṇavārthārtha sthūlasūkṣma kṣarākṣara
vyaktāvyakta kalātīta ōṅkārāya namō namaḥ || 1 ||

namō dēvādidēvāya dēhasañcārahētavē
daityasaṅghavināśāya nakārāya namō namaḥ || 2 ||

mōhanaṁ viśvarūpaṁ ca śiṣṭācārasupōṣitam
mōhavidhvaṁsakaṁ vandē mōkārāya namō namaḥ || 3 ||

nārāyaṇāya navyāya narasiṁhāya nāminē
nādāya nādinē tubhyaṁ nākārāya namō namaḥ || 4 ||

rāmacandraṁ raghupatiṁ pitrājñāparipālakam
kausalyātanayaṁ vandē rākārāya namō namaḥ || 5 ||

yajñāya yajñagamyāya yajñarakṣākarāya ca
yajñāṅgarūpiṇē tubhyaṁ yakārāya namō namaḥ || 6 ||

ṇākāraṁ lōkavikhyātaṁ nānājanmaphalapradam
nānābhīṣṭapradaṁ vandē ṇākārāya namō namaḥ || 7 ||

yajñakartrē yajñabhartrē yajñarūpāya tē namaḥ
sujñānagōcarāyā:’stu yakārāya namō namaḥ || 8 ||

iti śrī nārāyaṇa aṣṭākṣarī stutiḥ |


See more śrī viṣṇu stōtrāṇi for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed