Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē |
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||
vēdōddhāravicāramatē sōmakadānavasaṁharaṇē |
mīnākāraśarīra namō bhaktaṁ tē paripālaya mām || 1 ||
manthānācaladhāraṇahētō dēvāsura paripāla vibhō |
kūrmākāraśarīra namō bhaktaṁ tē paripālaya mām || 2 ||
bhūcōrakahara puṇyamatē krīḍōddhr̥tabhūdēvaharē |
krōḍākāraśarīra namō bhaktaṁ tē paripālaya mām || 3 ||
hiraṇyakaśipucchēdanahētō prahlādā:’bhayadhāraṇahētō |
narasiṁhācyutarūpa namō bhaktaṁ tē paripālaya mām || 4 ||
bhavabandhanahara vitatamatē pādōdakavihatāghatatē |
vaṭupaṭuvēṣamanōjña namō bhaktaṁ tē paripālaya mām || 5 ||
kṣitipativaṁśakṣayakaramūrtē kṣitipatikartāharamūrtē |
bhr̥gukularāma parēśa namō bhaktaṁ tē paripālaya mām || 6 ||
sītāvallabha dāśarathē daśarathanandana lōkagurō |
rāvaṇamardana rāma namō bhaktaṁ tē paripālaya mām || 7 ||
kr̥ṣṇānanta kr̥pājaladhē kaṁsārē kamalēśa harē |
kāliyamardana lōkagurō bhaktaṁ tē paripālaya mām || 8 ||
dānavasatimānāpahara tripuravijayamardanarūpa |
buddhajñāya ca bauddha namō bhaktaṁ tē paripālaya mām || 9 ||
śiṣṭajanāvana duṣṭahara khagaturagōttamavāhana tē |
kalkirūpaparipāla namō bhaktaṁ tē paripālaya mām || 10 ||
nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē |
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||
iti daśāvatāra stutiḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.