Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim |
tamō:’riṁ sarvapāpaghnaṁ praṇatō:’smi divākaram || 1 ||
dadhiśaṅkhatuṣārābhaṁ kṣīrōdārṇavasambhavam |
namāmi śaśinaṁ sōmaṁ śambhōrmukuṭabhūṣaṇam || 2 ||
dharaṇīgarbhasambhūtaṁ vidyutkāntisamaprabham |
kumāraṁ śaktihastaṁ taṁ maṅgalaṁ praṇamāmyaham || 3 ||
priyaṅgukalikāśyāmaṁ rūpēṇāpratimaṁ budham |
saumyaṁ saumyaguṇōpētaṁ taṁ budhaṁ praṇamāmyaham || 4 ||
dēvānāṁ ca r̥ṣīṇāṁ ca guruṁ kāñcanasannibham |
buddhibhūtaṁ trilōkēśaṁ taṁ namāmi br̥haspatim || 5 ||
himakundamr̥ṇālābhaṁ daityānāṁ paramaṁ gurum |
sarvaśāstrapravaktāraṁ bhārgavaṁ praṇamāmyaham || 6 ||
nīlāñjanasamābhāsaṁ raviputraṁ yamāgrajam |
chāyāmārtāṇḍasambhūtaṁ taṁ namāmi śanaiścaram || 7 ||
ardhakāyaṁ mahāvīryaṁ candrādityavimardanam |
siṁhikāgarbhasambhūtaṁ taṁ rāhuṁ praṇamāmyaham || 8 ||
palāśapuṣpasaṅkāśaṁ tārakāgrahamastakam |
raudraṁ raudrātmakaṁ ghōraṁ taṁ kētuṁ praṇamāmyaham || 9 ||
iti vyāsamukhōdgītaṁ yaḥ paṭhētsusamāhitaḥ |
divā vā yadi vā rātrau vighnaśāntirbhaviṣyati || 10 ||
naranārīnr̥pāṇāṁ ca bhavēdduḥsvapnanāśanam |
aiśvaryamatulaṁ tēṣāmārōgyaṁ puṣṭivardhanam || 11 ||
grahanakṣatrajāpīḍāstaskarāgnisamudbhavāḥ |
tāḥ sarvāḥ praśamaṁ yānti vyāsō brūtē na saṁśayaḥ || 12 ||
iti navagraha stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Thank you very much for this mantra. It’s good that I’ve come to know about this website because most of the others do not use bars over the letters.
Nice work dear. i am feel proud that i am an indian