Hanuman chalisa in English – hanumān cālīsā


hanumān cālīsā

dōhā-
śrī guru caraṇa sarōja raja
nijamana mukura sudhāri
varaṇau raghuvara vimala yaśa
jō dāyaka phalacāri ||

buddhihīna tanu jānikē
sumirau pavanakumāra
bala buddhi vidyā dēhu mōhi
harahu kalēśa vikāra ||

caupāī-
jaya hanumāna jñānaguṇasāgara |
jaya kapīśa tihu lōka ujāgara || 1 ||

rāmadūta atulita baladhāmā |
aṁjaniputra pavanasuta nāmā || 2 ||

mahāvīra vikrama bajaraṁgī |
kumati nivāra sumati kē saṁgī || 3 ||

kaṁcana varaṇa virāja suvēśā |
kānana kuṁḍala kuṁcita kēśā || 4 ||

hātha vajra auru dhvajā virājai |
kāṁdhē mūṁja janēvū sājai || 5 ||

śaṁkara suvana kēsarīnaṁdana |
tēja pratāpa mahā jagavaṁdana || 6 ||

vidyāvāna guṇī aticātura |
rāma kāja karivē kō ātura || 7 ||

prabhu caritra sunivē kō rasiyā |
rāma lakhana sītā mana basiyā || 8 ||

sūkṣmarūpa dhari siyahi dikhāvā |
vikaṭarūpa dhari laṁka jarāvā || 9 ||

bhīmarūpa dhari asura saṁhārē |
rāmacaṁdra kē kāja saṁvārē || 10 ||

lāya saṁjīvana lakhana jiyāyē |
śrīraghuvīra haraṣi vura lāyē || 11 ||

raghupati kīnhī bahuta baḍāyī |
tuma mama priya bharata sama bhāyī || 12 ||

sahasa vadana tumharō yaśa gāvai |
asa kahi śrīpati kaṁṭha lagāvai || 13 ||

sanakādika brahmādi munīśā |
nārada śārada sahita ahīśā || 14 ||

yama kubēra digapāla jahām̐ tē |
kavi kōvida kahi sakē kahām̐ tē || 15 ||

tuma upakāra sugrīvahi kīnhā |
rāma milāya rāja pada dīnhā || 16 ||

tumharō maṁtra vibhīṣaṇa mānā |
laṁkēśvara bhaya saba jaga jānā || 17 ||

yuga sahasra yōjana para bhānū |
līlyō tāhi madhura phala jānū || 18 ||

prabhu mudrikā mēli mukha māhī |
jaladhi lāṁghi gayē acaraja nāhī || 19 ||

durgama kāja jagata kē jētē |
sugama anugraha tumharē tētē || 20 ||

rāma duvārē tuma rakhavārē |
hōta na ājñā binu paisārē || 21 ||

saba sukha lahai tumhārī śaraṇā |
tuma rakṣaka kāhū kō ḍaranā || 22 ||

āpana tēja saṁhārō āpai |
tīnōm̐ lōka hāṁka tēm̐ kāṁpai || 23 ||

bhūta piśāca nikaṭa nahim̐ āvai |
mahāvīra jaba nāma sunāvai || 24 ||

nāsai rōga harai saba pīrā |
japata niraṁtara hanumata vīrā || 25 ||

saṁkaṭasē hanumāna chuḍāvai |
mana krama vacana dhyāna jō lāvai || 26 ||

saba para rāma tapasvī rājā |
tina kē kāja sakala tuma sājā || 27 ||

aura manōratha jō kōyī lāvai |
tāsu amita jīvana phala pāvai || 28 || [** sōyi **]

cārōm̐ yuga pratāpa tumhārā |
hai parasiddha jagata ujiyārā || 29 ||

sādhusaṁtakē tuma rakhavārē |
asura nikaṁdana rāma dulārē || 30 ||

aṣṭa siddhi nava nidhi kē dātā |
asavara dīnha jānakī mātā || 31 ||

rāma rasāyana tumharē pāsā |
sadā rahō raghupati kē dāsā || 32 ||

tumharē bhajana rāma kō pāvai |
janma janma kē dukha bisarāvai || 33 ||

aṁtakāla raghupati pura jāyī | [** raghuvara **]
jahām̐ janmi haribhakta kahāyī || 34 ||

aura dēvatā citta na dharayī |
hanumata sēyi sarvasukhakarayī || 35 ||

saṁkaṭa harai miṭai saba pīrā |
jō sumirai hanumata balavīrā || 36 ||

jai jai jai hanumāna gōsāyī |
kr̥pā karahu guru dēva kī nāyī || 37 ||

yaha śatavāra pāṭha kara jōyī |
chūṭahi baṁdi mahāsukha hōyī || 38 ||

jō yaha paḍhai hanumāna cālīsā |
hōya siddhi sākhī gaurīsā || 39 ||

tulasīdāsa sadā hari cērā |
kījai nātha hr̥daya maha ḍērā || 40 ||

dōhā-
pavanatanaya saṁkaṭa haraṇa
maṁgaḷa mūrati rūpa ||
rāma lakhana sītā sahita
hr̥daya basahu sura bhūpa ||


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Hanuman chalisa in English – hanumān cālīsā

Leave a Reply

error: Not allowed