Dasavatara Stuthi – daśāvatārastuti


nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē |
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||

vēdōddhāravicāramatē sōmakadānavasaṁharaṇē |
mīnākāraśarīra namō bhaktaṁ tē paripālaya mām || 1 ||

manthānācaladhāraṇahētō dēvāsura paripāla vibhō |
kūrmākāraśarīra namō bhaktaṁ tē paripālaya mām || 2 ||

bhūcōrakahara puṇyamatē krīḍōddhr̥tabhūdēvaharē |
krōḍākāraśarīra namō bhaktaṁ tē paripālaya mām || 3 ||

hiraṇyakaśipucchēdanahētō prahlādā:’bhayadhāraṇahētō |
narasiṁhācyutarūpa namō bhaktaṁ tē paripālaya mām || 4 ||

bhavabandhanahara vitatamatē pādōdakavihatāghatatē |
vaṭupaṭuvēṣamanōjña namō bhaktaṁ tē paripālaya mām || 5 ||

kṣitipativaṁśakṣayakaramūrtē kṣitipatikartāharamūrtē |
bhr̥gukularāma parēśa namō bhaktaṁ tē paripālaya mām || 6 ||

sītāvallabha dāśarathē daśarathanandana lōkagurō |
rāvaṇamardana rāma namō bhaktaṁ tē paripālaya mām || 7 ||

kr̥ṣṇānanta kr̥pājaladhē kaṁsārē kamalēśa harē |
kāliyamardana lōkagurō bhaktaṁ tē paripālaya mām || 8 ||

dānavasatimānāpahara tripuravijayamardanarūpa |
buddhajñāya ca bauddha namō bhaktaṁ tē paripālaya mām || 9 ||

śiṣṭajanāvana duṣṭahara khagaturagōttamavāhana tē |
kalkirūpaparipāla namō bhaktaṁ tē paripālaya mām || 10 ||

nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē |
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||

iti daśāvatāra stutiḥ |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed