Hanuman namaskara – hanumannamaskāraḥ


atulitabaladhāmaṁ hēmaśailābhadēhaṁ
danujavanakr̥śānuṁ jñānināmagragaṇyam |
sakalaguṇanidhānaṁ vānarāṇāmadhīśaṁ
raghupatipriyabhaktaṁ vātajātaṁ namāmi || 1 ||

gōṣpadīkr̥tavārīśaṁ maśakīkr̥tarākṣasam |
rāmāyaṇamahāmālāratnaṁ vandē:’nilātmajam || 2 ||

añjanānandanaṁ vīraṁ jānakīśōkanāśanam |
kapīśamakṣahantāraṁ vandē laṅkābhayaṅkaram || 3 ||

mahāvyākaraṇāmbhōdhi-manthamānasamandaram |
kavayantaṁ rāmakīrtyā hanumantamupāsmahē || 4 ||

ullaṅghya sindhōḥ salilaṁ salīlaṁ
yaḥ śōkavahniṁ janakātmajāyāḥ |
ādāya tēnaiva dadāha laṅkāṁ
namāmi taṁ prāñjalirāñjanēyam || 5 ||

manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śirasā namāmi || 6 ||

āñjanēyamatipāṭalānanaṁ
kāñcanādrikamanīyavigraham |
pārijātatarumūlavāsinaṁ
bhāvayāmi pavamānanandanam || 7 ||

yatra yatra raghunāthakīrtanaṁ
tatra tatra kr̥tamastakāñjalim |
bāṣpavāriparipūrṇalōcanaṁ
mārutiṁ namata rākṣasāntakam || 8 ||


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed