Sri Hanuman Langoolastra stotram – śrī hanumān lāṁgūlāstra stōtram


hanumannañjanīsūnō mahābalaparākrama |
lōlallāṅgūlapātēna mamārātīnnipātaya || 1 ||

markaṭādhipa mārtāṇḍamaṇḍalagrāsakāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 2 ||

akṣakṣapaṇa piṅgākṣa ditijāsukṣayaṅkara |
lōlallāṅgūlapātēna mamārātīnnipātaya || 3 ||

rudrāvatāra saṁsāraduḥkhabhārāpahāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 4 ||

śrīrāmacaraṇāmbhōjamadhupāyitamānasa |
lōlallāṅgūlapātēna mamārātīnnipātaya || 5 ||

vālipramathanaklāntasugrīvōnmōcanaprabhō |
lōlallāṅgūlapātēna mamārātīnnipātaya || 6 ||

sītāvirahavārāśibhagna sītēśatāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 7 ||

rakṣōrājapratāpāgnidahyamānajagadvana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 8 ||

grastāśēṣajagatsvāsthya rākṣasāmbhōdhimandara |
lōlallāṅgūlapātēna mamārātīnnipātaya || 9 ||

pucchagucchasphuradvīra jagaddagdhāripattana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 10 ||

jaganmanōdurullaṅghyapārāvāravilaṅghana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 11 ||

smr̥tamātrasamastēṣṭapūraka praṇatapriya |
lōlallāṅgūlapātēna mamārātīnnipātaya || 12 ||

rātriñcaratamōrātrikr̥ntanaikavikartana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 13 ||

jānakyā jānakījānēḥ prēmapātra parantapa |
lōlallāṅgūlapātēna mamārātīnnipātaya || 14 ||

bhīmādikamahāvīravīrāvēśāvatāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 15 ||

vaidēhīvirahaklāntarāmarōṣaikavigraha |
lōlallāṅgūlapātēna mamārātīnnipātaya || 16 ||

vajrāṅganakhadaṁṣṭrēśa vajrivajrāvaguṇṭhana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 17 ||

akharvagarvagandharvaparvatōdbhēdanasvara |
lōlallāṅgūlapātēna mamārātīnnipātaya || 18 ||

lakṣmaṇaprāṇasantrāṇa trātatīkṣṇakarānvaya |
lōlallāṅgūlapātēna mamārātīnnipātaya || 19 ||

rāmādiviprayōgārta bharatādyārtināśana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 20 ||

drōṇācalasamutkṣēpasamutkṣiptārivaibhava |
lōlallāṅgūlapātēna mamārātīnnipātaya || 21 ||

sītāśīrvādasampanna samastāvayavākṣata |
lōlallāṅgūlapātēna mamārātīnnipātaya || 22 ||

ityēvamaśvatthatalōpaviṣṭaḥ
śatruñjayaṁ nāma paṭhētsvayaṁ yaḥ |
sa śīghramēvāstasamastaśatruḥ
pramōdatē mārūtajaprasādāt || 23 ||

iti śrī hanumāllāṅgūlāstra stōtram |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed