Dasavatara Stuthi – दशावतारस्तुति


नामस्मरणादन्योपायं न हि पश्यामो भवतरणे ।
राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥

वेदोद्धारविचारमते सोमकदानवसंहरणे ।
मीनाकारशरीर नमो भक्तं ते परिपालय माम् ॥ १ ॥

मन्थानाचलधारणहेतो देवासुर परिपाल विभो ।
कूर्माकारशरीर नमो भक्तं ते परिपालय माम् ॥ २ ॥

भूचोरकहर पुण्यमते क्रीडोद्धृतभूदेवहरे ।
क्रोडाकारशरीर नमो भक्तं ते परिपालय माम् ॥ ३ ॥

हिरण्यकशिपुच्छेदनहेतो प्रह्लादाऽभयधारणहेतो ।
नरसिंहाच्युतरूप नमो भक्तं ते परिपालय माम् ॥ ४ ॥

भवबन्धनहर विततमते पादोदकविहताघतते ।
वटुपटुवेषमनोज्ञ नमो भक्तं ते परिपालय माम् ॥ ५ ॥

क्षितिपतिवंशक्षयकरमूर्ते क्षितिपतिकर्ताहरमूर्ते ।
भृगुकुलराम परेश नमो भक्तं ते परिपालय माम् ॥ ६ ॥

सीतावल्लभ दाशरथे दशरथनन्दन लोकगुरो ।
रावणमर्दन राम नमो भक्तं ते परिपालय माम् ॥ ७ ॥

कृष्णानन्त कृपाजलधे कंसारे कमलेश हरे ।
कालियमर्दन लोकगुरो भक्तं ते परिपालय माम् ॥ ८ ॥

दानवसतिमानापहर त्रिपुरविजयमर्दनरूप ।
बुद्धज्ञाय च बौद्ध नमो भक्तं ते परिपालय माम् ॥ ९ ॥

शिष्टजनावन दुष्टहर खगतुरगोत्तमवाहन ते ।
कल्किरूपपरिपाल नमो भक्तं ते परिपालय माम् ॥ १० ॥

नामस्मरणादन्योपायं न हि पश्यामो भवतरणे ।
राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥

इति दशावतार स्तुतिः ।


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed